sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

6. Bhūridattajātaka

“Yaṁ kiñci ratanaṁ atthi,

dhataraṭṭhanivesane;

Sabbāni te upayantu,

dhītaraṁ dehi rājino”.

“Na no vivāho nāgehi,

katapubbo kudācanaṁ;

Taṁ vivāhaṁ asaṁyuttaṁ,

kathaṁ amhe karomase”.

“Jīvitaṁ nūna te cattaṁ,

raṭṭhaṁ vā manujādhipa;

Na hi nāge kupitamhi,

ciraṁ jīvanti tādisā.

Yo tvaṁ deva manussosi,

iddhimantaṁ aniddhimā;

Varuṇassa niyaṁputtaṁ,

yāmunaṁ atimaññasi”.

“Nātimaññāmi rājānaṁ,

dhataraṭṭhaṁ yasassinaṁ;

Dhataraṭṭho hi nāgānaṁ,

bahūnamapi issaro.

Ahi mahānubhāvopi,

na me dhītaramāraho;

Khattiyo ca videhānaṁ,

abhijātā samuddajā”.

“Kambalassatarā uṭṭhentu,

sabbe nāge nivedaya;

Bārāṇasiṁ pavajjantu,

mā ca kañci viheṭhayuṁ”.

“Nivesanesu sobbhesu,

rathiyā caccaresu ca;

Rukkhaggesu ca lambantu,

vitatā toraṇesu ca.

Ahampi sabbasetena,

mahatā sumahaṁ puraṁ;

Parikkhipissaṁ bhogehi,

kāsīnaṁ janayaṁ bhayaṁ”.

Tassa taṁ vacanaṁ sutvā,

uragānekavaṇṇino;

Bārāṇasiṁ pavajjiṁsu,

na ca kañci viheṭhayuṁ.

Nivesanesu sobbhesu,

rathiyā caccaresu ca;

Rukkhaggesu ca lambiṁsu,

vitatā toraṇesu ca.

Tesu disvāna lambante,

puthū kandiṁsu nāriyo;

Nāge soṇḍikate disvā,

passasante muhuṁ muhuṁ.

Bārāṇasī pabyathitā,

āturā samapajjatha;

Bāhā paggayha pakkanduṁ,

“dhītaraṁ dehi rājino”.

(…)

“Pupphābhihārassa vanassa majjhe,

Ko lohitakkho vitatantaraṁso;

Kā kambukāyūradharā suvatthā,

Tiṭṭhanti nāriyo dasa vandamānā.

Ko tvaṁ brahābāhu vanassa majjhe,

Virocasi ghatasittova aggi;

Mahesakkho aññatarosi yakkho,

Udāhu nāgosi mahānubhāvo”.

“Nāgohamasmi iddhimā,

tejassī duratikkamo;

Ḍaṁseyyaṁ tejasā kuddho,

phītaṁ janapadaṁ api.

Samuddajā hi me mātā,

dhataraṭṭho ca me pitā;

Sudassanakaniṭṭhosmi,

bhūridattoti maṁ vidū.

Yaṁ gambhīraṁ sadāvaṭṭaṁ,

rahadaṁ bhismaṁ pekkhasi;

Esa dibyo mamāvāso,

anekasataporiso.

Mayūrakoñcābhirudaṁ,

nīlodaṁ vanamajjhato;

Yamunaṁ pavisa mā bhīto,

khemaṁ vattavataṁ sivaṁ.

Tattha patto sānucaro,

saha puttena brāhmaṇa;

Pūjito mayhaṁ kāmehi,

sukhaṁ brāhmaṇa vacchasi”.

“Samā samantaparito,

pahūtatagarā mahī;

Indagopakasañchannā,

sobhati harituttamā.

Rammāni vanacetyāni,

rammā haṁsūpakūjitā;

Opupphāpadmā tiṭṭhanti,

pokkharañño sunimmitā.

Aṭṭhaṁsā sukatā thambhā,

sabbe veḷuriyāmayā;

Sahassathambhā pāsādā,

pūrā kaññāhi jotare.

Vimānaṁ upapannosi,

dibyaṁ puññehi attano;

Asambādhaṁ sivaṁ rammaṁ,

accantasukhasaṁhitaṁ.

Maññe sahassanettassa,

vimānaṁ nābhikaṅkhasi;

Iddhī hi tyāyaṁ vipulā,

sakkasseva jutīmato”.

“Manasāpi na pattabbo,

ānubhāvo jutīmato;

Paricārayamānānaṁ,

saindānaṁ vasavattinaṁ.

Taṁ vimānaṁ abhijjhāya,

amarānaṁ sukhesinaṁ;

Uposathaṁ upavasanto,

semi vammikamuddhani”.

