sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

8. Mahānāradakassapajātaka

Ahu rājā videhānaṁ,

aṅgati nāma khattiyo;

Pahūtayoggo dhanimā,

anantabalaporiso.

So ca pannarasiṁ rattiṁ,

purimayāme anāgate;

Cātumāsā komudiyā,

amacce sannipātayi.

Paṇḍite sutasampanne,

mhitapubbe vicakkhaṇe;

Vijayañca sunāmañca,

senāpatiṁ alātakaṁ.

Tamanupucchi vedeho,

“paccekaṁ brūtha saṁ ruciṁ;

Cātumāsā komudajja,

juṇhaṁ byapahataṁ tamaṁ;

Kāyajja ratiyā rattiṁ,

viharemu imaṁ utuṁ”.

Tato senāpati rañño,

Alāto etadabravi;

“Haṭṭhaṁ yoggaṁ balaṁ sabbaṁ,

Senaṁ sannāhayāmase.

Niyyāma deva yuddhāya,

anantabalaporisā;

Ye te vasaṁ na āyanti,

vasaṁ upanayāmase;

Esā mayhaṁ sakā diṭṭhi,

ajitaṁ ojināmase”.

Alātassa vaco sutvā,

sunāmo etadabravi;

“Sabbe tuyhaṁ mahārāja,

amittā vasamāgatā.

Nikkhittasatthā paccatthā,

nivātamanuvattare;

Uttamo ussavo ajja,

na yuddhaṁ mama ruccati.

Annapānañca khajjañca,

khippaṁ abhiharantu te;

Ramassu deva kāmehi,

naccagīte suvādite”.

Sunāmassa vaco sutvā,

vijayo etadabravi;

“Sabbe kāmā mahārāja,

niccaṁ tava mupaṭṭhitā.

Na hete dullabhā deva,

tava kāmehi modituṁ;

Sadāpi kāmā sulabhā,

netaṁ cittamataṁ mama.

Samaṇaṁ brāhmaṇaṁ vāpi,

upāsemu bahussutaṁ;

Yo najja vinaye kaṅkhaṁ,

atthadhammavidū ise”.

Vijayassa vaco sutvā,

rājā aṅgati mabravi;

“Yathā vijayo bhaṇati,

mayhampetaṁva ruccati.

Samaṇaṁ brāhmaṇaṁ vāpi,

upāsemu bahussutaṁ;

Yo najja vinaye kaṅkhaṁ,

atthadhammavidū ise.

Sabbeva santā karotha matiṁ,

Kaṁ upāsemu paṇḍitaṁ;

Yo najja vinaye kaṅkhaṁ,

Atthadhammavidū ise”.

Vedehassa vaco sutvā,

alāto etadabravi;

“Atthāyaṁ migadāyasmiṁ,

acelo dhīrasammato.

Guṇo kassapagottāyaṁ,

suto citrakathī gaṇī;

Taṁ deva payirupāsemu,

so no kaṅkhaṁ vinessati”.

Alātassa vaco sutvā,

rājā codesi sārathiṁ;

“Migadāyaṁ gamissāma,

yuttaṁ yānaṁ idhānaya”.

Tassa yānaṁ ayojesuṁ,

dantaṁ rūpiyapakkharaṁ;

Sukkamaṭṭhaparivāraṁ,

paṇḍaraṁ dosināmukhaṁ.

Tatrāsuṁ kumudāyuttā,

cattāro sindhavā hayā;

Anilūpamasamuppātā,

sudantā soṇṇamālino.

Setacchattaṁ setaratho,

setassā setabījanī;

Vedeho sahamaccehi,

niyyaṁ candova sobhati.

Tamanuyāyiṁsu bahavo,

indikhaggadharā balī;

Assapiṭṭhigatā vīrā,

narā naravarādhipaṁ.

So muhuttaṁva yāyitvā,

yānā oruyha khattiyo;

Vedeho sahamaccehi,

pattī guṇamupāgami.

Yepi tattha tadā āsuṁ,

brāhmaṇibbhā samāgatā;

Na te apanayī rājā,

akataṁ bhūmimāgate.

Tato so mudukā bhisiyā,

muducittakasanthate;

Mudupaccatthate rājā,

ekamantaṁ upāvisi.

