sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

Vessantarajātaka

1. Dasavarakathā

“Phussatī varavaṇṇābhe,

varassu dasadhā vare;

Pathabyā cārupubbaṅgi,

yaṁ tuyhaṁ manaso piyaṁ”.

“Devarāja namo tyatthu,

kiṁ pāpaṁ pakataṁ mayā;

Rammā cāvesi maṁ ṭhānā,

vātova dharaṇīruhaṁ”.

“Na ceva te kataṁ pāpaṁ,

na ca me tvamasi appiyā;

Puññañca te parikkhīṇaṁ,

yena tevaṁ vadāmahaṁ.

Santike maraṇaṁ tuyhaṁ,

vinābhāvo bhavissati;

Paṭigaṇhāhi me ete,

vare dasa pavecchato”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Sivirājassa bhaddante,

tattha assaṁ nivesane.

Nīlanettā nīlabhamu,

nilakkhī ca yathā migī;

Phussatī nāma nāmena,

tatthapassaṁ purindada.

Puttaṁ labhetha varadaṁ,

yācayogaṁ amacchariṁ;

Pūjitaṁ paṭirājūhi,

kittimantaṁ yasassinaṁ.

Gabbhaṁ me dhārayantiyā,

majjhimaṅgaṁ anunnataṁ;

Kucchi anunnato assa,

cāpaṁva likhitaṁ samaṁ.

Thanā me nappapateyyuṁ,

palitā na santu vāsava;

Kāye rajo na limpetha,

vajjhañcāpi pamocaye.

Mayūrakoñcābhirude,

nārivaragaṇāyute;

Khujjacelāpakākiṇṇe,

sūtamāgadhavaṇṇite.

Citraggaḷerughusite,

surāmaṁsapabodhane;

Sivirājassa bhaddante,

tatthassaṁ mahesī piyā”.

“Ye te dasa varā dinnā,

mayā sabbaṅgasobhane;

Sivirājassa vijite,

sabbe te lacchasī vare”.

Idaṁ vatvāna maghavā,

devarājā sujampati;

Phussatiyā varaṁ datvā,

anumodittha vāsavo.

Dasavarakathā nāma.

“Parūḷhakacchanakhalomā,

paṅkadantā rajassirā;

Paggayha dakkhiṇaṁ bāhuṁ,

kiṁ maṁ yācanti brāhmaṇā”.

“Ratanaṁ deva yācāma,

sivīnaṁ raṭṭhavaḍḍhanaṁ;

Dadāhi pavaraṁ nāgaṁ,

īsādantaṁ urūḷhavaṁ”.

“Dadāmi na vikampāmi,

yaṁ maṁ yācanti brāhmaṇā;

Pabhinnaṁ kuñjaraṁ dantiṁ,

opavayhaṁ gajuttamaṁ”.

Hatthikkhandhato oruyha,

rājā cāgādhimānaso;

Brāhmaṇānaṁ adā dānaṁ,

sivīnaṁ raṭṭhavaḍḍhano.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Hatthināge padinnamhi,

medanī sampakampatha.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Hatthināge padinnamhi,

khubhittha nagaraṁ tadā.

Samākulaṁ puraṁ āsi,

ghoso ca vipulo mahā;

Hatthināge padinnamhi,

sivīnaṁ raṭṭhavaḍḍhane.

Uggā ca rājaputtā ca,

vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā.

Kevalo cāpi nigamo,

sivayo ca samāgatā;

Disvā nāgaṁ nīyamānaṁ,

te rañño paṭivedayuṁ.

“Vidhamaṁ deva te raṭṭhaṁ,

putto vessantaro tava;

Kathaṁ no hatthinaṁ dajjā,

nāgaṁ raṭṭhassa pūjitaṁ.

Kathaṁ no kuñjaraṁ dajjā,

īsādantaṁ urūḷhavaṁ;

Khettaññuṁ sabbayuddhānaṁ,

sabbasetaṁ gajuttamaṁ.

Paṇḍukambalasañchannaṁ,

pabhinnaṁ sattumaddanaṁ;

Dantiṁ savāḷabījaniṁ,

setaṁ kelāsasādisaṁ.

Sasetacchattaṁ saupādheyyaṁ,

Sāthabbanaṁ sahatthipaṁ;

Aggayānaṁ rājavāhiṁ,

Brāhmaṇānaṁ adā gajaṁ.

Annaṁ pānañca yo dajjā,

vatthasenāsanāni ca;

Etaṁ kho dānaṁ patirūpaṁ,

etaṁ kho brāhmaṇārahaṁ.

Ayaṁ te vaṁsarājā no,

sivīnaṁ raṭṭhavaḍḍhano;

Kathaṁ vessantaro putto,

gajaṁ bhājeti sañjaya.

Sace tvaṁ na karissasi,

sivīnaṁ vacanaṁ idaṁ;

Maññe taṁ saha puttena,

sivī hatthe karissare”.

“Kāmaṁ janapado māsi,

raṭṭhañcāpi vinassatu;

Nāhaṁ sivīnaṁ vacanā,

rājaputtaṁ adūsakaṁ;

Pabbājeyyaṁ sakā raṭṭhā,

putto hi mama oraso.

Kāmaṁ janapado māsi,

raṭṭhañcāpi vinassatu;

Nāhaṁ sivīnaṁ vacanā,

rājaputtaṁ adūsakaṁ;

Pabbājeyyaṁ sakā raṭṭhā,

putto hi mama atrajo.

Na cāhaṁ tasmiṁ dubbheyyaṁ,

ariyasīlavato hi so;

Asilokopi me assa,

pāpañca pasave bahuṁ;

Kathaṁ vessantaraṁ puttaṁ,

satthena ghātayāmase”.

“Mā naṁ daṇḍena satthena,

na hi so bandhanāraho;

Pabbājehi ca naṁ raṭṭhā,

vaṅke vasatu pabbate”.

“Eso ce sivīnaṁ chando,

chandaṁ na panudāmase;

Imaṁ so vasatu rattiṁ,

kāme ca paribhuñjatu.

Tato ratyā vivasāne,

sūriyassuggamanaṁ pati;

Samaggā sivayo hutvā,

raṭṭhā pabbājayantu naṁ.

Uṭṭhehi katte taramāno,

gantvā vessantaraṁ vada;

‘Sivayo deva te kuddhā,

negamā ca samāgatā.

Uggā ca rājaputtā ca,

vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Kevalo cāpi nigamo,

sivayo ca samāgatā.

Asmā ratyā vivasāne,

sūriyassuggamanaṁ pati;

Samaggā sivayo hutvā,

raṭṭhā pabbājayanti taṁ’”.

Sa kattā taramānova,

sivirājena pesito;

Āmuttahatthābharaṇo,

suvattho candanabhūsito.

Sīsaṁ nhāto udake so,

āmuttamaṇikuṇḍalo;

Upāgami puraṁ rammaṁ,

vessantaranivesanaṁ.

Tatthaddasa kumāraṁ so,

ramamānaṁ sake pure;

Parikiṇṇaṁ amaccehi,

tidasānaṁva vāsavaṁ.

So tattha gantvā taramāno,

kattā vessantaraṁbravi;

“Dukkhaṁ te vedayissāmi,

mā me kujjhi rathesabha”.

Vanditvā rodamāno so,

kattā rājānamabravi;

“Bhattā mesi mahārāja,

sabbakāmarasāharo.

Dukkhaṁ te vedayissāmi,

tattha assāsayantu maṁ;

Sivayo deva te kuddhā,

negamā ca samāgatā.

Uggā ca rājaputtā ca,

vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Kevalo cāpi nigamo,

sivayo ca samāgatā.

Asmā ratyā vivasāne,

sūriyassuggamanaṁ pati;

Samaggā sivayo hutvā,

raṭṭhā pabbājayanti taṁ”.

“Kismiṁ me sivayo kuddhā,

nāhaṁ passāmi dukkaṭaṁ;

Taṁ me katte viyācikkha,

kasmā pabbājayanti maṁ”.

“Uggā ca rājaputtā ca,

vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Nāgadānena khiyyanti,

tasmā pabbājayanti taṁ”.

“Hadayaṁ cakkhumpahaṁ dajjaṁ,

Kiṁ me bāhirakaṁ dhanaṁ;

Hiraññaṁ vā suvaṇṇaṁ vā,

Muttā veḷuriyā maṇi.

Dakkhiṇaṁ vāpahaṁ bāhuṁ,

disvā yācakamāgate;

Dadeyyaṁ na vikampeyyaṁ,

dāne me ramate mano.

Kāmaṁ maṁ sivayo sabbe,

pabbājentu hanantu vā;

Neva dānā viramissaṁ,

kāmaṁ chindantu sattadhā”.

Evaṁ taṁ sivayo āhu,

negamā ca samāgatā;

“Kontimārāya tīrena,

girimārañjaraṁ pati;

Yena pabbājitā yanti,

tena gacchatu subbato”.

“Sohaṁ tena gamissāmi,

yena gacchanti dūsakā;

Rattindivaṁ me khamatha,

yāva dānaṁ dadāmahaṁ”.

Āmantayittha rājā naṁ,

maddiṁ sabbaṅgasobhanaṁ;

“Yaṁ te kiñci mayā dinnaṁ,

dhanaṁ dhaññañca vijjati.

Hiraññaṁ vā suvaṇṇaṁ vā,

muttā veḷuriyā bahū;

Sabbaṁ taṁ nidaheyyāsi,

yañca te pettikaṁ dhanaṁ”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Kuhiṁ deva nidahāmi,

taṁ me akkhāhi pucchito”.

“Sīlavantesu dajjāsi,

dānaṁ maddi yathārahaṁ;

Na hi dānā paraṁ atthi,

patiṭṭhā sabbapāṇinaṁ.

Puttesu maddi dayesi,

sassuyā sasuramhi ca;

Yo ca taṁ bhattā maññeyya,

sakkaccaṁ taṁ upaṭṭhahe.

No ce taṁ bhattā maññeyya,

mayā vippavasena te;

Aññaṁ bhattāraṁ pariyesa,

mā kisittho mayā vinā.

Ahañhi vanaṁ gacchāmi,

ghoraṁ vāḷamigāyutaṁ;

Saṁsayo jīvitaṁ mayhaṁ,

ekakassa brahāvane”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Abhumme kathaṁ nu bhaṇasi,

pāpakaṁ vata bhāsasi.

Nesa dhammo mahārāja,

yaṁ tvaṁ gaccheyya ekako;

Ahampi tena gacchāmi,

yena gacchasi khattiya.

Maraṇaṁ vā tayā saddhiṁ,

jīvitaṁ vā tayā vinā;

Tadeva maraṇaṁ seyyo,

yañce jīve tayā vinā.

Aggiṁ ujjālayitvāna,

ekajālasamāhitaṁ;

Tattha me maraṇaṁ seyyo,

yañce jīve tayā vinā.

Yathā āraññakaṁ nāgaṁ,

dantiṁ anveti hatthinī;

Jessantaṁ giriduggesu,

samesu visamesu ca.

Evaṁ taṁ anugacchāmi,

putte ādāya pacchato;

Subharā te bhavissāmi,

na te hessāmi dubbharā.

Ime kumāre passanto,

mañjuke piyabhāṇine;

Āsīne vanagumbasmiṁ,

na rajjassa sarissasi.

Ime kumāre passanto,

mañjuke piyabhāṇine;

Kīḷante vanagumbasmiṁ,

na rajjassa sarissasi.

Ime kumāre passanto,

mañjuke piyabhāṇine;

Assame ramaṇīyamhi,

na rajjassa sarissasi.

Ime kumāre passanto,

mañjuke piyabhāṇine;

Kīḷante assame ramme,

na rajjassa sarissasi.