“Ahañca migamesāno,

saputto pāvisiṁ vanaṁ;

Taṁ maṁ mataṁ vā jīvaṁ vā,

nābhivedenti ñātakā.

Āmantaye bhūridattaṁ,

kāsiputtaṁ yasassinaṁ;

Tayā no samanuññātā,

api passemu ñātake”.

“Eso hi vata me chando,

yaṁ vasesi mamantike;

Na hi etādisā kāmā,

sulabhā honti mānuse.

Sace tvaṁ nicchase vatthuṁ,

mama kāmehi pūjito;

Mayā tvaṁ samanuññāto,

sotthiṁ passāhi ñātake”.

“Dhārayimaṁ maṇiṁ dibyaṁ,

pasuṁ putte ca vindati;

Arogo sukhito hoti,

gacchevādāya brāhmaṇa”.

“Kusalaṁ paṭinandāmi,

bhūridatta vaco tava;

Pabbajissāmi jiṇṇosmi,

na kāme abhipatthaye”.

“Brahmacariyassa ce bhaṅgo,

hoti bhogehi kāriyaṁ;

Avikampamāno eyyāsi,

bahuṁ dassāmi te dhanaṁ”.

“Kusalaṁ paṭinandāmi,

bhūridatta vaco tava;

Punapi āgamissāmi,

sace attho bhavissati”.

Idaṁ vatvā bhūridatto,

Pesesi caturo jane;

“Etha gacchatha uṭṭhetha,

Khippaṁ pāpetha brāhmaṇaṁ”.

Tassa taṁ vacanaṁ sutvā,

uṭṭhāya caturo janā;

Pesitā bhūridattena,

khippaṁ pāpesu brāhmaṇaṁ.

(…)

“Maṇiṁ paggayha maṅgalyaṁ,

sādhuvittaṁ manoramaṁ;

Selaṁ byañjanasampannaṁ,

ko imaṁ maṇimajjhagā”.

“Lohitakkhasahassāhi,

samantā parivāritaṁ;

Ajja kālaṁ pathaṁ gacchaṁ,

ajjhagāhaṁ maṇiṁ imaṁ”.

“Sūpaciṇṇo ayaṁ selo,

accito mānito sadā;

Sudhārito sunikkhitto,

sabbatthamabhisādhaye.

Upacāravipannassa,

nikkhepe dhāraṇāya vā;

Ayaṁ selo vināsāya,

pariciṇṇo ayoniso.

Na imaṁ akusalo dibyaṁ,

maṇiṁ dhāretumāraho;

Paṭipajja sataṁ nikkhaṁ,

dehimaṁ ratanaṁ mama”.

“Na ca myāyaṁ maṇī keyyo,

gohi vā ratanehi vā;

Selo byañjanasampanno,

neva keyyo maṇī mama”.

“No ce tayā maṇī keyyo,

gohi vā ratanehi vā;

Atha kena maṇī keyyo,

taṁ me akkhāhi pucchito”.

“Yo me saṁse mahānāgaṁ,

tejassiṁ duratikkamaṁ;

Tassa dajjaṁ imaṁ selaṁ,

jalantamiva tejasā”.

“Ko nu brāhmaṇavaṇṇena,

supaṇṇo patataṁ varo;

Nāgaṁ jigīsamanvesi,

anvesaṁ bhakkhamattano”.

“Nāhaṁ dijādhipo homi,

na diṭṭho garuḷo mayā;

Āsīvisena vittoti,

vajjo brāhmaṇa maṁ vidū”.

“Kiṁ nu tuyhaṁ balaṁ atthi,

kiṁ sippaṁ vijjate tava;

Kismiṁ vā tvaṁ paratthaddho,

uragaṁ nāpacāyasi”.

“Āraññikassa isino,

cirarattaṁ tapassino;

Supaṇṇo kosiyassakkhā,

visavijjaṁ anuttaraṁ.

Taṁ bhāvitattaññataraṁ,

sammantaṁ pabbatantare;

Sakkaccaṁ taṁ upaṭṭhāsiṁ,

rattindivamatandito.

So tadā pariciṇṇo me,

vattavā brahmacariyavā;

Dibbaṁ pātukarī mantaṁ,

kāmasā bhagavā mama.

Tyāhaṁ mante paratthaddho,

nāhaṁ bhāyāmi bhoginaṁ;

Ācariyo visaghātānaṁ,

alampānoti maṁ vidū”.

“Gaṇhāmase maṇiṁ tāta,

somadatta vijānahi;

Mā daṇḍena siriṁ pattaṁ,

kāmasā pajahimhase”.