Nisajja rājā sammodi,

kathaṁ sāraṇiyaṁ tato;

“Kacci yāpaniyaṁ bhante,

vātānamaviyaggatā.

Kacci akasirā vutti,

labhasi piṇḍayāpanaṁ;

Apābādho casi kacci,

cakkhuṁ na parihāyati”.

Taṁ guṇo paṭisammodi,

vedehaṁ vinaye rataṁ;

“Yāpanīyaṁ mahārāja,

sabbametaṁ tadūbhayaṁ.

Kacci tuyhampi vedeha,

paccantā na balīyare;

Kacci arogaṁ yoggaṁ te,

kacci vahati vāhanaṁ;

Kacci te byādhayo natthi,

sarīrassupatāpiyā”.

Paṭisammodito rājā,

tato pucchi anantarā;

Atthaṁ dhammañca ñāyañca,

dhammakāmo rathesabho.

“Kathaṁ dhammaṁ care macco,

mātāpitūsu kassapa;

Kathaṁ care ācariye,

puttadāre kathaṁ care.

Kathaṁ careyya vuḍḍhesu,

kathaṁ samaṇabrāhmaṇe;

Kathañca balakāyasmiṁ,

kathaṁ janapade care.

Kathaṁ dhammaṁ caritvāna,

maccā gacchanti suggatiṁ;

Kathañceke adhammaṭṭhā,

patanti nirayaṁ atho”.

Vedehassa vaco sutvā,

kassapo etadabravi;

“Suṇohi me mahārāja,

saccaṁ avitathaṁ padaṁ.

Natthi dhammacaritassa,

phalaṁ kalyāṇapāpakaṁ;

Natthi deva paro loko,

ko tato hi idhāgato.

Natthi deva pitaro vā,

kuto mātā kuto pitā;

Natthi ācariyo nāma,

adantaṁ ko damessati.

Samatulyāni bhūtāni,

natthi jeṭṭhāpacāyikā;

Natthi balaṁ vīriyaṁ vā,

kuto uṭṭhānaporisaṁ;

Niyatāni hi bhūtāni,

yathā goṭaviso tathā.

Laddheyyaṁ labhate macco,

tattha dānaphalaṁ kuto;

Natthi dānaphalaṁ deva,

avaso devavīriyo.

Bālehi dānaṁ paññattaṁ,

paṇḍitehi paṭicchitaṁ;

Avasā denti dhīrānaṁ,

bālā paṇḍitamānino.

Sattime sassatā kāyā,

acchejjā avikopino;

Tejo pathavī āpo ca,

vāyo sukhaṁ dukhañcime;

Jīve ca sattime kāyā,

yesaṁ chettā na vijjati.

Natthi hantā va chettā vā,

haññe yevāpi koci naṁ;

Antareneva kāyānaṁ,

satthāni vītivattare.

Yo cāpi siramādāya,

paresaṁ nisitāsinā;

Na so chindati te kāye,

tattha pāpaphalaṁ kuto.

Cullāsītimahākappe,

sabbe sujjhanti saṁsaraṁ;

Anāgate tamhi kāle,

saññatopi na sujjhati.

Caritvāpi bahuṁ bhadraṁ,

neva sujjhantināgate;

Pāpañcepi bahuṁ katvā,

taṁ khaṇaṁ nātivattare.

Anupubbena no suddhi,

kappānaṁ cullasītiyā;

Niyatiṁ nātivattāma,

velantamiva sāgaro”.

Kassapassa vaco sutvā,

alāto etadabravi;

“Yathā bhadanto bhaṇati,

mayhampetaṁva ruccati.

Ahampi purimaṁ jātiṁ,

sare saṁsaritattano;

Piṅgalo nāmahaṁ āsiṁ,

luddo goghātako pure.

Bārāṇasiyaṁ phītāyaṁ,

bahuṁ pāpaṁ kataṁ mayā;

Bahū mayā hatā pāṇā,

mahiṁsā sūkarā ajā.

Tato cuto idha jāto,

iddhe senāpatīkule;

Natthi nūna phalaṁ pāpaṁ,

yohaṁ na nirayaṁ gato”.

Athettha bījako nāma,

dāso āsi paṭaccarī;

Uposathaṁ upavasanto,

guṇasantikupāgami.