Ime kumāre passanto,

māladhārī alaṅkate;

Assame ramaṇīyamhi,

na rajjassa sarissasi.

Ime kumāre passanto,

māladhārī alaṅkate;

Kīḷante assame ramme,

na rajjassa sarissasi.

Yadā dakkhisi naccante,

kumāre māladhārine;

Assame ramaṇīyamhi,

na rajjassa sarissasi.

Yadā dakkhisi naccante,

kumāre māladhārine;

Kīḷante assame ramme,

na rajjassa sarissasi.

Yadā dakkhisi mātaṅgaṁ,

kuñjaraṁ saṭṭhihāyanaṁ;

Ekaṁ araññe carantaṁ,

na rajjassa sarissasi.

Yadā dakkhisi mātaṅgaṁ,

kuñjaraṁ saṭṭhihāyanaṁ;

Sāyaṁ pāto vicarantaṁ,

na rajjassa sarissasi.

Yadā kareṇusaṅghassa,

yūthassa purato vajaṁ;

Koñcaṁ kāhati mātaṅgo,

kuñjaro saṭṭhihāyano;

Tassa taṁ nadato sutvā,

na rajjassa sarissasi.

Dubhato vanavikāse,

yadā dakkhisi kāmado;

Vane vāḷamigākiṇṇe,

na rajjassa sarissasi.

Migaṁ disvāna sāyanhaṁ,

pañcamālinamāgataṁ;

Kimpurise ca naccante,

na rajjassa sarissasi.

Yadā sossasi nigghosaṁ,

sandamānāya sindhuyā;

Gītaṁ kimpurisānañca,

na rajjassa sarissasi.

Yadā sossasi nigghosaṁ,

girigabbharacārino;

Vassamānassulūkassa,

na rajjassa sarissasi.

Yadā sīhassa byagghassa,

khaggassa gavayassa ca;

Vane sossasi vāḷānaṁ,

na rajjassa sarissasi.

Yadā morīhi parikiṇṇaṁ,

barihīnaṁ matthakāsinaṁ;

Moraṁ dakkhisi naccantaṁ,

na rajjassa sarissasi.

Yadā morīhi parikiṇṇaṁ,

aṇḍajaṁ citrapakkhinaṁ;

Moraṁ dakkhisi naccantaṁ,

na rajjassa sarissasi.

Yadā morīhi parikiṇṇaṁ,

nīlagīvaṁ sikhaṇḍinaṁ;

Moraṁ dakkhisi naccantaṁ,

na rajjassa sarissasi.

Yadā dakkhisi hemante,

pupphite dharaṇīruhe;

Surabhiṁ sampavāyante,

na rajjassa sarissasi.

Yadā hemantike māse,

haritaṁ dakkhisi medaniṁ;

Indagopakasañchannaṁ,

na rajjassa sarissasi.

Yadā dakkhisi hemante,

pupphite dharaṇīruhe;

Kuṭajaṁ bimbajālañca,

pupphitaṁ loddapadmakaṁ;

Surabhiṁ sampavāyante,

na rajjassa sarissasi.

Yadā hemantike māse,

vanaṁ dakkhisi pupphitaṁ;

Opupphāni ca padmāni,

na rajjassa sarissasi”.

Hemavantaṁ nāma.

3. Dānakaṇḍa

Tesaṁ lālappitaṁ sutvā,

puttassa suṇisāya ca;

Kalunaṁ paridevesi,

rājaputtī yasassinī.

“Seyyo visaṁ me khāyitaṁ,

papātā papateyyahaṁ;

Rajjuyā bajjha miyyāhaṁ,

kasmā vessantaraṁ puttaṁ;

Pabbājenti adūsakaṁ.

Ajjhāyakaṁ dānapatiṁ,

yācayogaṁ amacchariṁ;

Pūjitaṁ paṭirājūhi,

kittimantaṁ yasassinaṁ;

Kasmā vessantaraṁ puttaṁ,

pabbājenti adūsakaṁ.

Mātāpettibharaṁ jantuṁ,

kule jeṭṭhāpacāyikaṁ;

Kasmā vessantaraṁ puttaṁ,

pabbājenti adūsakaṁ.

Rañño hitaṁ devihitaṁ,

ñātīnaṁ sakhinaṁ hitaṁ;

Hitaṁ sabbassa raṭṭhassa,

kasmā vessantaraṁ puttaṁ;

Pabbājenti adūsakaṁ.

Madhūniva palātāni,

ambāva patitā chamā;

Evaṁ hessati te raṭṭhaṁ,

pabbājenti adūsakaṁ.

Haṁso nikhīṇapattova,

pallalasmiṁ anūdake;

Apaviddho amaccehi,

eko rājā vihiyyasi.

Taṁ taṁ brūmi mahārāja,

attho te mā upaccagā;

Mā naṁ sivīnaṁ vacanā,

pabbājesi adūsakaṁ”.

“Dhammassāpacitiṁ kummi,

sivīnaṁ vinayaṁ dhajaṁ;

Pabbājemi sakaṁ puttaṁ,

pāṇā piyataro hi me”.

“Yassa pubbe dhajaggāni,

kaṇikārāva pupphitā;

Yāyantamanuyāyanti,

svajjekova gamissati.

Yassa pubbe dhajaggāni,

kaṇikāravanāniva;

Yāyantamanuyāyanti,

svajjekova gamissati.

Yassa pubbe anīkāni,

kaṇikārāva pupphitā;

Yāyantamanuyāyanti,

svajjekova gamissati.

Yassa pubbe anīkāni,

kaṇikāravanāniva;

Yāyantamanuyāyanti,

svajjekova gamissati.

Indagopakavaṇṇābhā,

gandhārā paṇḍukambalā;

Yāyantamanuyāyanti,

svajjekova gamissati.

Yo pubbe hatthinā yāti,

sivikāya rathena ca;

Svajja vessantaro rājā,

kathaṁ gacchati pattiko.

Kathaṁ candanalittaṅgo,

naccagītappabodhano;

Khurājinaṁ pharasuñca,

khārikājañca hāhiti.

Kasmā nābhiharissanti,

kāsāvā ajināni ca;

Pavisantaṁ brahāraññaṁ,

kasmā cīraṁ na bajjhare.

Kathaṁ nu cīraṁ dhārenti,

rājapabbajitā janā;

Kathaṁ kusamayaṁ cīraṁ,

maddī paridahissati.

Kāsiyāni ca dhāretvā,

khomakoṭumbarāni ca;

Kusacīrāni dhārentī,

kathaṁ maddī karissati.

Vayhāhi pariyāyitvā,

sivikāya rathena ca;

Sā kathajja anujjhaṅgī,

pathaṁ gacchati pattikā.

Yassā mudutalā hatthā,

caraṇā ca sukhedhitā;

Sā kathajja anujjhaṅgī,

pathaṁ gacchati pattikā.

Yassā mudutalā pādā,

caraṇā ca sukhedhitā;

Pādukāhi suvaṇṇāhi,

pīḷamānāva gacchati;

Sā kathajja anujjhaṅgī,

pathaṁ gacchati pattikā.

Yāssu itthisahassānaṁ,

purato gacchati mālinī;

Sā kathajja anujjhaṅgī,

vanaṁ gacchati ekikā.

Yāssu sivāya sutvāna,

muhuṁ uttasate pure;

Sā kathajja anujjhaṅgī,

vanaṁ gacchati bhīrukā.

Yāssu indasagottassa,

ulūkassa pavassato;

Sutvāna nadato bhītā,

vāruṇīva pavedhati;

Sā kathajja anujjhaṅgī,

vanaṁ gacchati bhīrukā.

Sakuṇī hataputtāva,

suññaṁ disvā kulāvakaṁ;

Ciraṁ dukkhena jhāyissaṁ,

suññaṁ āgammimaṁ puraṁ.

Sakuṇī hataputtāva,

suññaṁ disvā kulāvakaṁ;

Kisā paṇḍu bhavissāmi,

piye putte apassatī.

Sakuṇī hataputtāva,

suññaṁ disvā kulāvakaṁ;

Tena tena padhāvissaṁ,

piye putte apassatī.

Kurarī hatachāpāva,

suññaṁ disvā kulāvakaṁ;

Ciraṁ dukkhena jhāyissaṁ,

suññaṁ āgammimaṁ puraṁ.

Kurarī hatachāpāva,

suññaṁ disvā kulāvakaṁ;

Kisā paṇḍu bhavissāmi,

piye putte apassatī.

Kurarī hatachāpāva,

suññaṁ disvā kulāvakaṁ;

Tena tena padhāvissaṁ,

piye putte apassatī.

Sā nūna cakkavākīva,

pallalasmiṁ anūdake;

Ciraṁ dukkhena jhāyissaṁ,

suññaṁ āgammimaṁ puraṁ.

Sā nūna cakkavākīva,

pallalasmiṁ anūdake;

Kisā paṇḍu bhavissāmi,

piye putte apassatī.

Sā nūna cakkavākīva,

pallalasmiṁ anūdake;

Tena tena padhāvissaṁ,

piye putte apassatī.

Evaṁ me vilapantiyā,

rājā puttaṁ adūsakaṁ;

Pabbājesi vanaṁ raṭṭhā,

maññe hissāmi jīvitaṁ”.

Tassā lālappitaṁ sutvā,

sabbā antepure bahū;

Bāhā paggayha pakkanduṁ,

sivikaññā samāgatā.

Sālāva sampamathitā,

mālutena pamadditā;

Senti puttā ca dārā ca,

vessantaranivesane.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṁ,

vessantaranivesane.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Bāhā paggayha pakkanduṁ,

vessantaranivesane.

Tato ratyā vivasāne,

sūriyassuggamanaṁ pati;

Atha vessantaro rājā,

dānaṁ dātuṁ upāgami.

“Vatthāni vatthakāmānaṁ,

soṇḍānaṁ detha vāruṇiṁ;

Bhojanaṁ bhojanatthīnaṁ,

sammadeva pavecchatha.

Mā ca kañci vanibbake,

heṭhayittha idhāgate;

Tappetha annapānena,

gacchantu paṭipūjitā”.

Athettha vattatī saddo,

tumulo bheravo mahā;

“Dānena taṁ nīharanti,

puna dānaṁ adā tuvaṁ”.

Te su mattā kilantāva,

sampatanti vanibbakā;

Nikkhamante mahārāje,

sivīnaṁ raṭṭhavaḍḍhane.

“Acchecchuṁ vata bho rukkhaṁ,

Nānāphaladharaṁ dumaṁ;

Yathā vessantaraṁ raṭṭhā,

Pabbājenti adūsakaṁ.

Acchecchuṁ vata bho rukkhaṁ,

sabbakāmadadaṁ dumaṁ;

Yathā vessantaraṁ raṭṭhā,

pabbājenti adūsakaṁ.

Acchecchuṁ vata bho rukkhaṁ,

sabbakāmarasāharaṁ;

Yathā vessantaraṁ raṭṭhā,

pabbājenti adūsakaṁ”.

Ye vuḍḍhā ye ca daharā,

ye ca majjhimaporisā;

Bāhā paggayha pakkanduṁ,

nikkhamante mahārāje;

Sivīnaṁ raṭṭhavaḍḍhane.

Atiyakkhā vassavarā,

itthāgārā ca rājino;

Bāhā paggayha pakkanduṁ,

nikkhamante mahārāje;

Sivīnaṁ raṭṭhavaḍḍhane.

Thiyopi tattha pakkanduṁ,

yā tamhi nagare ahu;

Nikkhamante mahārāje,

sivīnaṁ raṭṭhavaḍḍhane.