“Sakaṁ nivesanaṁ pattaṁ,

yo taṁ brāhmaṇa pūjayi;

Evaṁ kalyāṇakārissa,

kiṁ mohā dubbhimicchasi.

Sace tvaṁ dhanakāmosi,

bhūridatto padassati;

Tameva gantvā yācassu,

bahuṁ dassati te dhanaṁ”.

“Hatthagataṁ pattagataṁ,

nikiṇṇaṁ khādituṁ varaṁ;

Mā no sandiṭṭhiko attho,

somadatta upaccagā”.

“Paccati niraye ghore,

mahissamapi vivarati;

Mittadubbhī hitaccāgī,

jīvarevāpi sussati.

Sace tvaṁ dhanakāmosi,

bhūridatto padassati;

Maññe attakataṁ veraṁ,

naciraṁ vedayissasi”.

“Mahāyaññaṁ yajitvāna,

evaṁ sujjhanti brāhmaṇā;

Mahāyaññaṁ yajissāma,

evaṁ mokkhāma pāpakā”.

“Handa dāni apāyāmi,

nāhaṁ ajja tayā saha;

Padampekaṁ na gaccheyyaṁ,

evaṁ kibbisakārinā”.

Idaṁ vatvāna pitaraṁ,

somadatto bahussuto;

Ujjhāpetvāna bhūtāni,

tamhā ṭhānā apakkami.

“Gaṇhāhetaṁ mahānāgaṁ,

āharetaṁ maṇiṁ mama;

Indagopakavaṇṇābho,

yassa lohitako siro.

Kappāsapicurāsīva,

eso kāyo padissati;

Vammikaggagato seti,

taṁ tvaṁ gaṇhāhi brāhmaṇa”.

Athosadhehi dibbehi,

jappaṁ mantapadāni ca;

Evaṁ taṁ asakkhi satthuṁ,

katvā parittamattano.

(…)

“Mamaṁ disvāna āyantaṁ,

sabbakāmasamiddhinaṁ;

Indriyāni ahaṭṭhāni,

sāvaṁ jātaṁ mukhaṁ tava.

Padmaṁ yathā hatthagataṁ,

Pāṇinā parimadditaṁ;

Sāvaṁ jātaṁ mukhaṁ tuyhaṁ,

Mamaṁ disvāna edisaṁ.

Kacci nu te nābhisasi,

kacci te atthi vedanā;

Yena sāvaṁ mukhaṁ tuyhaṁ,

mamaṁ disvāna āgataṁ”.

“Supinaṁ tāta addakkhiṁ,

ito māsaṁ adhogataṁ;

Dakkhiṇaṁ viya me bāhuṁ,

chetvā ruhiramakkhitaṁ;

Puriso ādāya pakkāmi,

mama rodantiyā sati.

Yatohaṁ supinamaddakkhiṁ,

sudassana vijānahi;

Tato divā vā rattiṁ vā,

sukhaṁ me nopalabbhati”.

“Yaṁ pubbe parivāriṁsu,

kaññā ruciraviggahā;

Hemajālapaṭicchannā,

bhūridatto na dissati.

Yaṁ pubbe parivāriṁsu,

nettiṁsavaradhārino;

Kaṇikārāva samphullā,

bhūridatto na dissati.

Handa dāni gamissāma,

bhūridattanivesanaṁ;

Dhammaṭṭhaṁ sīlasampannaṁ,

passāma tava bhātaraṁ”.

Tañca disvāna āyantiṁ,

bhūridattassa mātaraṁ;

Bāhā paggayha pakkanduṁ,

bhūridattassa nāriyo.

“Puttaṁ teyye na jānāma,

ito māsaṁ adhogataṁ;

Mataṁ vā yadi vā jīvaṁ,

bhūridattaṁ yasassinaṁ.

Sakuṇī hataputtāva,

suññaṁ disvā kulāvakaṁ;

Ciraṁ dukkhena jhāyissaṁ,

bhūridattaṁ apassatī.

Kurarī hatachāpāva,

suññaṁ disvā kulāvakaṁ;

Ciraṁ dukkhena jhāyissaṁ,

bhūridattaṁ apassatī.

Sā nūna cakkavākīva,

pallalasmiṁ anodake;

Ciraṁ dukkhena jhāyissaṁ,

bhūridattaṁ apassatī.

Kammārānaṁ yathā ukkā,

anto jhāyati no bahi;

Evaṁ jhāyāmi sokena,

bhūridattaṁ apassatī”.

Sālāva sampamathitā,

mālutena pamadditā;

Senti puttā ca dārā ca,

bhūridattanivesane.

Idaṁ sutvāna nigghosaṁ,

bhūridattanivesane;

Ariṭṭho ca subhogo ca,

padhāviṁsu anantarā.