Kassapassa vaco sutvā,

alātassa ca bhāsitaṁ;

Passasanto muhuṁ uṇhaṁ,

rudaṁ assūni vattayi.

Tamanupucchi vedeho,

“kimatthaṁ samma rodasi;

Kiṁ te sutaṁ vā diṭṭhaṁ vā,

kiṁ maṁ vedesi vedanaṁ”.

Vedehassa vaco sutvā,

bījako etadabravi;

“Natthi me vedanā dukkhā,

mahārāja suṇohi me.

Ahampi purimaṁ jātiṁ,

sarāmi sukhamattano;

Sāketāhaṁ pure āsiṁ,

bhāvaseṭṭhi guṇe rato.

Sammato brāhmaṇibbhānaṁ,

saṁvibhāgarato suci;

Na cāpi pāpakaṁ kammaṁ,

sarāmi katamattano.

Tato cutāhaṁ vedeha,

idha jāto duritthiyā;

Gabbhamhi kumbhadāsiyā,

yato jāto suduggato.

Evampi duggato santo,

samacariyaṁ adhiṭṭhito;

Upaḍḍhabhāgaṁ bhattassa,

dadāmi yo me icchati.

Cātuddasiṁ pañcadasiṁ,

sadā upavasāmahaṁ;

Na cāpi bhūte hiṁsāmi,

theyyañcāpi vivajjayiṁ.

Sabbameva hi nūnetaṁ,

suciṇṇaṁ bhavati nipphalaṁ;

Niratthaṁ maññidaṁ sīlaṁ,

alāto bhāsatī yathā.

Kalimeva nūna gaṇhāmi,

asippo dhuttako yathā;

Kaṭaṁ alāto gaṇhāti,

kitavosikkhito yathā.

Dvāraṁ nappaṭipassāmi,

yena gacchāmi suggatiṁ;

Tasmā rāja parodāmi,

sutvā kassapabhāsitaṁ”.

Bījakassa vaco sutvā,

rājā aṅgati mabravi;

“Natthi dvāraṁ sugatiyā,

niyatiṁ kaṅkha bījaka.

Sukhaṁ vā yadi vā dukkhaṁ,

niyatiyā kira labbhati;

Saṁsārasuddhi sabbesaṁ,

mā turittho anāgate.

Ahampi pubbe kalyāṇo,

brāhmaṇibbhesu byāvaṭo;

Vohāramanusāsanto,

ratihīno tadantarā.

Punapi bhante dakkhemu,

saṅgati ce bhavissati”;

Idaṁ vatvāna vedeho,

paccagā sanivesanaṁ.

Tato ratyā vivasāne,

upaṭṭhānamhi aṅgati;

Amacce sannipātetvā,

idaṁ vacanamabravi.

“Candake me vimānasmiṁ,

sadā kāme vidhentu me;

Mā upagacchuṁ atthesu,

guyhappakāsiyesu ca.

Vijayo ca sunāmo ca,

senāpati alātako;

Ete atthe nisīdantu,

vohārakusalā tayo”.

Idaṁ vatvāna vedeho,

“kāmeva bahumaññatha;

Na cāpi brāhmaṇibbhesu,

atthe kismiñci byāvaṭo”.

Tato dvesattarattassa,

vedehassatrajā piyā;

Rājakaññā rucā nāma,

dhātimātaramabravi.

“Alaṅkarotha maṁ khippaṁ,

sakhiyo cālaṅkarontu me;

Suve pannaraso dibyo,

gacchaṁ issarasantike”.

Tassā mālyaṁ abhihariṁsu,

candanañca mahārahaṁ;

Maṇisaṅkhamuttāratanaṁ,

nānāratte ca ambare.

Tañca soṇṇamaye pīṭhe,

nisinnaṁ bahukitthiyo;

Parikiriya pasobhiṁsu,

rucaṁ ruciravaṇṇiniṁ.

Sā ca sakhimajjhagatā,

sabbābharaṇabhūsitā;

Sateratā abbhamiva,

candakaṁ pāvisī rucā.

Upasaṅkamitvā vedehaṁ,

vanditvā vinaye rataṁ;

Suvaṇṇakhacite pīṭhe,

ekamantaṁ upāvisi.

Tañca disvāna vedeho,

accharānaṁva saṅgamaṁ;

Rucaṁ sakhimajjhagataṁ,

idaṁ vacanamabravi.