Ye brāhmaṇā ye ca samaṇā,

aññe vāpi vanibbakā;

Bāhā paggayha pakkanduṁ,

“adhammo kira bho iti.

Yathā vessantaro rājā,

yajamāno sake pure;

Sivīnaṁ vacanatthena,

samhā raṭṭhā nirajjati”.

Satta hatthisate datvā,

sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge,

hemakappanavāsase.

Ārūḷhe gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Satta assasate datvā,

sabbālaṅkārabhūsite;

Ājānīyeva jātiyā,

sindhave sīghavāhane.

Ārūḷhe gāmaṇīyehi,

illiyācāpadhāribhi;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Satta rathasate datvā,

sannaddhe ussitaddhaje;

Dīpe athopi veyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Satta itthisate datvā,

ekamekā rathe ṭhitā;

Sannaddhā nikkharajjūhi,

suvaṇṇehi alaṅkatā.

Pītālaṅkārā pītavasanā,

Pītābharaṇabhūsitā;

Aḷārapamhā hasulā,

Susaññā tanumajjhimā;

Esa vessantaro rājā,

Samhā raṭṭhā nirajjati.

Satta dhenusate datvā,

sabbā kaṁsupadhāraṇā;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Satta dāsisate datvā,

satta dāsasatāni ca;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Hatthī assarathe datvā,

nāriyo ca alaṅkatā;

Esa vessantaro rājā,

samhā raṭṭhā nirajjati.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Mahādāne padinnamhi,

medanī sampakampatha.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Yaṁ pañjalikato rājā,

samhā raṭṭhā nirajjati.

Athettha vattatī saddo,

tumulo bheravo mahā;

Dānena taṁ nīharanti,

puna dānaṁ adā tuvaṁ.

Te su mattā kilantāva,

sampatanti vanibbakā;

Nikkhamante mahārāje,

sivīnaṁ raṭṭhavaḍḍhane.

Āmantayittha rājānaṁ,

sañjayaṁ dhamminaṁ varaṁ;

“Avaruddhasi maṁ deva,

vaṅkaṁ gacchāmi pabbataṁ.

Ye hi keci mahārāja,

bhūtā ye ca bhavissare;

Atittāyeva kāmehi,

gacchanti yamasādhanaṁ.

Svāhaṁ sake abhissasiṁ,

yajamāno sake pure;

Sivīnaṁ vacanatthena,

samhā raṭṭhā nirajjahaṁ.

Aghaṁ taṁ paṭisevissaṁ,

vane vāḷamigākiṇṇe;

Khaggadīpinisevite,

ahaṁ puññāni karomi;

Tumhe paṅkamhi sīdatha.

Anujānāhi maṁ amma,

pabbajjā mama ruccati;

Svāhaṁ sake abhissasiṁ,

yajamāno sake pure;

Sivīnaṁ vacanatthena,

samhā raṭṭhā nirajjahaṁ.

Aghaṁ taṁ paṭisevissaṁ,

vane vāḷamigākiṇṇe;

Khaggadīpinisevite,

ahaṁ puññāni karomi;

Tumhe paṅkamhi sīdatha”.

“Anujānāmi taṁ putta,

pabbajjā te samijjhatu;

Ayañca maddī kalyāṇī,

susaññā tanumajjhimā;

Acchataṁ saha puttehi,

kiṁ araññe karissati”.

“Nāhaṁ akāmā dāsimpi,

araññaṁ netumussahe;

Sace icchati anvetu,

sace nicchati acchatu”.

Tato suṇhaṁ mahārājā,

yācituṁ paṭipajjatha;

“Mā candanasamācāre,

rajojallaṁ adhārayi.

Mā kāsiyāni dhāretvā,

kusacīraṁ adhārayi;

Dukkho vāso araññasmiṁ,

mā hi tvaṁ lakkhaṇe gami”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Nāhaṁ taṁ sukhamiccheyyaṁ,

yaṁ me vessantaraṁ vinā”.

Tamabravi mahārājā,

sivīnaṁ raṭṭhavaḍḍhano;

“Iṅgha maddi nisāmehi,

vane ye honti dussahā.

Bahū kīṭā paṭaṅgā ca,

makasā madhumakkhikā;

Tepi taṁ tattha hiṁseyyuṁ,

taṁ te dukkhataraṁ siyā.

Apare passa santāpe,

nadīnupanisevite;

Sappā ajagarā nāma,

avisā te mahabbalā.

Te manussaṁ migaṁ vāpi,

api māsannamāgataṁ;

Parikkhipitvā bhogehi,

vasamānenti attano.

Aññepi kaṇhajaṭino,

acchā nāma aghammigā;

Na tehi puriso diṭṭho,

rukkhamāruyha muccati.

Saṅghaṭṭayantā siṅgāni,

tikkhaggātippahārino;

Mahiṁsā vicarantettha,

nadiṁ sotumbaraṁ pati.

Disvā migānaṁ yūthānaṁ,

gavaṁ sañcarataṁ vane;

Dhenuva vacchagiddhāva,

kathaṁ maddi karissasi.

Disvā sampatite ghore,

dumaggesu plavaṅgame;

Akhettaññāya te maddi,

bhavissate mahabbhayaṁ.

Yā tvaṁ sivāya sutvāna,

muhuṁ uttasayī pure;

Sā tvaṁ vaṅkamanuppattā,

kathaṁ maddi karissasi.

Ṭhite majjhanhike kāle,

sannisinnesu pakkhisu;

Saṇateva brahāraññaṁ,

tattha kiṁ gantumicchasi”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Yāni etāni akkhāsi,

vane paṭibhayāni me;

Sabbāni abhisambhossaṁ,

gacchaññeva rathesabha.

Kāsaṁ kusaṁ poṭakilaṁ,

usiraṁ muñjapabbajaṁ;

Urasā panudahissāmi,

nassa hessāmi dunnayā.

Bahūhi vata cariyāhi,

kumārī vindate patiṁ;

Udarassuparodhena,

gohanuveṭhanena ca.

Aggissa pāricariyāya,

udakummujjanena ca;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Apissā hoti appatto,

ucchiṭṭhamapi bhuñjituṁ;

Yo naṁ hatthe gahetvāna,

akāmaṁ parikaḍḍhati;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Kesaggahaṇamukkhepā,

bhūmyā ca parisumbhanā;

Datvā ca nopakkamati,

bahuṁ dukkhaṁ anappakaṁ;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Sukkacchavī vedhaverā,

datvā subhagamānino;

Akāmaṁ parikaḍḍhanti,

ulūkaññeva vāyasā;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Api ñātikule phīte,

kaṁsapajjotane vasaṁ;

Nevābhivākyaṁ na labhe,

bhātūhi sakhinīhipi;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Naggā nadī anudakā,

naggaṁ raṭṭhaṁ arājakaṁ;

Itthīpi vidhavā naggā,

yassāpi dasa bhātaro;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Dhajo rathassa paññāṇaṁ,

dhūmo paññāṇamaggino;

Rājā rathassa paññāṇaṁ,

bhattā paññāṇamitthiyā;

Vedhabyaṁ kaṭukaṁ loke,

gacchaññeva rathesabha.

Yā daliddī daliddassa,

aḍḍhā aḍḍhassa kittimā;

Taṁ ve devā pasaṁsanti,

dukkarañhi karoti sā.

Sāmikaṁ anubandhissaṁ,

sadā kāsāyavāsinī;

Pathabyāpi abhijjantyā,

vedhabyaṁ kaṭukitthiyā.

Api sāgarapariyantaṁ,

bahuvittadharaṁ mahiṁ;

Nānāratanaparipūraṁ,

nicche vessantaraṁ vinā.

Kathaṁ nu tāsaṁ hadayaṁ,

sukharā vata itthiyo;

Yā sāmike dukkhitamhi,

sukhamicchanti attano.

Nikkhamante mahārāje,

sivīnaṁ raṭṭhavaḍḍhane;

Tamahaṁ anubandhissaṁ,

sabbakāmadado hi me”.

Tamabravi mahārājā,

maddiṁ sabbaṅgasobhanaṁ;

“Ime te daharā puttā,

jālī kaṇhājinā cubho;

Nikkhippa lakkhaṇe gaccha,

mayaṁ te posayāmase”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Piyā me puttakā deva,

jālī kaṇhājinā cubho;

Tyamhaṁ tattha ramessanti,

araññe jīvasokinaṁ”.

Tamabravi mahārājā,

sivīnaṁ raṭṭhavaḍḍhano;

“Sālīnaṁ odanaṁ bhutvā,

suciṁ maṁsūpasecanaṁ;

Rukkhaphalāni bhuñjantā,

kathaṁ kāhanti dārakā.

Bhutvā satapale kaṁse,

sovaṇṇe satarājike;

Rukkhapattesu bhuñjantā,

kathaṁ kāhanti dārakā.

Kāsiyāni ca dhāretvā,

khomakoṭumbarāni ca;

Kusacīrāni dhārentā,

kathaṁ kāhanti dārakā.

Vayhāhi pariyāyitvā,

sivikāya rathena ca;

Pattikā paridhāvantā,

kathaṁ kāhanti dārakā.

Kūṭāgāre sayitvāna,

nivāte phusitaggaḷe;

Sayantā rukkhamūlasmiṁ,

kathaṁ kāhanti dārakā.

Pallaṅkesu sayitvāna,

gonake cittasanthate;

Sayantā tiṇasanthāre,

kathaṁ kāhanti dārakā.

Gandhakena vilimpitvā,

agarucandanena ca;

Rajojallāni dhārentā,

kathaṁ kāhanti dārakā.

Cāmaramorahatthehi,

bījitaṅgā sukhedhitā;

Phuṭṭhā ḍaṁsehi makasehi,

kathaṁ kāhanti dārakā”.

Tamabravi rājaputtī,

maddī sabbaṅgasobhanā;

“Mā deva paridevesi,

mā ca tvaṁ vimano ahu;

Yathā mayaṁ bhavissāma,

tathā hessanti dārakā”.

Idaṁ vatvāna pakkāmi,

maddī sabbaṅgasobhanā;

Sivimaggena anvesi,

putte ādāya lakkhaṇā.

Tato vessantaro rājā,

dānaṁ datvāna khattiyo;

Pitu mātu ca vanditvā,

katvā ca naṁ padakkhiṇaṁ.

Catuvāhiṁ rathaṁ yuttaṁ,

sīghamāruyha sandanaṁ;

Ādāya puttadārañca,

vaṅkaṁ pāyāsi pabbataṁ.

Tato vessantaro rājā,

yenāsi bahuko jano;

“Āmanta kho taṁ gacchāma,

arogā hontu ñātayo.

Iṅgha maddi nisāmehi,

rammarūpaṁva dissati;

Āvāsaṁ siviseṭṭhassa,

pettikaṁ bhavanaṁ mama”.

Taṁ brāhmaṇā anvagamuṁ,

te naṁ asse ayācisuṁ;

Yācito paṭipādesi,

catunnaṁ caturo haye.

“Iṅgha maddi nisāmehi,

cittarūpaṁva dissati;

Migarohiccavaṇṇena,

dakkhiṇassā vahanti maṁ”.

Athettha pañcamo āgā,

so taṁ rathamayācatha;

Tassa taṁ yācitodāsi,

na cassupahato mano.

Tato vessantaro rājā,

oropetvā sakaṁ janaṁ;

Assāsayi assarathaṁ,

brāhmaṇassa dhanesino.

“Tvaṁ maddi kaṇhaṁ gaṇhāhi,

lahu esā kaniṭṭhikā;

Ahaṁ jāliṁ gahessāmi,

garuko bhātiko hi so”.

Rājā kumāramādāya,

rājaputtī ca dārikaṁ;

Sammodamānā pakkāmuṁ,

aññamaññaṁ piyaṁvadā.