“Amma assāsa mā soci,

evaṁdhammā hi pāṇino;

Cavanti upapajjanti,

esassa pariṇāmitā”.

“Ahampi tāta jānāmi,

evaṁdhammā hi pāṇino;

Sokena ca paretasmi,

bhūridattaṁ apassatī.

Ajja ce me imaṁ rattiṁ,

sudassana vijānahi;

Bhūridattaṁ apassantī,

maññe hissāmi jīvitaṁ”.

“Amma assāsa mā soci,

ānayissāma bhātaraṁ;

Disodisaṁ gamissāma,

bhātupariyesanaṁ caraṁ.

Pabbate giriduggesu,

gāmesu nigamesu ca;

Orena sattarattassa,

bhātaraṁ passa āgataṁ”.

“Hatthā pamutto urago,

pāde te nipatī bhusaṁ;

Kacci nu taṁ ḍaṁsī tāta,

mā bhāyi sukhito bhava”.

“Neva mayhaṁ ayaṁ nāgo,

alaṁ dukkhāya kāyaci;

Yāvatatthi ahiggāho,

mayā bhiyyo na vijjati”.

“Ko nu brāhmaṇavaṇṇena,

ditto parisamāgato;

Avhāyantu suyuddhena,

suṇantu parisā mama”.

“Tvaṁ maṁ nāgena ālampa,

ahaṁ maṇḍūkachāpiyā;

Hotu no abbhutaṁ tattha,

ā sahassehi pañcahi”.

“Ahañhi vasumā aḍḍho,

tvaṁ daliddosi māṇava;

Ko nu te pāṭibhogatthi,

upajūtañca kiṁ siyā.

Upajūtañca me assa,

pāṭibhogo ca tādiso;

Hotu no abbhutaṁ tattha,

ā sahassehi pañcahi”.

“Suṇohi me mahārāja,

vacanaṁ bhaddamatthu te;

Pañcannaṁ me sahassānaṁ,

pāṭibhogo hi kittima”.

“Pettikaṁ vā iṇaṁ hoti,

Yaṁ vā hoti sayaṅkataṁ;

Kiṁ tvaṁ evaṁ bahuṁ mayhaṁ,

Dhanaṁ yācasi brāhmaṇa”.

“Alampāno hi nāgena,

mamaṁ abhijigīsati;

Ahaṁ maṇḍūkachāpiyā,

ḍaṁsayissāmi brāhmaṇaṁ.

Taṁ tvaṁ daṭṭhuṁ mahārāja,

ajja raṭṭhābhivaḍḍhana;

Khattasaṅghaparibyūḷho,

niyyāhi ahidassanaṁ”.

“Neva taṁ atimaññāmi,

sippavādena māṇava;

Atimattosi sippena,

uragaṁ nāpacāyasi”.

“Ahampi nātimaññāmi,

sippavādena brāhmaṇa;

Avisena ca nāgena,

bhusaṁ vañcayase janaṁ.

Evañcetaṁ jano jaññā,

Yathā jānāmi taṁ ahaṁ;

Na tvaṁ labhasi ālampa,

Bhusamuṭṭhiṁ kuto dhanaṁ”.

“Kharājino jaṭī dummī,

ditto parisamāgato;

Yo tvaṁ evaṁ gataṁ nāgaṁ,

aviso atimaññasi.

Āsajja kho naṁ jaññāsi,

puṇṇaṁ uggassa tejaso;

Maññe taṁ bhasmarāsiṁva,

khippameso karissati”.

“Siyā visaṁ siluttassa,

deḍḍubhassa silābhuno;

Neva lohitasīsassa,

visaṁ nāgassa vijjati”.

“Sutametaṁ arahataṁ,

saññatānaṁ tapassinaṁ;

Idha dānāni datvāna,

saggaṁ gacchanti dāyakā;

Jīvanto dehi dānāni,

yadi te atthi dātave.

Ayaṁ nāgo mahiddhiko,

tejassī duratikkamo;

Tena taṁ ḍaṁsayissāmi,

so taṁ bhasmaṁ karissati”.

“Mayāpetaṁ sutaṁ samma,

saññatānaṁ tapassinaṁ;

Idha dānāni datvāna,

saggaṁ gacchanti dāyakā;

Tvameva dehi jīvanto,

yadi te atthi dātave.

Ayaṁ ajamukhī nāma,

puṇṇā uggassa tejaso;

Tāya taṁ ḍaṁsayissāmi,

sā taṁ bhasmaṁ karissati.

Yā dhītā dhataraṭṭhassa,

vemātā bhaginī mama;

Sā taṁ ḍaṁsatvajamukhī,

puṇṇā uggassa tejaso.