“Kacci ramasi pāsāde,

antopokkharaṇiṁ pati;

Kacci bahuvidhaṁ khajjaṁ,

sadā abhiharanti te.

Kacci bahuvidhaṁ mālyaṁ,

ocinitvā kumāriyo;

Gharake karotha paccekaṁ,

khiḍḍāratiratā muhuṁ.

Kena vā vikalaṁ tuyhaṁ,

kiṁ khippaṁ āharantu te;

Manokarassu kuḍḍamukhī,

api candasamamhipi”.

Vedehassa vaco sutvā,

rucā pitaramabravi;

“Sabbametaṁ mahārāja,

labbhatissarasantike.

Suve pannaraso dibyo,

sahassaṁ āharantu me;

Yathādinnañca dassāmi,

dānaṁ sabbavanīsvahaṁ”.

Rucāya vacanaṁ sutvā,

rājā aṅgati mabravi;

“Bahuṁ vināsitaṁ vittaṁ,

niratthaṁ aphalaṁ tayā.

Uposathe vasaṁ niccaṁ,

annapānaṁ na bhuñjasi;

Niyatetaṁ abhuttabbaṁ,

natthi puññaṁ abhuñjato.

Bījakopi hi sutvāna,

tadā kassapabhāsitaṁ;

Passasanto muhuṁ uṇhaṁ,

rudaṁ assūni vattayi.

Yāva ruce jīvamānā,

mā bhattamapanāmayi;

Natthi bhadde paro loko,

kiṁ niratthaṁ vihaññasi”.

Vedehassa vaco sutvā,

rucā ruciravaṇṇinī;

Jānaṁ pubbāparaṁ dhammaṁ,

pitaraṁ etadabravi.

“Sutameva pure āsi,

sakkhi diṭṭhamidaṁ mayā;

Bālūpasevī yo hoti,

bālova samapajjatha.

Mūḷho hi mūḷhamāgamma,

bhiyyo mohaṁ nigacchati;

Patirūpaṁ alātena,

bījakena ca muyhituṁ.

Tvañca devāsi sappañño,

dhiro atthassa kovido;

Kathaṁ bālehi sadisaṁ,

hīnadiṭṭhiṁ upāgami.

Sacepi saṁsārapathena sujjhati,

Niratthiyā pabbajjā guṇassa;

Kīṭova aggiṁ jalitaṁ apāpataṁ,

Upapajjati mohamūḷho naggabhāvaṁ.

Saṁsārasuddhīti pure niviṭṭhā,

Kammaṁ vidūsenti bahū ajānaṁ;

Pubbe kalī duggahitovanatthā,

Dummo ca yā balisā ambujova.

Upamaṁ te karissāmi,

mahārāja tavatthiyā;

Upamāya midhekacce,

atthaṁ jānanti paṇḍitā.

Vāṇijānaṁ yathā nāvā,

appamāṇabharā garu;

Atibhāraṁ samādāya,

aṇṇave avasīdati.

Evameva naro pāpaṁ,

thokaṁ thokampi ācinaṁ;

Atibhāraṁ samādāya,

niraye avasīdati.

Na tāva bhāro paripūro,

alātassa mahīpati;

Ācināti ca taṁ pāpaṁ,

yena gacchati duggatiṁ.

Pubbevassa kataṁ puññaṁ,

alātassa mahīpati;

Tasseva deva nissando,

yañceso labhate sukhaṁ.

Khīyate cassa taṁ puññaṁ,

tathā hi aguṇe rato;

Ujumaggaṁ avahāya,

kummaggamanudhāvati.

Tulā yathā paggahitā,

ohite tulamaṇḍale;

Unnameti tulāsīsaṁ,

bhāre oropite sati.

Evameva naro puññaṁ,

thokaṁ thokampi ācinaṁ;

Saggātimāno dāsova,

bījako sātave rato.

Yamajja bījako dāso,

dukkhaṁ passati attani;

Pubbevassa kataṁ pāpaṁ,

tameso paṭisevati.

Khīyate cassa taṁ pāpaṁ,

tathā hi vinaye rato;

Kassapañca samāpajja,

mā hevuppathamāgamā.

Yaṁ yañhi rāja bhajati,

santaṁ vā yadi vā asaṁ;

Sīlavantaṁ visīlaṁ vā,

vasaṁ tasseva gacchati.