Dānakaṇḍaṁ nāma.

4. Vanapavesana

Yadi keci manujā enti,

anumagge paṭipathe;

Maggaṁ te paṭipucchāma,

kuhiṁ vaṅkatapabbato.

Te tattha amhe passitvā,

kalunaṁ paridevayuṁ;

Dukkhaṁ te paṭivedenti,

dūre vaṅkatapabbato.

Yadi passanti pavane,

dārakā phaline dume;

Tesaṁ phalānaṁ hetumhi,

uparodanti dārakā.

Rodante dārake disvā,

ubbiddhā vipulā dumā;

Sayamevonamitvāna,

upagacchanti dārake.

Idaṁ accherakaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Sādhukāraṁ pavattesi,

maddī sabbaṅgasobhanā.

“Accheraṁ vata lokasmiṁ,

abbhutaṁ lomahaṁsanaṁ;

Vessantarassa tejena,

sayamevonatā dumā”.

Saṅkhipiṁsu pathaṁ yakkhā,

anukampāya dārake;

Nikkhantadivaseneva,

cetaraṭṭhaṁ upāgamuṁ.

Te gantvā dīghamaddhānaṁ,

cetaraṭṭhaṁ upāgamuṁ;

Iddhaṁ phītaṁ janapadaṁ,

bahumaṁsasurodanaṁ.

Cetiyo parivāriṁsu,

disvā lakkhaṇamāgataṁ;

“Sukhumālī vata ayyā,

pattikā paridhāvati.

Vayhāhi pariyāyitvā,

sivikāya rathena ca;

Sājja maddī araññasmiṁ,

pattikā paridhāvati”.

Taṁ disvā cetapāmokkhā,

rodamānā upāgamuṁ;

“Kacci nu deva kusalaṁ,

kacci deva anāmayaṁ;

Kacci pitā arogo te,

sivīnañca anāmayaṁ.

Ko te balaṁ mahārāja,

ko nu te rathamaṇḍalaṁ;

Anassako arathako,

dīghamaddhānamāgato;

Kaccāmittehi pakato,

anuppattosimaṁ disaṁ”.

“Kusalañceva me sammā,

atho sammā anāmayaṁ;

Atho pitā arogo me,

sivīnañca anāmayaṁ.

Ahañhi kuñjaraṁ dajjaṁ,

īsādantaṁ urūḷhavaṁ;

Khettaññuṁ sabbayuddhānaṁ,

sabbasetaṁ gajuttamaṁ.

Paṇḍukambalasañchannaṁ,

pabhinnaṁ sattumaddanaṁ;

Dantiṁ savāḷabījaniṁ,

setaṁ kelāsasādisaṁ.

Sasetacchattaṁ saupādheyyaṁ,

Sāthabbanaṁ sahatthipaṁ;

Aggayānaṁ rājavāhiṁ,

Brāhmaṇānaṁ adāsahaṁ.

Tasmiṁ me sivayo kuddhā,

pitā cupahatomano;

Avaruddhasi maṁ rājā,

vaṅkaṁ gacchāmi pabbataṁ;

Okāsaṁ sammā jānātha,

vane yattha vasāmase”.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Issarosi anuppatto,

yaṁ idhatthi pavedaya.

Sākaṁ bhisaṁ madhuṁ maṁsaṁ,

Suddhaṁ sālīnamodanaṁ;

Paribhuñja mahārāja,

Pāhuno nosi āgato”.

“Paṭiggahitaṁ yaṁ dinnaṁ,

sabbassa agghiyaṁ kataṁ;

Avaruddhasi maṁ rājā,

vaṅkaṁ gacchāmi pabbataṁ;

Okāsaṁ sammā jānātha,

vane yattha vasāmase”.

“Idheva tāva acchassu,

cetaraṭṭhe rathesabha;

Yāva cetā gamissanti,

rañño santika yācituṁ.

Nijjhāpetuṁ mahārājaṁ,

sivīnaṁ raṭṭhavaḍḍhanaṁ;

Taṁ taṁ cetā purakkhatvā,

patītā laddhapaccayā;

Parivāretvāna gacchanti,

evaṁ jānāhi khattiya”.

“Mā vo ruccittha gamanaṁ,

rañño santika yācituṁ;

Nijjhāpetuṁ mahārājaṁ,

rājāpi tattha nissaro.

Accuggatā hi sivayo,

balaggā negamā ca ye;

Te vidhaṁsetumicchanti,

rājānaṁ mama kāraṇā”.

“Sace esā pavattettha,

raṭṭhasmiṁ raṭṭhavaḍḍhana;

Idheva rajjaṁ kārehi,

cetehi parivārito.

Iddhaṁ phītañcidaṁ raṭṭhaṁ,

iddho janapado mahā;

Matiṁ karohi tvaṁ deva,

rajjassa manusāsituṁ”.

“Na me chando mati atthi,

rajjassa anusāsituṁ;

Pabbājitassa raṭṭhasmā,

cetaputtā suṇātha me.

Atuṭṭhā sivayo āsuṁ,

balaggā negamā ca ye;

Pabbājitassa raṭṭhasmā,

cetā rajjebhisecayuṁ.

Asammodiyampi vo assa,

accantaṁ mama kāraṇā;

Sivīhi bhaṇḍanañcāpi,

viggaho me na ruccati.

Athassa bhaṇḍanaṁ ghoraṁ,

sampahāro anappako;

Ekassa kāraṇā mayhaṁ,

hiṁseyya bahuko jano.

Paṭiggahitaṁ yaṁ dinnaṁ,

sabbassa agghiyaṁ kataṁ;

Avaruddhasi maṁ rājā,

vaṅkaṁ gacchāmi pabbataṁ;

Okāsaṁ sammā jānātha,

vane yattha vasāmase”.

“Taggha te mayamakkhāma,

yathāpi kusalā tathā;

Rājisī yattha sammanti,

āhutaggī samāhitā.

Esa selo mahārāja,

pabbato gandhamādano;

Yattha tvaṁ saha puttehi,

saha bhariyāya cacchasi”.

Taṁ cetā anusāsiṁsu,

assunettā rudammukhā;

“Ito gaccha mahārāja,

ujuṁ yenuttarā mukho.

Atha dakkhisi bhaddante,

vepullaṁ nāma pabbataṁ;

Nānādumagaṇākiṇṇaṁ,

sītacchāyaṁ manoramaṁ.

Tamatikkamma bhaddante,

atha dakkhisi āpagaṁ;

Nadiṁ ketumatiṁ nāma,

gambhīraṁ girigabbharaṁ.

Puthulomamacchākiṇṇaṁ,

supatitthaṁ mahodakaṁ;

Tattha nhatvā pivitvā ca,

assāsetvā saputtake.

Atha dakkhisi bhaddante,

nigrodhaṁ madhupipphalaṁ;

Rammake sikhare jātaṁ,

sītacchāyaṁ manoramaṁ.

Atha dakkhisi bhaddante,

nāḷikaṁ nāma pabbataṁ;

Nānādijagaṇākiṇṇaṁ,

selaṁ kimpurisāyutaṁ.

Tassa uttarapubbena,

mucalindo nāma so saro;

Puṇḍarīkehi sañchanno,

setasogandhikehi ca.

So vanaṁ meghasaṅkāsaṁ,

dhuvaṁ haritasaddalaṁ;

Sīhovāmisapekkhīva,

vanasaṇḍaṁ vigāhaya;

Puppharukkhehi sañchannaṁ,

phalarukkhehi cūbhayaṁ.

Tattha bindussarā vaggū,

nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti,

utusaṁpupphite dume.

Gantvā girividuggānaṁ,

nadīnaṁ pabhavāni ca;

So dakkhisi pokkharaṇiṁ,

karañjakakudhāyutaṁ.

Puthulomamacchākiṇṇaṁ,

supatitthaṁ mahodakaṁ;

Samañca caturaṁsañca,

sāduṁ appaṭigandhiyaṁ.

Tassā uttarapubbena,

paṇṇasālaṁ amāpaya;

Paṇṇasālaṁ amāpetvā,

uñchācariyāya īhatha”.

Vanapavesanaṁ nāma.

5. Jūjakapabba

Ahu vāsī kaliṅgesu,

jūjako nāma brāhmaṇo;

Tassāsi daharā bhariyā,

nāmenāmittatāpanā.

Tā naṁ tattha gatāvocuṁ,

nadiṁ udakahāriyā;

Thiyo naṁ paribhāsiṁsu,

samāgantvā kutūhalā.

“Amittā nūna te mātā,

amitto nūna te pitā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Ahitaṁ vata te ñātī,

mantayiṁsu rahogatā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Amittā vata te ñātī,

mantayiṁsu rahogatā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Dukkaṭaṁ vata te ñātī,

mantayiṁsu rahogatā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Pāpakaṁ vata te ñātī,

mantayiṁsu rahogatā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Amanāpaṁ vata te ñātī,

mantayiṁsu rahogatā;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Amanāpavāsaṁ vasi,

jiṇṇena patinā saha;

Yā tvaṁ vasasi jiṇṇassa,

mataṁ te jīvitā varaṁ.

Na hi nūna tuyhaṁ kalyāṇi,

pitā mātā ca sobhane;

Aññaṁ bhattāraṁ vindiṁsu,

ye taṁ jiṇṇassa pādaṁsu;

Evaṁ dahariyaṁ satiṁ.

Duyiṭṭhaṁ te navamiyaṁ,

akataṁ aggihuttakaṁ;

Ye taṁ jiṇṇassa pādaṁsu,

evaṁ dahariyaṁ satiṁ.

Samaṇe brāhmaṇe nūna,

brahmacariyaparāyaṇe;

Sā tvaṁ loke abhisapi,

sīlavante bahussute;

Yā tvaṁ vasasi jiṇṇassa,

evaṁ dahariyā satī.

Na dukkhaṁ ahinā daṭṭhaṁ,

na dukkhaṁ sattiyā hataṁ;

Tañca dukkhañca tibbañca,

yaṁ passe jiṇṇakaṁ patiṁ.

Natthi khiḍḍā natthi rati,

jiṇṇena patinā saha;

Natthi allāpasallāpo,

jagghitampi na sobhati.

Yadā ca daharo daharā,

mantayanti rahogatā;

Sabbesaṁ sokā nassanti,

ye keci hadayassitā.

Daharā tvaṁ rūpavatī,

purisānaṁbhipatthitā;

Gaccha ñātikule accha,

kiṁ jiṇṇo ramayissati”.

“Na te brāhmaṇa gacchāmi,

nadiṁ udakahāriyā;

Thiyo maṁ paribhāsanti,

tayā jiṇṇena brāhmaṇa”.

“Mā me tvaṁ akarā kammaṁ,

mā me udakamāhari;

Ahaṁ udakamāhissaṁ,

mā bhoti kupitā ahu”.

“Nāhaṁ tamhi kule jātā,

yaṁ tvaṁ udakamāhare;

Evaṁ brāhmaṇa jānāhi,

na te vacchāmahaṁ ghare.

Sace me dāsaṁ dāsiṁ vā,

nānayissasi brāhmaṇa;

Evaṁ brāhmaṇa jānāhi,

na te vacchāmi santike”.

“Natthi me sippaṭhānaṁ vā,

dhanaṁ dhaññañca brāhmaṇi;

Kutohaṁ dāsaṁ dāsiṁ vā,

ānayissāmi bhotiyā;

Ahaṁ bhotiṁ upaṭṭhissaṁ,

mā bhoti kupitā ahu”.

“Ehi te ahamakkhissaṁ,

yathā me vacanaṁ sutaṁ;

Esa vessantaro rājā,

vaṅke vasati pabbate.