Chamāyañce nisiñcissaṁ,

brahmadatta vijānahi;

Tiṇalatāni osadhyo,

ussusseyyuṁ asaṁsayaṁ.

Uddhañce pātayissāmi,

brahmadatta vijānahi;

Satta vassāniyaṁ devo,

na vasse na himaṁ pate.

Udake ce nisiñcissaṁ,

brahmadatta vijānahi;

Yāvantodakajā pāṇā,

mareyyuṁ macchakacchapā”.

(…)

“Lokyaṁ sajantaṁ udakaṁ,

payāgasmiṁ patiṭṭhitaṁ;

Komaṁ ajjhoharī bhūto,

ogāḷhaṁ yamunaṁ nadiṁ”.

“Yadesa lokādhipatī yasassī,

Bārāṇasiṁ pakriya samantato;

Tassāha putto uragūsabhassa,

Subhogoti maṁ brāhmaṇa vedayanti”.

“Sace hi putto uragūsabhassa,

Kāsissa rañño amarādhipassa;

Mahesakkho aññataro pitā te,

Maccesu mātā pana te atulyā;

Na tādiso arahati brāhmaṇassa,

Dāsampi ohārituṁ mahānubhāvo”.

“Rukkhaṁ nissāya vijjhittho,

eṇeyyaṁ pātumāgataṁ;

So viddho dūramacari,

saravegena sīghavā.

Taṁ tvaṁ patitamaddakkhi,

araññasmiṁ brahāvane;

Sa maṁsakājamādāya,

sāyaṁ nigrodhupāgami.

Sukasāḷikasaṅghuṭṭhaṁ,

piṅgalaṁ santhatāyutaṁ;

Kokilābhirudaṁ rammaṁ,

dhuvaṁ haritasaddalaṁ.

Tattha te so pāturahu,

iddhiyā yasasā jalaṁ;

Mahānubhāvo bhātā me,

kaññāhi parivārito.

So tena pariciṇṇo tvaṁ,

sabbakāmehi tappito;

Aduṭṭhassa tuvaṁ dubbhi,

taṁ te veraṁ idhāgataṁ.

Khippaṁ gīvaṁ pasārehi,

na te dassāmi jīvitaṁ;

Bhātu parisaraṁ veraṁ,

chedayissāmi te siraṁ”.

“Ajjhāyako yācayogī,

āhutaggi ca brāhmaṇo;

Etehi tīhi ṭhānehi,

avajjho hoti brāhmaṇo”.

“Yaṁ pūraṁ dhataraṭṭhassa,

ogāḷhaṁ yamunaṁ nadiṁ;

Jotate sabbasovaṇṇaṁ,

girimāhacca yāmunaṁ.

Tattha te purisabyagghā,

sodariyā mama bhātaro;

Yathā te tattha vakkhanti,

tathā hessasi brāhmaṇa”.

(…)

“Anittarā ittarasampayuttā,

Yaññā ca vedā ca subhoga loke;

Tadaggarayhañhi vinindamāno,

Jahāti vittañca satañca dhammaṁ.

Ajjhenamariyā pathaviṁ janindā,

Vessā kasiṁ pāricariyañca suddā;

Upāgu paccekaṁ yathāpadesaṁ,

Katāhu ete vasināti āhu.

Dhātā vidhātā varuṇo kuvero,

Somo yamo candimā vāyu sūriyo;

Etepi yaññaṁ puthuso yajitvā,

Ajjhāyakānaṁ atho sabbakāme.

Vikāsitā cāpasatāni pañca,

Yo ajjuno balavā bhīmaseno;

Sahassabāhu asamo pathabyā,

Sopi tadā mādahi jātavedaṁ.

Yo brāhmaṇe bhojayi dīgharattaṁ,

Annena pānena yathānubhāvaṁ;

Pasannacitto anumodamāno,

Subhoga devaññataro ahosi.

Mahāsanaṁ devamanomavaṇṇaṁ,

Yo sappinā asakkhi bhojetumaggiṁ;

Sa yaññatantaṁ varato yajitvā,

Dibbaṁ gatiṁ mucalindajjhagacchi.

Mahānubhāvo vassasahassajīvī,

Yo pabbajī dassaneyyo uḷāro;

Hitvā apariyanta raṭṭhaṁ sasenaṁ,

Rājā dudīpopi jagāma saggaṁ.

Yo sāgarantaṁ sāgaro vijitvā,

Yūpaṁ subhaṁ soṇṇamayaṁ uḷāraṁ;

Ussesi vessānaramādahāno,

Subhoga devaññataro ahosi.