Yādisaṁ kurute mittaṁ,

yādisaṁ cūpasevati;

Sopi tādisako hoti,

sahavāso hi tādiso.

Sevamāno sevamānaṁ,

samphuṭṭho samphusaṁ paraṁ;

Saro diddho kalāpaṁva,

alittamupalimpati;

Upalepabhayā dhīro,

neva pāpasakhā siyā.

Pūtimacchaṁ kusaggena,

yo naro upanayhati;

Kusāpi pūti vāyanti,

evaṁ bālūpasevanā.

Tagarañca palāsena,

yo naro upanayhati;

Pattāpi surabhi vāyanti,

evaṁ dhīrūpasevanā.

Tasmā pattapuṭasseva,

ñatvā sampākamattano;

Asante nopaseveyya,

sante seveyya paṇḍito;

Asanto nirayaṁ nenti,

santo pāpenti suggatiṁ.

Ahampi jātiyo satta,

sare saṁsaritattano;

Anāgatāpi satteva,

yā gamissaṁ ito cutā.

Yā me sā sattamī jāti,

ahu pubbe janādhipa;

Kammāraputto magadhesu,

ahuṁ rājagahe pure.

Pāpaṁ sahāyamāgamma,

bahuṁ pāpaṁ kataṁ mayā;

Paradārassa heṭhento,

carimhā amarā viya.

Taṁ kammaṁ nihitaṁ aṭṭhā,

bhasmacchannova pāvako;

Atha aññehi kammehi,

ajāyiṁ vaṁsabhūmiyaṁ.

Kosambiyaṁ seṭṭhikule,

iddhe phīte mahaddhane;

Ekaputto mahārāja,

niccaṁ sakkatapūjito.

Tattha mittaṁ asevissaṁ,

sahāyaṁ sātave rataṁ;

Paṇḍitaṁ sutasampannaṁ,

so maṁ atthe nivesayi.

Cātuddasiṁ pañcadasiṁ,

bahuṁ rattiṁ upāvasiṁ;

Taṁ kammaṁ nihitaṁ aṭṭhā,

nidhīva udakantike.

Atha pāpāna kammānaṁ,

Yametaṁ magadhe kataṁ;

Phalaṁ pariyāga maṁ pacchā,

Bhutvā duṭṭhavisaṁ yathā.

Tato cutāhaṁ vedeha,

roruve niraye ciraṁ;

Sakammunā apaccissaṁ,

taṁ saraṁ na sukhaṁ labhe.

Bahuvassagaṇe tattha,

khepayitvā bahuṁ dukhaṁ;

Bhinnāgate ahuṁ rāja,

chagalo uddhatapphalo.

Sātaputtā mayā vūḷhā,

piṭṭhiyā ca rathena ca;

Tassa kammassa nissando,

paradāragamanassa me.

Tato cutāhaṁ vedeha,

kapi āsiṁ brahāvane;

Niluñcitaphaloyeva,

yūthapena pagabbhinā;

Tassa kammassa nissando,

paradāragamanassa me.

Tato cutāhaṁ vedeha,

dassanesu pasū ahuṁ;

Niluñcito javo bhadro,

yoggaṁ vūḷhaṁ ciraṁ mayā;

Tassa kammassa nissando,

paradāragamanassa me.

Tato cutāhaṁ vedeha,

vajjīsu kulamāgamā;

Nevitthī na pumā āsiṁ,

manussatte sudullabhe;

Tassa kammassa nissando,

paradāragamanassa me.

Tato cutāhaṁ vedeha,

ajāyiṁ nandane vane;

Bhavane tāvatiṁsāhaṁ,

accharā kāmavaṇṇinī.

Vicittavatthābharaṇā,

āmuttamaṇikuṇḍalā;

Kusalā naccagītassa,

sakkassa paricārikā.

Tattha ṭhitāhaṁ vedeha,

sarāmi jātiyo imā;

Anāgatāpi satteva,

yā gamissaṁ ito cutā.

Pariyāgataṁ taṁ kusalaṁ,

yaṁ me kosambiyaṁ kataṁ;

Deve ceva manusse ca,

sandhāvissaṁ ito cutā.