Taṁ tvaṁ gantvāna yācassu,

dāsaṁ dāsiñca brāhmaṇa;

So te dassati yācito,

dāsaṁ dāsiñca khattiyo”.

“Jiṇṇohamasmi dubbalo,

dīgho caddhā suduggamo;

Mā bhoti paṭidevesi,

mā ca tvaṁ vimanā ahu;

Ahaṁ bhotiṁ upaṭṭhissaṁ,

mā bhoti kupitā ahu”.

“Yathā agantvā saṅgāmaṁ,

ayuddhova parājito;

Evameva tuvaṁ brahme,

agantvāva parājito.

Sace me dāsaṁ dāsiṁ vā,

nānayissasi brāhmaṇa;

Evaṁ brāhmaṇa jānāhi,

na te vacchāmahaṁ ghare;

Amanāpaṁ te karissāmi,

taṁ te dukkhaṁ bhavissati.

Nakkhatte utupubbesu,

yadā maṁ dakkhisilaṅkataṁ;

Aññehi saddhiṁ ramamānaṁ,

taṁ te dukkhaṁ bhavissati.

Adassanena mayhaṁ te,

jiṇṇassa paridevato;

Bhiyyo vaṅkā ca palitā,

bahū hessanti brāhmaṇa”.

Tato so brāhmaṇo bhīto,

brāhmaṇiyā vasānugo;

Aṭṭito kāmarāgena,

brāhmaṇiṁ etadabravi.

“Pātheyyaṁ me karohi tvaṁ,

Saṅkulyā saguḷāni ca;

Madhupiṇḍikā ca sukatāyo,

Sattubhattañca brāhmaṇi.

Ānayissaṁ methunake,

ubho dāsakumārake;

Te taṁ paricarissanti,

rattindivamatanditā”.

Idaṁ vatvā brahmabandhu,

paṭimuñci upāhanā;

Tato so mantayitvāna,

bhariyaṁ katvā padakkhiṇaṁ.

Pakkāmi so ruṇṇamukho,

brāhmaṇo sahitabbato;

Sivīnaṁ nagaraṁ phītaṁ,

dāsapariyesanaṁ caraṁ.

So tattha gantvā avaca,

ye tatthāsuṁ samāgatā;

“Kuhiṁ vessantaro rājā,

kattha passemu khattiyaṁ”.

Te janā taṁ avaciṁsu,

ye tatthāsuṁ samāgatā;

“Tumhehi brahme pakato,

atidānena khattiyo;

Pabbājito sakā raṭṭhā,

vaṅke vasati pabbate.

Tumhehi brahme pakato,

atidānena khattiyo;

Ādāya puttadārañca,

vaṅke vasati pabbate”.

So codito brāhmaṇiyā,

brāhmaṇo kāmagiddhimā;

Aghaṁ taṁ paṭisevittha,

vane vāḷamigākiṇṇe;

Khaggadīpinisevite.

Ādāya beḷuvaṁ daṇḍaṁ,

aggihuttaṁ kamaṇḍaluṁ;

So pāvisi brahāraññaṁ,

yattha assosi kāmadaṁ.

Taṁ paviṭṭhaṁ brahāraññaṁ,

kokā naṁ parivārayuṁ;

Vikkandi so vippanaṭṭho,

dūre panthā apakkami.

Tato so brāhmaṇo gantvā,

bhogaluddho asaññato;

Vaṅkassorohaṇe naṭṭhe,

imā gāthā abhāsatha.

“Ko rājaputtaṁ nisabhaṁ,

jayantamaparājitaṁ;

Bhaye khemassa dātāraṁ,

ko me vessantaraṁ vidū.

Yo yācataṁ patiṭṭhāsi,

bhūtānaṁ dharaṇīriva;

Dharaṇūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Yo yācataṁ gatī āsi,

savantīnaṁva sāgaro;

Sāgarūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Kalyāṇatitthaṁ sucimaṁ,

sītūdakaṁ manoramaṁ;

Puṇḍarīkehi sañchannaṁ,

yuttaṁ kiñjakkhareṇunā;

Rahadūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Assatthaṁva pathe jātaṁ,

sītacchāyaṁ manoramaṁ;

Santānaṁ visametāraṁ,

kilantānaṁ paṭiggahaṁ;

Tathūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Nigrodhaṁva pathe jātaṁ,

sītacchāyaṁ manoramaṁ;

Santānaṁ visametāraṁ,

kilantānaṁ paṭiggahaṁ;

Tathūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Ambaṁ iva pathe jātaṁ,

sītacchāyaṁ manoramaṁ;

Santānaṁ visametāraṁ,

kilantānaṁ paṭiggahaṁ;

Tathūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Sālaṁ iva pathe jātaṁ,

sītacchāyaṁ manoramaṁ;

Santānaṁ visametāraṁ,

kilantānaṁ paṭiggahaṁ;

Tathūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Dumaṁ iva pathe jātaṁ,

sītacchāyaṁ manoramaṁ;

Santānaṁ visametāraṁ,

kilantānaṁ paṭiggahaṁ;

Tathūpamaṁ mahārājaṁ,

ko me vessantaraṁ vidū.

Evañca me vilapato,

paviṭṭhassa brahāvane;

Ahaṁ jānanti yo vajjā,

nandiṁ so janaye mama.

Evañca me vilapato,

paviṭṭhassa brahāvane;

Ahaṁ jānanti yo vajjā,

tāya so ekavācāya;

Pasave puññaṁ anappakaṁ”.

Tassa ceto paṭissosi,

araññe luddako caraṁ;

“Tumhehi brahme pakato,

atidānena khattiyo;

Pabbājito sakā raṭṭhā,

vaṅke vasati pabbate.

Tumhehi brahme pakato,

atidānena khattiyo;

Ādāya puttadārañca,

vaṅke vasati pabbate.

Akiccakārī dummedho,

raṭṭhā pavanamāgato;

Rājaputtaṁ gavesanto,

bako macchamivodake.

Tassa tyāhaṁ na dassāmi,

jīvitaṁ idha brāhmaṇa;

Ayañhi te mayā nunno,

saro pissati lohitaṁ.

Siro te vajjhayitvāna,

hadayaṁ chetvā sabandhanaṁ;

Panthasakuṇaṁ yajissāmi,

tuyhaṁ maṁsena brāhmaṇa.

Tuyhaṁ maṁsena medena,

matthakena ca brāhmaṇa;

Āhutiṁ paggahessāmi,

chetvāna hadayaṁ tava.

Taṁ me suyiṭṭhaṁ suhutaṁ,

tuyhaṁ maṁsena brāhmaṇa;

Na ca tvaṁ rājaputtassa,

bhariyaṁ putte ca nessasi”.

“Avajjho brāhmaṇo dūto,

cetaputta suṇohi me;

Tasmā hi dūtaṁ na hanti,

esa dhammo sanantano.

Nijjhattā sivayo sabbe,

pitā naṁ daṭṭhumicchati;

Mātā ca dubbalā tassa,

acirā cakkhūni jīyare.

Tesāhaṁ pahito dūto,

cetaputta suṇohi me;

Rājaputtaṁ nayissāmi,

yadi jānāsi saṁsa me”.

“Piyassa me piyo dūto,

puṇṇapattaṁ dadāmi te;

Imañca madhuno tumbaṁ,

migasatthiñca brāhmaṇa;

Tañca te desamakkhissaṁ,

yattha sammati kāmado”.

Jūjakapabbaṁ nāma.

6. Cūḷavanavaṇṇanā

“Esa selo mahābrahme,

pabbato gandhamādano;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati.

Ete nīlā padissanti,

nānāphaladharā dumā;

Uggatā abbhakūṭāva,

nīlā añjanapabbatā.

Dhavassakaṇṇā khadirā,

sālā phandanamāluvā;

Sampavedhanti vātena,

sakiṁ pītāva māṇavā.

Upari dumapariyāyesu,

Saṅgītiyova suyyare;

Najjuhā kokilasaṅghā,

Sampatanti dumā dumaṁ.

Avhayanteva gacchantaṁ,

sākhāpattasamīritā;

Ramayanteva āgantaṁ,

modayanti nivāsinaṁ;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati.

Ambā kapitthā panasā,

sālā jambū vibhītakā;

Harītakī āmalakā,

assatthā badarāni ca.

Cārutimbarukkhā cettha,

nigrodhā ca kapitthanā;

Madhumadhukā thevanti,

nīce pakkā cudumbarā.

Pārevatā bhaveyyā ca,

muddikā ca madhutthikā;

Madhuṁ anelakaṁ tattha,

sakamādāya bhuñjare.

Aññettha pupphitā ambā,

aññe tiṭṭhanti dovilā;

Aññe āmā ca pakkā ca,

bhekavaṇṇā tadūbhayaṁ.

Athettha heṭṭhā puriso,

ambapakkāni gaṇhati;

Āmāni ceva pakkāni,

vaṇṇagandharasuttame.

Ateva me acchariyaṁ,

hiṅkāro paṭibhāti maṁ;

Devānamiva āvāso,

sobhati nandanūpamo.

Vibhedikā nāḷikerā,

khajjurīnaṁ brahāvane;

Mālāva ganthitā ṭhanti,

dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi,

nabhaṁ tārācitāmiva.

Kuṭajī kuṭṭhatagarā,

pāṭaliyo ca pupphitā;

Punnāgā giripunnāgā,

koviḷārā ca pupphitā.

Uddālakā somarukkhā,

agaruphalliyā bahū;

Puttajīvā ca kakudhā,

asanā cettha pupphitā.

Kuṭajā salaḷā nīpā,

kosambā labujā dhavā;

Sālā ca pupphitā tattha,

palālakhalasannibhā.

Tassāvidūre pokkharaṇī,

bhūmibhāge manorame;

Padumuppalasañchannā,

devānamiva nandane.

Athettha puppharasamattā,

kokilā mañjubhāṇikā;

Abhinādenti pavanaṁ,

utusampupphite dume.

Bhassanti makarandehi,

pokkhare pokkhare madhū;

Athettha vātā vāyanti,

dakkhiṇā atha pacchimā;

Padumakiñjakkhareṇūhi,

okiṇṇo hoti assamo.

Thūlā siṅghāṭakā cettha,

saṁsādiyā pasādiyā;

Macchakacchapabyāviddhā,

bahū cettha mupayānakā;

Madhuṁ bhisehi savati,

khirasappimuḷālibhi.

Surabhī taṁ vanaṁ vāti,

nānāgandhasamoditaṁ;

Sammaddateva gandhena,

pupphasākhāhi taṁ vanaṁ;

Bhamarā pupphagandhena,

samantā mabhināditā.

Athettha sakuṇā santi,

nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi,

aññamaññaṁ pakūjino.

Nandikā jīvaputtā ca,

jīvaputtā piyā ca no;

Piyā puttā piyā nandā,

dijā pokkharaṇīgharā.

Mālāva ganthitā ṭhanti,

dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi,

kusaleheva suganthitā;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati”.

“Idañca me sattubhattaṁ,

Madhunā paṭisaṁyutaṁ;

Madhupiṇḍikā ca sukatāyo,

Sattubhattaṁ dadāmi te”.

“Tuyheva sambalaṁ hotu,

nāhaṁ icchāmi sambalaṁ;

Itopi brahme gaṇhāhi,

gaccha brahme yathāsukhaṁ.

Ayaṁ ekapadī eti,

ujuṁ gacchati assamaṁ;

Isīpi accuto tattha,

paṅkadanto rajassiro;

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ.

Cammavāsī chamā seti,

jātavedaṁ namassati;

Taṁ tvaṁ gantvāna pucchassu,

so te maggaṁ pavakkhati”.