Yassānubhāvena subhoga gaṅgā,

Pavattatha dadhisannisinnaṁ samuddaṁ;

Salomapādo paricariya maggiṁ,

Aṅgo sahassakkhapurajjhagacchi.

Mahiddhiko devavaro yasassī,

Senāpati tidive vāsavassa;

So somayāgena malaṁ vihantvā,

Subhoga devaññataro ahosi.

Akārayi lokamimaṁ parañca,

Bhāgīrathiṁ himavantañca gijjhaṁ;

Yo iddhimā devavaro yasassī,

Sopi tadā ādahi jātavedaṁ.

Mālāgirī himavā yo ca gijjho,

Sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā,

Cityā katā yaññakarehi māhu.

Ajjhāyakaṁ mantaguṇūpapannaṁ,

Tapassinaṁ yācayogotidhāhu;

Tīre samuddassudakaṁ sajantaṁ,

Taṁ sāgarojjhohari tenapeyyo.

Āyāgavatthūni puthū pathabyā,

Saṁvijjanti brāhmaṇā vāsavassa;

Purimaṁ disaṁ pacchimaṁ dakkhiṇuttaraṁ,

Saṁvijjamānā janayanti vedaṁ”.

“Kalī hi dhīrāna kaṭaṁ magānaṁ,

Bhavanti vedajjhagatānariṭṭha;

Marīcidhammaṁ asamekkhitattā,

Māyāguṇā nātivahanti paññaṁ.

Vedā na tāṇāya bhavanti dassa,

Mittadduno bhūnahuno narassa;

Na tāyate pariciṇṇo ca aggi,

Dosantaraṁ maccamanariyakammaṁ.

Sabbañca maccā sadhanaṁ sabhogaṁ,

Ādīpitaṁ dāru tiṇena missaṁ;

Dahaṁ na tappe asamatthatejo,

Ko taṁ subhikkhaṁ dvirasaññu kayirā.

Yathāpi khīraṁ vipariṇāmadhammaṁ,

Dadhi bhavitvā navanītampi hoti;

Evampi aggi vipariṇāmadhammo,

Tejo samorohatī yogayutto.

Na dissatī aggimanuppaviṭṭho,

Sukkhesu kaṭṭhesu navesu cāpi;

Nāmatthamāno araṇīnarena,

Nākammunā jāyati jātavedo.

Sace hi aggi antarato vaseyya,

Sukkhesu kaṭṭhesu navesu cāpi;

Sabbāni susseyyu vanāni loke,

Sukkhāni kaṭṭhāni ca pajjaleyyuṁ.

Karoti ce dārutiṇena puññaṁ,

Bhojaṁ naro dhūmasikhiṁ patāpavaṁ;

Aṅgārikā loṇakarā ca sūdā,

Sarīradāhāpi kareyyu puññaṁ.

Atha ce hi ete na karonti puññaṁ,

Ajjhenamaggiṁ idha tappayitvā;

Na koci lokasmiṁ karoti puññaṁ,

Bhojaṁ naro dhūmasikhiṁ patāpavaṁ.

Kathañhi lokāpacito samāno,

Amanuññagandhaṁ bahūnaṁ akantaṁ;

Yadeva maccā parivajjayanti,

Tadappasatthaṁ dvirasaññu bhuñje.

Sikhimpi devesu vadanti heke,

Āpaṁ milakkhū pana devamāhu;

Sabbeva ete vitathaṁ bhaṇanti,

Aggī na devaññataro na cāpo.

Anindriyabaddhamasaññakāyaṁ,

Vessānaraṁ kammakaraṁ pajānaṁ;

Paricariya maggiṁ sugatiṁ kathaṁ vaje,

Pāpāni kammāni pakubbamāno.

Sabbābhibhū tāhudha jīvikatthā,

Aggissa brahmā paricārakoti;

Sabbānubhāvī ca vasī kimatthaṁ,

Animmito nimmitaṁ vanditassa.

Hassaṁ anijjhānakhamaṁ atacchaṁ,

Sakkārahetu pakiriṁsu pubbe;

Te lābhasakkāre apātubhonte,

Sandhāpitā jantubhi santidhammaṁ.

Ajjhenamariyā pathaviṁ janindā,

Vessā kasiṁ pāricariyañca suddā;

Upāgu paccekaṁ yathāpadesaṁ,

Katāhu ete vasināti āhu.

Etañca saccaṁ vacanaṁ bhaveyya,

Yathā idaṁ bhāsitaṁ brāhmaṇehi;

Nākhattiyo jātu labhetha rajjaṁ,

Nābrāhmaṇo mantapadāni sikkhe;

Nāññatra vessehi kasiṁ kareyya,

Suddo na mucce parapesanāya.