Satta jacco mahārāja,

niccaṁ sakkatapūjitā;

Thībhāvāpi na muccissaṁ,

chaṭṭhā nigatiyo imā.

Sattamī ca gati deva,

devaputto mahiddhiko;

Pumā devo bhavissāmi,

devakāyasmimuttamo.

Ajjāpi santānamayaṁ,

mālaṁ ganthenti nandane;

Devaputto javo nāma,

yo me mālaṁ paṭicchati.

Muhutto viya so dibyo,

idha vassāni soḷasa;

Rattindivo ca so dibyo,

mānusiṁ saradosataṁ.

Iti kammāni anventi,

asaṅkheyyāpi jātiyo;

Kalyāṇaṁ yadi vā pāpaṁ,

na hi kammaṁ vinassati.

Yo icche puriso hotuṁ,

jātiṁ jātiṁ punappunaṁ;

Paradāraṁ vivajjeyya,

dhotapādova kaddamaṁ.

Yā icche puriso hotuṁ,

jātiṁ jātiṁ punappunaṁ;

Sāmikaṁ apacāyeyya,

indaṁva paricārikā.

Yo icche dibyabhogañca,

dibbamāyuṁ yasaṁ sukhaṁ;

Pāpāni parivajjetvā,

tividhaṁ dhammamācare.

Kāyena vācā manasā,

appamatto vicakkhaṇo;

Attano hoti atthāya,

itthī vā yadi vā pumā.

Ye kecime mānujā jīvaloke,

Yasassino sabbasamantabhogā;

Asaṁsayaṁ tehi pure suciṇṇaṁ,

Kammassakāse puthu sabbasattā.

Iṅghānucintesi sayampi deva,

Kutonidānā te imā janinda;

Yā te imā accharāsannikāsā,

Alaṅkatā kañcanajālachannā”.

Iccevaṁ pitaraṁ kaññā,

rucā tosesi aṅgatiṁ;

Mūḷhassa maggamācikkhi,

dhammamakkhāsi subbatā.

Athāgamā brahmalokā,

nārado mānusiṁ pajaṁ;

Jambudīpaṁ avekkhanto,

addā rājānamaṅgatiṁ.

Tato patiṭṭhā pāsāde,

vedehassa puratthato;

Tañca disvānānuppattaṁ,

rucā isimavandatha.

Athāsanamhā oruyha,

rājā byathitamānaso;

Nāradaṁ paripucchanto,

idaṁ vacanamabravi.

“Kuto nu āgacchasi devavaṇṇi,

Obhāsayaṁ sabbadisā candimāva;

Akkhāhi me pucchito nāmagottaṁ,

Kathaṁ taṁ jānanti manussaloke”.

“Ahañhi devato idāni emi,

Obhāsayaṁ sabbadisā candimāva;

Akkhāmi te pucchito nāmagottaṁ,

Jānanti maṁ nārado kassapo ca”.

“Accherarūpaṁ tava yādisañca,

Vehāyasaṁ gacchasi tiṭṭhasī ca;

Pucchāmi taṁ nārada etamatthaṁ,

Atha kena vaṇṇena tavāyamiddhi”.

“Saccañca dhammo ca damo ca cāgo,

Guṇā mamete pakatā purāṇā;

Teheva dhammehi susevitehi,

Manojavo yena kāmaṁ gatosmi”.

“Accheramācikkhasi puññasiddhiṁ,

Sace hi etehi yathā vadesi;

Pucchāmi taṁ nārada etamatthaṁ,

Puṭṭho ca me sādhu viyākarohi”.

“Pucchassu maṁ rāja tavesa attho,

Yaṁ saṁsayaṁ kuruse bhūmipāla;

Ahaṁ taṁ nissaṁsayataṁ gamemi,

Nayehi ñāyehi ca hetubhī ca”.

“Pucchāmi taṁ nārada etamatthaṁ,

Puṭṭho ca me nārada mā musā bhaṇi;

Atthi nu devā pitaro nu atthi,

Loko paro atthi jano yamāhu”.

“Attheva devā pitaro ca atthi,

Loko paro atthi jano yamāhu;

Kāmesu giddhā ca narā pamūḷhā,

Lokaṁ paraṁ na vidū mohayuttā”.

“Atthīti ce nārada saddahāsi,

Nivesanaṁ paraloke matānaṁ;

Idheva me pañca satāni dehi,

Dassāmi te paraloke sahassaṁ”.