Idaṁ sutvā brahmabandhu,

cetaṁ katvā padakkhiṇaṁ;

Udaggacitto pakkāmi,

yenāsi accuto isi.

Cūḷavanavaṇṇanā.

7. Mahāvanavaṇṇanā

Gacchanto so bhāradvājo,

addassa accutaṁ isiṁ;

Disvāna taṁ bhāradvājo,

sammodi isinā saha.

“Kacci nu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci uñchena yāpesi,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Kusalañceva me brahme,

atho brahme anāmayaṁ;

Atho uñchena yāpemi,

atho mūlaphalā bahū.

Atho ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

hiṁsā mayhaṁ na vijjati.

Bahūni vassapūgāni,

assame vasato mama;

Nābhijānāmi uppannaṁ,

ābādhaṁ amanoramaṁ.

Svāgataṁ te mahābrahme,

atho te adurāgataṁ;

Anto pavisa bhaddante,

pāde pakkhālayassu te.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja brahme varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahābrahme,

sace tvaṁ abhikaṅkhasi”.

“Paṭiggahitaṁ yaṁ dinnaṁ,

sabbassa agghiyaṁ kataṁ;

Sañjayassa sakaṁ puttaṁ,

sivīhi vippavāsitaṁ;

Tamahaṁ dassanamāgato,

yadi jānāsi saṁsa me”.

“Na bhavaṁ eti puññatthaṁ,

sivirājassa dassanaṁ;

Maññe bhavaṁ patthayati,

rañño bhariyaṁ patibbataṁ;

Maññe kaṇhājinaṁ dāsiṁ,

jāliṁ dāsañca icchasi.

Atha vā tayo mātāputte,

araññā netumāgato;

Na tassa bhogā vijjanti,

dhanaṁ dhaññañca brāhmaṇa”.

“Akuddharūpohaṁ bhoto,

nāhaṁ yācitumāgato;

Sādhu dassanamariyānaṁ,

sannivāso sadā sukho.

Adiṭṭhapubbo sivirājā,

sivīhi vippavāsito;

Tamahaṁ dassanamāgato,

yadi jānāsi saṁsa me”.

“Esa selo mahābrahme,

pabbato gandhamādano;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati.

Ete nīlā padissanti,

nānāphaladharā dumā;

Uggatā abbhakūṭāva,

nīlā añjanapabbatā.

Dhavassakaṇṇā khadirā,

sālā phandanamāluvā;

Sampavedhanti vātena,

sakiṁ pītāva māṇavā.

Upari dumapariyāyesu,

Saṅgītiyova suyyare;

Najjuhā kokilasaṅghā,

Sampatanti dumā dumaṁ.

Avhayanteva gacchantaṁ,

sākhāpattasamīritā;

Ramayanteva āgantaṁ,

modayanti nivāsinaṁ;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati.

Karerimālā vitatā,

bhūmibhāge manorame;

Saddalāharitā bhūmi,

na tatthuddhaṁsate rajo.

Mayūragīvasaṅkāsā,

tūlaphassasamūpamā;

Tiṇāni nātivattanti,

samantā caturaṅgulā.

Ambā jambū kapitthā ca,

nīce pakkā cudumbarā;

Paribhogehi rukkhehi,

vanaṁ taṁ rativaḍḍhanaṁ.

Veḷuriyavaṇṇasannibhaṁ,

macchagumbanisevitaṁ;

Suciṁ sugandhaṁ salilaṁ,

āpo tatthapi sandati.

Tassāvidūre pokkharaṇī,

bhūmibhāge manorame;

Padumuppalasañchannā,

devānamiva nandane.

Tīṇi uppalajātāni,

tasmiṁ sarasi brāhmaṇa;

Vicittaṁ nīlānekāni,

setā lohitakāni ca.

Khomāva tattha padumā,

setasogandhikehi ca;

Kalambakehi sañchanno,

mucalindo nāma so saro.

Athettha padumā phullā,

apariyantāva dissare;

Gimhā hemantikā phullā,

jaṇṇutagghā upattharā.

Surabhī sampavāyanti,

vicittapupphasanthatā;

Bhamarā pupphagandhena,

samantā mabhināditā.

Athettha udakantasmiṁ,

rukkhā tiṭṭhanti brāhmaṇa;

Kadambā pāṭalī phullā,

koviḷārā ca pupphitā.

Aṅkolā kacchikārā ca,

pārijaññā ca pupphitā;

Vāraṇā vayanā rukkhā,

mucalindamubhato saraṁ.

Sirīsā setapārisā,

sādhu vāyanti padmakā;

Nigguṇḍī sirīnigguṇḍī,

asanā cettha pupphitā.

Paṅgurā bahulā selā,

sobhañjanā ca pupphitā;

Ketakā kaṇikārā ca,

kanaverā ca pupphitā.

Ajjunā ajjukaṇṇā ca,

mahānāmā ca pupphitā;

Supupphitaggā tiṭṭhanti,

pajjalanteva kiṁsukā.

Setapaṇṇī sattapaṇṇā,

kadaliyo kusumbharā;

Dhanutakkārī pupphehi,

sīsapāvaraṇāni ca.

Acchivā sallavā rukkhā,

sallakiyo ca pupphitā;

Setageru ca tagarā,

maṁsikuṭṭhā kulāvarā.

Daharā rukkhā ca vuddhā ca,

akuṭilā cettha pupphitā;

Assamaṁ ubhato ṭhanti,

agyāgāraṁ samantato.

Athettha udakantasmiṁ,

bahujāto phaṇijjako;

Muggatiyo karatiyo,

sevālasīsakā bahū.

Uddāpavattaṁ ulluḷitaṁ,

makkhikā hiṅgujālikā;

Dāsimakañjako cettha,

bahū nīcekaḷambakā.

Elamphurakasañchannā,

rukkhā tiṭṭhanti brāhmaṇa;

Sattāhaṁ dhāriyamānānaṁ,

gandho tesaṁ na chijjati.

Ubhato saraṁ mucalindaṁ,

pupphā tiṭṭhanti sobhanā;

Indīvarehi sañchannaṁ,

vanaṁ taṁ upasobhati.

Aḍḍhamāsaṁ dhāriyamānānaṁ,

Gandho tesaṁ na chijjati;

Nīlapupphī setavārī,

Pupphitā girikaṇṇikā;

Kalerukkhehi sañchannaṁ,

Vanaṁ taṁ tulasīhi ca.

Sammaddateva gandhena,

pupphasākhāhi taṁ vanaṁ;

Bhamarā pupphagandhena,

samantā mabhināditā.

Tīṇi kakkārujātāni,

tasmiṁ sarasi brāhmaṇa;

Kumbhamattāni cekāni,

murajamattāni tā ubho.

Athettha sāsapo bahuko,

nādiyo haritāyuto;

Asī tālāva tiṭṭhanti,

chejjā indīvarā bahū.

Apphoṭā suriyavallī ca,

kāḷīyā madhugandhiyā;

Asokā mudayantī ca,

vallibho khuddapupphiyo.

Koraṇḍakā anojā ca,

pupphitā nāgamallikā;

Rukkhamāruyha tiṭṭhanti,

phullā kiṁsukavalliyo.

Kaṭeruhā ca vāsantī,

yūthikā madhugandhiyā;

Niliyā sumanā bhaṇḍī,

sobhati padumuttaro.

Pāṭalī samuddakappāsī,

kaṇikārā ca pupphitā;

Hemajālāva dissanti,

ruciraggi sikhūpamā.

Yāni tāni ca pupphāni,

thalajānudakāni ca;

Sabbāni tattha dissanti,

evaṁ rammo mahodadhi.

Athassā pokkharaṇiyā,

bahukā vārigocarā;

Rohitā naḷapī siṅgū,

kumbhilā makarā susū.

Madhu ca madhulaṭṭhi ca,

tālisā ca piyaṅgukā;

Kuṭandajā bhaddamuttā,

setapupphā ca lolupā.

Surabhī ca rukkhā tagarā,

bahukā tuṅgavaṇṭakā;

Padmakā naradā kuṭṭhā,

jhāmakā ca hareṇukā.

Haliddakā gandhasilā,

hiriverā ca guggulā;

Vibhedikā corakā kuṭṭhā,

kappūrā ca kaliṅgukā.

Athettha sīhabyagghā ca,

purisālū ca hatthiyo;

Eṇeyyā pasadā ceva,

rohiccā sarabhā migā.

Koṭṭhasuṇā suṇopi ca,

tuliyā naḷasannibhā;

Cāmarī calanī laṅghī,

jhāpitā makkaṭā picu.

Kakkaṭā kaṭamāyā ca,

ikkā goṇasirā bahū;

Khaggā varāhā nakulā,

kāḷakettha bahūtaso.

Mahiṁsā soṇasiṅgālā,

pampakā ca samantato;

Ākucchā pacalākā ca,

citrakā cāpi dīpiyo.

Pelakā ca vighāsādā,

sīhā gogaṇisādakā;

Aṭṭhapādā ca morā ca,

bhassarā ca kukutthakā.

Caṅkorā kukkuṭā nāgā,

aññamaññaṁ pakūjino;

Bakā balākā najjuhā,

dindibhā kuñjavājitā.

Byagghinasā lohapiṭṭhā,

pammakā jīvajīvakā;

Kapiñjarā tittirāyo,

kulā ca paṭikutthakā.

Mandālakā celakeṭu,

bhaṇḍutittiranāmakā;

Celāvakā piṅgalāyo,

goṭakā aṅgahetukā.

Karaviyā ca saggā ca,

uhuṅkārā ca kukkuhā;

Nānādijagaṇākiṇṇaṁ,

nānāsaranikūjitaṁ.

Athettha sakuṇā santi,

nīlakā mañjubhāṇakā;

Modanti saha bhariyāhi,

aññamaññaṁ pakūjino.

Athettha sakuṇā santi,

dijā mañjussarā sitā;

Setacchikūṭā bhadrakkhā,

aṇḍajā citrapekhuṇā.

Athettha sakuṇā santi,

dijā mañjussarā sitā;

Sikhaṇḍī nīlagīvāhi,

aññamaññaṁ pakūjino.

Kukutthakā kuḷīrakā,

koṭṭhā pokkharasātakā;

Kālāmeyyā baliyakkhā,

kadambā suvasāḷikā.

Haliddā lohitā setā,

athettha nalakā bahū;

Vāraṇā bhiṅgarājā ca,

kadambā suvakokilā.

Ukkusā kurarā haṁsā,

āṭā parivadentikā;

Pākahaṁsā atibalā,

najjuhā jīvajīvakā.

Pārevatā ravihaṁsā,

cakkavākā nadīcarā;

Vāraṇābhirudā rammā,

ubho kālūpakūjino.

Athettha sakuṇā santi,

nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi,

aññamaññaṁ pakūjino.

Athettha sakuṇā santi,

nānāvaṇṇā bahū dijā;

Sabbe mañjū nikūjanti,

mucalindamubhato saraṁ.

Athettha sakuṇā santi,

karaviyā nāma te dijā;

Modanti saha bhariyāhi,

aññamaññaṁ pakūjino.

Athettha sakuṇā santi,

karaviyā nāma te dijā;

Sabbe mañjū nikūjanti,

mucalindamubhato saraṁ.

Eṇeyyapasadākiṇṇaṁ,

nāgasaṁsevitaṁ vanaṁ;

Nānālatāhi sañchannaṁ,

kadalīmigasevitaṁ.

Athettha sāsapo bahuko,

nīvāro varako bahu;

Sāli akaṭṭhapāko ca,

ucchu tattha anappako.