Yasmā ca etaṁ vacanaṁ abhūtaṁ,

Musāvime odariyā bhaṇanti;

Tadappapaññā abhisaddahanti,

Passanti taṁ paṇḍitā attanāva.

Khatyā hi vessānaṁ baliṁ haranti,

Ādāya satthāni caranti brāhmaṇā;

Taṁ tādisaṁ saṅkhubhitaṁ pabhinnaṁ,

Kasmā brahmā nujju karoti lokaṁ.

Sace hi so issaro sabbaloke,

Brahmā bahūbhūtapatī pajānaṁ;

Kiṁ sabbalokaṁ vidahī alakkhiṁ,

Kiṁ sabbalokaṁ na sukhiṁ akāsi.

Sace hi so issaro sabbaloke,

Brahmā bahūbhūtapatī pajānaṁ;

Māyā musāvajjamadena cāpi,

Lokaṁ adhammena kimatthamakāri.

Sace hi so issaro sabbaloke,

Brahmā bahūbhūtapatī pajānaṁ;

Adhammiko bhūtapatī ariṭṭha,

Dhamme sati yo vidahī adhammaṁ.

Kīṭā paṭaṅgā uragā ca bhekā,

Hantvā kimī sujjhati makkhikā ca;

Etepi dhammā anariyarūpā,

Kambojakānaṁ vitathā bahūnaṁ.

Sace hi so sujjhati yo hanāti,

Hatopi so saggamupeti ṭhānaṁ;

Bhovādi bhovādina mārayeyyuṁ,

Ye cāpi tesaṁ abhisaddaheyyuṁ.

Neva migā na pasū nopi gāvo,

Āyācanti attavadhāya keci;

Vipphandamāne idha jīvikatthā,

Yaññesu pāṇe pasumārabhanti.

Yūpussane pasubandhe ca bālā,

Cittehi vaṇṇehi mukhaṁ nayanti;

Ayaṁ te yūpo kāmaduho parattha,

Bhavissati sassato samparāye.

Sace ca yūpe maṇisaṅkhamuttaṁ,

Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ;

Sukkhesu kaṭṭhesu navesu cāpi,

Sace duhe tidive sabbakāme;

Tevijjasaṅghāva puthū yajeyyuṁ,

Abrāhmaṇaṁ kañci na yājayeyyuṁ.

Kuto ca yūpe maṇisaṅkhamuttaṁ,

Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ;

Sukkhesu kaṭṭhesu navesu cāpi,

Kuto duhe tidive sabbakāme.

Saṭhā ca luddā ca paluddhabālā,

Cittehi vaṇṇehi mukhaṁ nayanti;

Ādāya aggiṁ mama dehi vittaṁ,

Tato sukhī hohisi sabbakāme.

Tamaggihuttaṁ saraṇaṁ pavissa,

Cittehi vaṇṇehi mukhaṁ nayanti;

Oropayitvā kesamassuṁ nakhañca,

Vedehi vittaṁ atigāḷhayanti.

Kākā ulūkaṁva raho labhitvā,

Ekaṁ samānaṁ bahukā samecca;

Annāni bhutvā kuhakā kuhitvā,

Muṇḍaṁ karitvā yaññapathossajanti.

Evañhi so vañcito brāhmaṇehi,

Eko samāno bahukā samecca;

Te yogayogena vilumpamānā,

Diṭṭhaṁ adiṭṭhena dhanaṁ haranti.

Akāsiyā rājūhivānusiṭṭhā,

Tadassa ādāya dhanaṁ haranti;

Te tādisā corasamā asantā,

Vajjhā na haññanti ariṭṭha loke.

Indassa bāhārasi dakkhiṇāti,

Yaññesu chindanti palāsayaṭṭhiṁ;

Tañcepi saccaṁ maghavā chinnabāhu,

Kenassa indo asure jināti.

Tañceva tucchaṁ maghavā samaṅgī,

Hantā avajjho paramo sa devo;

Mantā ime brāhmaṇā tuccharūpā,

Sandiṭṭhikā vañcanā esa loke.

Mālāgiri himavā yo ca gijjho,

Sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā,

Cityā katā yaññakarehi māhu.

Yathāpakārāni hi iṭṭhakāni,

Cityā katā yaññakarehi māhu;

Na pabbatā honti tathāpakārā,

Aññā disā acalā tiṭṭhaselā.

Na iṭṭhakā honti silā cirena,

Na tattha sañjāyati ayo na lohaṁ;

Yaññañca etaṁ parivaṇṇayantā,

Cityā katā yaññakarehi māhu.

Ajjhāyakaṁ mantaguṇūpapannaṁ,

Tapassinaṁ yācayogotidhāhu;

Tīre samuddassudakaṁ sajantaṁ,

Taṁ sāgarojjhohari tenapeyyo.