“Dajjemu kho pañca satāni bhoto,

Jaññāmu ce sīlavantaṁ vadaññuṁ;

Luddaṁ taṁ bhontaṁ niraye vasantaṁ,

Ko codaye paraloke sahassaṁ.

Idheva yo hoti adhammasīlo,

Pāpācāro alaso luddakammo;

Na paṇḍitā tasmiṁ iṇaṁ dadanti,

Na hi āgamo hoti tathāvidhamhā.

Dakkhañca posaṁ manujā viditvā,

Uṭṭhānakaṁ sīlavantaṁ vadaññuṁ;

Sayameva bhogehi nimantayanti,

Kammaṁ karitvā puna māharesi.

Ito cuto dakkhasi tattha rāja,

Kākolasaṅghehi vikassamānaṁ;

Taṁ khajjamānaṁ niraye vasantaṁ,

Kākehi gijjhehi ca senakehi;

Sañchinnagattaṁ ruhiraṁ savantaṁ,

Ko codaye paraloke sahassaṁ.

Andhaṁtamaṁ tattha na candasūriyā,

Nirayo sadā tumulo ghorarūpo;

Sā neva rattī na divā paññāyati,

Tathāvidhe ko vicare dhanatthiko.

Sabalo ca sāmo ca duve suvānā,

Pavaddhakāyā balino mahantā;

Khādanti dantehi ayomayehi,

Ito paṇunnaṁ paralokapattaṁ.

Taṁ khajjamānaṁ niraye vasantaṁ,

Luddehi vāḷehi aghammigehi ca;

Sañchinnagattaṁ ruhiraṁ savantaṁ,

Ko codaye paraloke sahassaṁ.

Usūhi sattīhi ca sunisitāhi,

Hananti vijjhanti ca paccamittā;

Kāḷūpakāḷā nirayamhi ghore,

Pubbe naraṁ dukkaṭakammakāriṁ.

Taṁ haññamānaṁ niraye vajantaṁ,

Kucchismiṁ passasmiṁ vipphālitūdaraṁ;

Sañchinnagattaṁ ruhiraṁ savantaṁ,

Ko codaye paraloke sahassaṁ.

Sattī usū tomarabhiṇḍivālā,

Vividhāvudhā vassanti tattha devā;

Patanti aṅgāramivaccimanto,

Silāsanī vassati luddakamme.

Uṇho ca vāto nirayamhi dussaho,

Na tamhi sukhaṁ labbhati ittarampi;

Taṁ taṁ vidhāvantamalenamāturaṁ,

Ko codaye paraloke sahassaṁ.

Sandhāvamānampi rathesu yuttaṁ,

Sajotibhūtaṁ pathaviṁ kamantaṁ;

Patodalaṭṭhīhi sucodayantaṁ,

Ko codaye paraloke sahassaṁ.

Tamāruhantaṁ khurasañcitaṁ giriṁ,

Vibhiṁsanaṁ pajjalitaṁ bhayānakaṁ;

Sañchinnagattaṁ ruhiraṁ savantaṁ,

Ko codaye paraloke sahassaṁ.

Tamāruhantaṁ pabbatasannikāsaṁ,

Aṅgārarāsiṁ jalitaṁ bhayānakaṁ;

Sudaḍḍhagattaṁ kapaṇaṁ rudantaṁ,

Ko codaye paraloke sahassaṁ.

Abbhakūṭasamā uccā,

kaṇṭakanicitā dumā;

Ayomayehi tikkhehi,

naralohitapāyibhi.

Tamāruhanti nāriyo,

narā ca paradāragū;

Coditā sattihatthehi,

yamaniddesakāribhi.

Tamāruhantaṁ nirayaṁ,

simbaliṁ ruhiramakkhitaṁ;

Vidaḍḍhakāyaṁ vitacaṁ,

āturaṁ gāḷhavedanaṁ.

Passasantaṁ muhuṁ uṇhaṁ,

pubbakammāparādhikaṁ;

Dumagge vitacaṁ gattaṁ,

ko taṁ yāceyya taṁ dhanaṁ.

Abbhakūṭasamā uccā,

asipattācitā dumā;

Ayomayehi tikkhehi,

naralohitapāyibhi.