Ayaṁ ekapadī eti,

ujuṁ gacchati assamaṁ;

Khudaṁ pipāsaṁ aratiṁ,

tattha patto na vindati;

Yattha vessantaro rājā,

saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṁ,

āsadañca masaṁ jaṭaṁ;

Cammavāsī chamā seti,

jātavedaṁ namassati”.

Idaṁ sutvā brahmabandhu,

isiṁ katvā padakkhiṇaṁ;

Udaggacitto pakkāmi,

yattha vessantaro ahu.

Mahāvanavaṇṇanā.

8. Dārakapabba

“Uṭṭhehi jāli patiṭṭha,

porāṇaṁ viya dissati;

Brāhmaṇaṁ viya passāmi,

nandiyo mābhikīrare”.

“Ahampi tāta passāmi,

yo so brahmāva dissati;

Addhiko viya āyāti,

atithī no bhavissati”.

“Kacci nu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci uñchena yāpetha,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Kusalañceva no brahme,

atho brahme anāmayaṁ;

Atho uñchena yāpema,

atho mūlaphalā bahū.

Atho ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

hiṁsā amhaṁ na vijjati”.

Satta no māse vasataṁ,

araññe jīvasokinaṁ;

Imampi paṭhamaṁ passāma,

brāhmaṇaṁ devavaṇṇinaṁ;

Ādāya veḷuvaṁ daṇḍaṁ,

aggihuttaṁ kamaṇḍaluṁ.

Svāgataṁ te mahābrahme,

atho te adurāgataṁ;

Anto pavisa bhaddante,

pāde pakkhālayassu te.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja brahme varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahābrahme,

sace tvaṁ abhikaṅkhasi.

Atha tvaṁ kena vaṇṇena,

kena vā pana hetunā;

Anuppatto brahāraññaṁ,

taṁ me akkhāhi pucchito.

“Yathā vārivaho pūro,

sabbakālaṁ na khīyati;

Evaṁ taṁ yācitāgacchiṁ,

putte me dehi yācito”.

“Dadāmi na vikampāmi,

issaro naya brāhmaṇa;

Pāto gatā rājaputtī,

sāyaṁ uñchāto ehiti.

Ekarattiṁ vasitvāna,

pāto gacchasi brāhmaṇa;

Tassā nhāte upaghāte,

atha ne māladhārine.

Ekarattiṁ vasitvāna,

pāto gacchasi brāhmaṇa;

Nānāpupphehi sañchanne,

nānāgandhehi bhūsite;

Nānāmūlaphalākiṇṇe,

gaccha svādāya brāhmaṇa”.

“Na vāsamabhirocāmi,

gamanaṁ mayha ruccati;

Antarāyopi me assa,

gacchaññeva rathesabha.

Na hetā yācayogī naṁ,

antarāyassa kāriyā;

Itthiyo mantaṁ jānanti,

sabbaṁ gaṇhanti vāmato.

Saddhāya dānaṁ dadato,

māsaṁ adakkhi mātaraṁ;

Antarāyampi sā kayirā,

gacchaññeva rathesabha.

Āmantayassu te putte,

mā te mātaramaddasuṁ;

Saddhāya dānaṁ dadato,

evaṁ puññaṁ pavaḍḍhati.

Āmantayassu te putte,

mā te mātaramaddasuṁ;

Mādisassa dhanaṁ datvā,

rāja saggaṁ gamissasi”.

“Sace tvaṁ nicchase daṭṭhuṁ,

mama bhariyaṁ patibbataṁ;

Ayyakassapi dassehi,

jāliṁ kaṇhājinaṁ cubho.

Ime kumāre disvāna,

mañjuke piyabhāṇine;

Patīto sumano vitto,

bahuṁ dassati te dhanaṁ”.

“Acchedanassa bhāyāmi,

rājaputta suṇohi me;

Rājadaṇḍāya maṁ dajjā,

vikkiṇeyya haneyya vā;

Jino dhanañca dāse ca,

gārayhassa brahmabandhuyā”.

“Ime kumāre disvāna,

mañjuke piyabhāṇine;

Dhamme ṭhito mahārājā,

sivīnaṁ raṭṭhavaḍḍhano;

Laddhā pītisomanassaṁ,

bahuṁ dassati te dhanaṁ”.

“Nāhaṁ tampi karissāmi,

yaṁ maṁ tvaṁ anusāsasi;

Dārakeva ahaṁ nessaṁ,

brāhmaṇyā paricārake”.

Tato kumārā byathitā,

sutvā luddassa bhāsitaṁ;

Tena tena padhāviṁsu,

jālī kaṇhājinā cubho.

“Ehi tāta piyaputta,

pūretha mama pāramiṁ;

Hadayaṁ mebhisiñcetha,

karotha vacanaṁ mama.

Yānā nāvā ca me hotha,

acalā bhavasāgare;

Jātipāraṁ tarissāmi,

santāressaṁ sadevakaṁ.

Ehi amma piyadhīti,

pūretha mama pāramiṁ;

Hadayaṁ mebhisiñcetha,

karotha vacanaṁ mama.

Yānā nāvā ca me hotha,

acalā bhavasāgare;

Jātipāraṁ tarissāmi,

uddharissaṁ sadevakaṁ”.

Tato kumāre ādāya,

jāliṁ kaṇhājinaṁ cubho;

Brāhmaṇassa adā dānaṁ,

sivīnaṁ raṭṭhavaḍḍhano.

Tato kumāre ādāya,

jāliṁ kaṇhājinaṁ cubho;

Brāhmaṇassa adā vitto,

puttake dānamuttamaṁ.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Yaṁ kumāre padinnamhi,

medanī sampakampatha.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Yaṁ pañjalikato rājā,

kumāre sukhavacchite;

Brāhmaṇassa adā dānaṁ,

sivīnaṁ raṭṭhavaḍḍhano.

Tato so brāhmaṇo luddo,

lataṁ dantehi chindiya;

Latāya hatthe bandhitvā,

latāya anumajjatha.

Tato so rajjumādāya,

daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti,

sivirājassa pekkhato.

Tato kumārā pakkāmuṁ,

brāhmaṇassa pamuñciya;

Assupuṇṇehi nettehi,

pitaraṁ so udikkhati.

Vedhamassatthapattaṁva,

pitu pādāni vandati;

Pitu pādāni vanditvā,

idaṁ vacanamabravi.

“Ammā ca tāta nikkhantā,

tvañca no tāta dassasi;

Yāva ammampi passemu,

atha no tāta dassasi.

Ammā ca tāta nikkhantā,

tvañca no tāta dassasi;

Mā no tvaṁ tāta adadā,

yāva ammāpi etu no;

Tadāyaṁ brāhmaṇo kāmaṁ,

vikkiṇātu hanātu vā.

Balaṅkapādo andhanakho,

atho ovaddhapiṇḍiko;

Dīghuttaroṭṭho capalo,

kaḷāro bhagganāsako.

Kumbhodaro bhaggapiṭṭhi,

atho visamacakkhuko;

Lohamassu haritakeso,

valīnaṁ tilakāhato.

Piṅgalo ca vinato ca,

vikaṭo ca brahā kharo;

Ajināni ca sannaddho,

amanusso bhayānako.

Manusso udāhu yakkho,

maṁsalohitabhojano;

Gāmā araññamāgamma,

dhanaṁ taṁ tāta yācati.

Nīyamāne pisācena,

kiṁ nu tāta udikkhasi;

Asmā nūna te hadayaṁ,

āyasaṁ daḷhabandhanaṁ.

Yo no baddhe na jānāsi,

brāhmaṇena dhanesinā;

Accāyikena luddena,

yo no gāvova sumbhati.

Idheva acchataṁ kaṇhā,

na sā jānāti kismiñci;

Migīva khīrasammattā,

yūthā hīnā pakandati.

Na me idaṁ tathā dukkhaṁ,

labbhā hi pumunā idaṁ;

Yañca ammaṁ na passāmi,

taṁ me dukkhataraṁ ito.

Na me idaṁ tathā dukkhaṁ,

labbhā hi pumunā idaṁ;

Yañca tātaṁ na passāmi,

taṁ me dukkhataraṁ ito.

Sā nūna kapaṇā ammā,

cirarattāya rucchati;

Kaṇhājinaṁ apassantī,

kumāriṁ cārudassaniṁ.

So nūna kapaṇo tāto,

cirarattāya rucchati;

Kaṇhājinaṁ apassanto,

kumāriṁ cārudassaniṁ.

Sā nūna kapaṇā ammā,

ciraṁ rucchati assame;

Kaṇhājinaṁ apassantī,

kumāriṁ cārudassaniṁ.

So nūna kapaṇo tāto,

ciraṁ rucchati assame;

Kaṇhājinaṁ apassanto,

kumāriṁ cārudassaniṁ.

Sā nūna kapaṇā ammā,

cirarattāya rucchati;

Aḍḍharatte va ratte vā,

nadīva avasucchati.

So nūna kapaṇo tāto,

cirarattāya rucchati;

Aḍḍharatte va ratte vā,

nadīva avasucchati.

Ime te jambukā rukkhā,

vedisā sinduvārakā;

Vividhāni rukkhajātāni,

tāni ajja jahāmase.

Assatthā panasā ceme,

nigrodhā ca kapitthanā;

Vividhāni phalajātāni,

tāni ajja jahāmase.

Ime tiṭṭhanti ārāmā,

ayaṁ sītūdakā nadī;

Yatthassu pubbe kīḷāma,

tāni ajja jahāmase.

Vividhāni pupphajātāni,

asmiṁ uparipabbate;

Yānassu pubbe dhārema,

tāni ajja jahāmase.

Vividhāni phalajātāni,

asmiṁ uparipabbate;

Yānassu pubbe bhuñjāma,

tāni ajja jahāmase.

Ime no hatthikā assā,

balībaddā ca no ime;

Yehissu pubbe kīḷāma,

tāni ajja jahāmase”.

Nīyamānā kumārā te,

pitaraṁ etadabravuṁ;

“Ammaṁ ārogyaṁ vajjāsi,

tvañca tāta sukhī bhava.

Ime no hatthikā assā,

balībaddā ca no ime;

Tāni ammāya dajjesi,

sokaṁ tehi vinessati.

Ime no hatthikā assā,

balībaddā ca no ime;

Tāni ammā udikkhantī,

sokaṁ paṭivinessati”.

Tato vessantaro rājā,

dānaṁ datvāna khattiyo;

Paṇṇasālaṁ pavisitvā,

kalunaṁ paridevayi.

“Kaṁ nvajja chātā tasitā,

uparucchanti dārakā;

Sāyaṁ saṁvesanākāle,

ko ne dassati bhojanaṁ.

Kaṁ nvajja chātā tasitā,

uparucchanti dārakā;

Sāyaṁ saṁvesanākāle,

ammā chātamha detha no.

Kathaṁ nu pathaṁ gacchanti,

pattikā anupāhanā;

Santā sūnehi pādehi,

ko ne hatthe gahessati.

Kathaṁ nu so na lajjeyya,

sammukhā paharaṁ mama;

Adūsakānaṁ puttānaṁ,

alajjī vata brāhmaṇo.

Yopi me dāsidāsassa,

añño vā pana pesiyo;

Tassāpi suvihīnassa,

ko lajjī paharissati.

Vārijasseva me sato,

baddhassa kumināmukhe;

Akkosati paharati,

piye putte apassato.

Adu cāpaṁ gahetvāna,

khaggaṁ bandhiya vāmato;

Ānessāmi sake putte,

puttānañhi vadho dukho.

Aṭṭhānametaṁ dukkharūpaṁ,

Yaṁ kumārā vihaññare;

Satañca dhammamaññāya,

Ko datvā anutappati”.

“Saccaṁ kirevamāhaṁsu,

narā ekacciyā idha;

Yassa natthi sakā mātā,

yathā natthi tatheva so.