Parosahassampi samantavede,

Mantūpapanne nadiyo vahanti;

Na tena byāpannarasūdakā na,

Kasmā samuddo atulo apeyyo.

Ye keci kūpā idha jīvaloke,

Loṇūdakā kūpakhaṇehi khātā;

Na brāhmaṇajjhoharaṇena tesu,

Āpo apeyyo dvirasaññu māhu.

Pure puratthā kā kassa bhariyā,

Mano manussaṁ ajanesi pubbe;

Tenāpi dhammena na koci hīno,

Evampi vosaggavibhaṅgamāhu.

Caṇḍālaputtopi adhicca vede,

Bhāseyya mante kusalo matīmā;

Na tassa muddhāpi phaleyya sattadhā,

Mantā ime attavadhāya katā.

Vācākatā giddhikatā gahītā,

Dummocayā kabyapathānupannā;

Bālāna cittaṁ visame niviṭṭhaṁ,

Tadappapaññā abhisaddahanti.

Sīhassa byagghassa ca dīpino ca,

Na vijjatī porisiyaṁ balena;

Manussabhāvo ca gavaṁva pekkho,

Jātī hi tesaṁ asamā samānā.

Sace ca rājā pathaviṁ vijitvā,

Sajīvavā assavapārisajjo;

Sayameva so sattusaṅghaṁ vijeyya,

Tassappajā niccasukhī bhaveyya.

Khattiyamantā ca tayo ca vedā,

Atthena ete samakā bhavanti;

Tesañca atthaṁ avinicchinitvā,

Na bujjhatī oghapathaṁva channaṁ.

Khattiyamantā ca tayo ca vedā,

Atthena ete samakā bhavanti;

Lābho alābho ayaso yaso ca,

Sabbeva tesaṁ catunnañca dhammā.

Yathāpi ibbhā dhanadhaññahetu,

Kammāni karonti puthū pathabyā;

Tevijjasaṅghā ca tatheva ajja,

Kammāni karonti puthū pathabyā.

Ibbhehi ye te samakā bhavanti,

Niccussukā kāmaguṇesu yuttā;

Kammāni karonti puthū pathabyā,

Tadappapaññā dvirasaññurā te”.

(…)

“Kassa bherī mudiṅgā ca,

saṅkhāpaṇavadindimā;

Purato paṭipannāni,

hāsayantā rathesabhaṁ.

Kassa kañcanapaṭṭena,

puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho,

ko eti siriyā jalaṁ.

Ukkāmukhapahaṭṭhaṁva,

khadiraṅgārasannibhaṁ;

Mukhañca rucirā bhāti,

ko eti siriyā jalaṁ.

Kassa jambonadaṁ chattaṁ,

sasalākaṁ manoramaṁ;

Ādiccaraṁsāvaraṇaṁ,

ko eti siriyā jalaṁ.

Kassa aṅgaṁ pariggayha,

vālabījanimuttamaṁ;

Ubhato varapuññassa,

muddhani uparūpari.

Kassa pekhuṇahatthāni,

citrāni ca mudūni ca;

Kañcanamaṇidaṇḍāni,

caranti dubhato mukhaṁ.

Khadiraṅgāravaṇṇābhā,

ukkāmukhapahaṁsitā;

Kassete kuṇḍalā vaggū,

sobhanti dubhato mukhaṁ.

Kassa vātena chupitā,

niddhantā mudukāḷakā;

Sobhayanti nalāṭantaṁ,

nabhā vijjurivuggatā.

Kassa etāni akkhīni,

āyatāni puthūni ca;

Ko sobhati visālakkho,

kassetaṁ uṇṇajaṁ mukhaṁ.

Kassete lapanajātā,

suddhā saṅkhavarūpamā;

Bhāsamānassa sobhanti,

dantā kuppilasādisā.

Kassa lākhārasasamā,

hatthapādā sukhedhitā;

Ko so bimboṭṭhasampanno,

divā sūriyova bhāsati.

Himaccaye himavati,

mahāsālova pupphito;

Ko so odātapāvāro,

jayaṁ indova sobhati.

Suvaṇṇapīḷakākiṇṇaṁ,

maṇidaṇḍavicittakaṁ;

Ko so parisamogayha,

īsaṁ khaggaṁ pamuñcati.

Suvaṇṇavikatā cittā,

sukatā cittasibbanā;

Ko so omuñcate pādā,

namo katvā mahesino”.

“Dhataraṭṭhā hi te nāgā,

iddhimanto yasassino;

Samuddajāya uppannā,

nāgā ete mahiddhikā”ti.

Bhūridattajātakaṁ chaṭṭhaṁ.