Tamāruhantaṁ asipattapādapaṁ,

Asīhi tikkhehi ca chijjamānaṁ;

Sañchinnagattaṁ ruhiraṁ savantaṁ,

Ko codaye paraloke sahassaṁ.

Tato nikkhantamattaṁ taṁ,

asipattācitā dumā;

Sampatitaṁ vetaraṇiṁ,

ko taṁ yāceyya taṁ dhanaṁ.

Kharā kharodakā tattā,

duggā vetaraṇī nadī;

Ayopokkharasañchannā,

tikkhā pattehi sandati.

Tattha sañchinnagattaṁ taṁ,

vuyhantaṁ ruhiramakkhitaṁ;

Vetaraññe anālambe,

ko taṁ yāceyya taṁ dhanaṁ”.

“Vedhāmi rukkho viya chijjamāno,

Disaṁ na jānāmi pamūḷhasañño;

Bhayānutappāmi mahā ca me bhayā,

Sutvāna kathā tava bhāsitā ise.

Āditte vārimajjhaṁva,

dīpaṁvoghe mahaṇṇave;

Andhakāreva pajjoto,

tvaṁ nosi saraṇaṁ ise.

Atthañca dhammaṁ anusāsa maṁ ise,

Atītamaddhā aparādhitaṁ mayā;

Ācikkha me nārada suddhimaggaṁ,

Yathā ahaṁ no nirayaṁ pateyyaṁ”.

“Yathā ahū dhataraṭṭho,

Vessāmitto aṭṭhako yāmataggi;

Usindaro cāpi sivī ca rājā,

Paricārakā samaṇabrāhmaṇānaṁ.

Ete caññe ca rājāno,

ye saggavisayaṁ gatā;

Adhammaṁ parivajjetvā,

dhammaṁ cara mahīpati.

Annahatthā ca te byamhe,

ghosayantu pure tava;

Ko chāto ko ca tasito,

ko mālaṁ ko vilepanaṁ;

Nānārattānaṁ vatthānaṁ,

ko naggo paridahissati.

Ko panthe chattamāneti,

pādukā ca mudū subhā;

Iti sāyañca pāto ca,

ghosayantu pure tava.

Jiṇṇaṁ posaṁ gavāssañca,

māssu yuñja yathā pure;

Parihārañca dajjāsi,

adhikārakato balī.

Kāyo te rathasaññāto,

manosārathiko lahu;

Avihiṁsāsāritakkho,

saṁvibhāgapaṭicchado.

Pādasaññamanemiyo,

hatthasaññamapakkharo;

Kucchisaññamanabbhanto,

vācāsaññamakūjano.

Saccavākyasamattaṅgo,

apesuññasusaññato;

Girāsakhilanelaṅgo,

mitabhāṇisilesito.

Saddhālobhasusaṅkhāro,

nivātañjalikubbaro;

Athaddhatānatīsāko,

sīlasaṁvaranandhano.

Akkodhanamanugghātī,

dhammapaṇḍarachattako;

Bāhusaccamapālambo,

ṭhitacittamupādhiyo.

Kālaññutācittasāro,

vesārajjatidaṇḍako;

Nivātavuttiyottako,

anatimānayugo lahu.

Alīnacittasanthāro,

vuddhisevī rajohato;

Sati patodo dhīrassa,

dhiti yogo ca rasmiyo.

Mano dantaṁ pathaṁ neti,

samadantehi vāhibhi;

Icchā lobho ca kummaggo,

ujumaggo ca saṁyamo.

Rūpe sadde rase gandhe,

vāhanassa padhāvato;

Paññā ākoṭanī rāja,

tattha attāva sārathi.

Sace etena yānena,

samacariyā daḷhā dhiti;

Sabbakāmaduho rāja,

na jātu nirayaṁ vaje”.

“Alāto devadattosi,

sunāmo āsi bhaddaji;

Vijayo sāriputtosi,

moggallānosi bījako.

Sunakkhatto licchaviputto,

guṇo āsi acelako;

Ānando sā rucā āsi,

yā rājānaṁ pasādayi.

Uruvelakassapo rājā,

pāpadiṭṭhi tadā ahu;

Mahābrahmā bodhisatto,

evaṁ dhāretha jātakan”ti.

Mahānāradakassapajātakaṁ aṭṭhamaṁ.