Ehi kaṇhe marissāma,

natthattho jīvitena no;

Dinnamhāti janindena,

brāhmaṇassa dhanesino;

Accāyikassa luddassa,

yo no gāvova sumbhati.

Ime te jambukā rukkhā,

vedisā sinduvārakā;

Vividhāni rukkhajātāni,

tāni kaṇhe jahāmase.

Assatthā panasā ceme,

nigrodhā ca kapitthanā;

Vividhāni phalajātāni,

tāni kaṇhe jahāmase.

Ime tiṭṭhanti ārāmā,

ayaṁ sītūdakā nadī;

Yatthassu pubbe kīḷāma,

tāni kaṇhe jahāmase.

Vividhāni pupphajātāni,

asmiṁ uparipabbate;

Yānassu pubbe dhārema,

tāni kaṇhe jahāmase.

Vividhāni phalajātāni,

asmiṁ uparipabbate;

Yānassu pubbe bhuñjāma,

tāni kaṇhe jahāmase.

Ime no hatthikā assā,

balībaddā ca no ime;

Yehissu pubbe kīḷāma,

tāni kaṇhe jahāmase”.

Nīyamānā kumārā te,

brāhmaṇassa pamuñciya;

Tena tena padhāviṁsu,

jālī kaṇhājinā cubho.

Tato so rajjumādāya,

daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti,

sivirājassa pekkhato.

Taṁ taṁ kaṇhājināvoca,

“ayaṁ maṁ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti,

ghare jātaṁva dāsiyaṁ.

Na cāyaṁ brāhmaṇo tāta,

dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena,

khādituṁ tāta neti no;

Nīyamāne pisācena,

kiṁ nu tāta udikkhasi”.

“Ime no pādakā dukkhā,

dīgho caddhā suduggamo;

Nīce colambate sūriyo,

brāhmaṇo ca dhāreti no.

Okandāmase bhūtāni,

pabbatāni vanāni ca;

Sarassa sirasā vandāma,

supatitthe ca āpake.

Tiṇalatāni osadhyo,

pabbatāni vanāni ca;

Ammaṁ ārogyaṁ vajjātha,

ayaṁ no neti brāhmaṇo.

Vajjantu bhonto ammañca,

Maddiṁ asmāka mātaraṁ;

Sace anupatitukāmāsi,

Khippaṁ anupatiyāsi no.

Ayaṁ ekapadī eti,

ujuṁ gacchati assamaṁ;

Tamevānupateyyāsi,

api passesi ne lahuṁ.

Aho vata re jaṭinī,

vanamūlaphalahārike;

Suññaṁ disvāna assamaṁ,

taṁ te dukkhaṁ bhavissati.

Ativelaṁ nu ammāya,

uñchā laddho anappako;

Yā no baddhe na jānāsi,

brāhmaṇena dhanesinā.

Accāyikena luddena,

yo no gāvova sumbhati;

Apajja ammaṁ passemu,

sāyaṁ uñchāto āgataṁ.

Dajjā ammā brāhmaṇassa,

phalaṁ khuddena missitaṁ;

Tadāyaṁ asito dhāto,

na bāḷhaṁ dhārayeyya no.

Sūnā ca vata no pādā,

bāḷhaṁ dhāreti brāhmaṇo;

Iti tattha vilapiṁsu,

kumārā mātugiddhino”.

Dārakapabbaṁ nāma.

9. Maddīpabba

Tesaṁ lālappitaṁ sutvā,

tayo vāḷā vane migā;

Sīho byaggho ca dīpi ca,

idaṁ vacanamabravuṁ.

“Mā heva no rājaputtī,

sāyaṁ uñchāto āgamā;

Mā hevamhāka nibbhoge,

heṭhayittha vane migā.

Sīho ce naṁ viheṭheyya,

byaggho dīpi ca lakkhaṇaṁ;

Neva jālīkumārassa,

kuto kaṇhājinā siyā;

Ubhayeneva jīyetha,

patiṁ putte ca lakkhaṇā”.

“Khaṇittikaṁ me patitaṁ,

dakkhiṇakkhi ca phandati;

Aphalā phalino rukkhā,

sabbā muyhanti me disā”.

Tassā sāyanhakālasmiṁ,

assamāgamanaṁ pati;

Atthaṅgatamhi sūriye,

vāḷā panthe upaṭṭhahuṁ.

“Nīce colambate sūriyo,

dūre ca vata assamo;

Yañca nesaṁ ito hassaṁ,

taṁ te bhuñjeyyu bhojanaṁ.

So nūna khattiyo eko,

paṇṇasālāya acchati;

Tosento dārake chāte,

mamaṁ disvā anāyatiṁ.

Te nūna puttakā mayhaṁ,

kapaṇāya varākiyā;

Sāyaṁ saṁvesanākāle,

khīrapītāva acchare.

Te nūna puttakā mayhaṁ,

kapaṇāya varākiyā;

Sāyaṁ saṁvesanākāle,

vāripītāva acchare.

Te nūna puttakā mayhaṁ,

kapaṇāya varākiyā;

Paccuggatā maṁ tiṭṭhanti,

vacchā bālāva mātaraṁ.

Te nūna puttakā mayhaṁ,

kapaṇāya varākiyā;

Paccuggatā maṁ tiṭṭhanti,

haṁsāvuparipallale.

Te nūna puttakā mayhaṁ,

kapaṇāya varākiyā;

Paccuggatā maṁ tiṭṭhanti,

assamassāvidūrato.

Ekāyano ekapatho,

sarā sobbhā ca passato;

Aññaṁ maggaṁ na passāmi,

yena gaccheyya assamaṁ.

Migā namatthu rājāno,

kānanasmiṁ mahabbalā;

Dhammena bhātaro hotha,

maggaṁ me detha yācitā.

Avaruddhassāhaṁ bhariyā,

rājaputtassa sirīmato;

Tañcāhaṁ nātimaññāmi,

rāmaṁ sītāvanubbatā.

Tumhe ca putte passatha,

sāyaṁ saṁvesanaṁ pati;

Ahañca putte passeyyaṁ,

jāliṁ kaṇhājinaṁ cubho.

Bahuñcidaṁ mūlaphalaṁ,

bhakkho cāyaṁ anappako;

Tato upaḍḍhaṁ dassāmi,

maggaṁ me detha yācitā.

Rājaputtī ca no mātā,

rājaputto ca no pitā;

Dhammena bhātaro hotha,

maggaṁ me detha yācitā”.

Tassā lālappamānāya,

bahuṁ kāruññasañhitaṁ;

Sutvā nelapatiṁ vācaṁ,

vāḷā panthā apakkamuṁ.

“Imamhi naṁ padesamhi,

puttakā paṁsukuṇṭhitā;

Paccuggatā maṁ tiṭṭhanti,

vacchā bālāva mātaraṁ.

Imamhi naṁ padesamhi,

puttakā paṁsukuṇṭhitā;

Paccuggatā maṁ tiṭṭhanti,

haṁsāvuparipallale.

Imamhi naṁ padesamhi,

puttakā paṁsukuṇṭhitā;

Paccuggatā maṁ tiṭṭhanti,

assamassāvidūrato.

Dve migā viya ukkaṇṇā,

samantā mabhidhāvino;

Ānandino pamuditā,

vaggamānāva kampare;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Chakalīva migī chāpaṁ,

pakkhī muttāva pañjarā;

Ohāya putte nikkhamiṁ,

sīhīvāmisagiddhinī;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Idaṁ nesaṁ padakkantaṁ,

nāgānamiva pabbate;

Citakā parikiṇṇāyo,

assamassāvidūrato;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Vālikāyapi okiṇṇā,

puttakā paṁsukuṇṭhitā;

Samantā mabhidhāvanti,

te na passāmi dārake.

Ye maṁ pure paccuṭṭhenti,

araññā dūramāyatiṁ;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Chakaliṁva migiṁ chāpā,

paccuggantuna mātaraṁ;

Dūre maṁ pavilokenti,

te na passāmi dārake.

Idaṁ nesaṁ kīḷanakaṁ,

patitaṁ paṇḍubeḷuvaṁ;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Thanā ca mayhime pūrā,

uro ca sampadālati;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Ucchaṅgeko vicināti,

thanamekāvalambati;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Yassu sāyanhasamayaṁ,

puttakā paṁsukuṇṭhitā;

Ucchaṅge me vivattanti,

te na passāmi dārake.

Ayaṁ so assamo pubbe,

samajjo paṭibhāti maṁ;

Tyajja putte apassantyā,

bhamate viya assamo.

Kimidaṁ appasaddova,

assamo paṭibhāti maṁ;

Kākolāpi na vassanti,

matā me nūna dārakā.

Kimidaṁ appasaddova,

assamo paṭibhāti maṁ;

Sakuṇāpi na vassanti,

matā me nūna dārakā.

Kimidaṁ tuṇhibhūtosi,

api ratteva me mano;

Kākolāpi na vassanti,

matā me nūna dārakā.

Kimidaṁ tuṇhibhūtosi,

api ratteva me mano;

Sakuṇāpi na vassanti,

matā me nūna dārakā.

Kacci nu me ayyaputta,

migā khādiṁsu dārake;

Araññe iriṇe vivane,

kena nītā me dārakā.

Adu te pahitā dūtā,

adu suttā piyaṁvadā;

Adu bahi no nikkhantā,

khiḍḍāsu pasutā nu te.

Nevāsaṁ kesā dissanti,

hatthapādā ca jālino;

Sakuṇānañca opāto,

kena nītā me dārakā.

Idaṁ tato dukkhataraṁ,

sallaviddho yathā vaṇo;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Idampi dutiyaṁ sallaṁ,

kampeti hadayaṁ mama;

Yañca putte na passāmi,

tvañca maṁ nābhibhāsasi.

Ajjeva me imaṁ rattiṁ,

rājaputta na saṁsasi;

Maññe okkantasantaṁ maṁ,

pāto dakkhisi no mataṁ”.

“Nūna maddī varārohā,

rājaputtī yasassinī;

Pāto gatāsi uñchāya,

kimidaṁ sāyamāgatā”.

“Nanu tvaṁ saddamassosi,

ye saraṁ pātumāgatā;

Sīhassapi nadantassa,

byagghassa ca nikujjitaṁ.

Ahu pubbanimittaṁ me,

vicarantyā brahāvane;

Khaṇitto me hatthā patito,

uggīvañcāpi aṁsato.

Tadāhaṁ byathitā bhītā,

puthu katvāna pañjaliṁ;

Sabbadisā namassissaṁ,

api sotthi ito siyā.

Mā heva no rājaputto,

hato sīhena dīpinā;

Dārakā vā parāmaṭṭhā,

acchakokataracchihi.

Sīho byaggho ca dīpi ca,

tayo vāḷā vane migā;

Te maṁ pariyāvaruṁ maggaṁ,

tena sāyamhi āgatā.

Ahaṁ patiñca putte ca,

āceramiva māṇavo;

Anuṭṭhitā divārattiṁ,

jaṭinī brahmacārinī.

Ajināni paridahitvā,

vanamūlaphalahāriyā;

Vicarāmi divārattiṁ,

tumhaṁ kāmā hi puttakā.

Ahaṁ suvaṇṇahaliddiṁ,

ābhataṁ paṇḍubeḷuvaṁ;

Rukkhapakkāni cāhāsiṁ,

ime vo putta kīḷanā.

Imaṁ mūlāḷivattakaṁ,

sālukaṁ ciñcabhedakaṁ;

Bhuñja khuddehi saṁyuttaṁ,

saha puttehi khattiya.

Padumaṁ jālino dehi,

kumudañca kumāriyā;

Māline passa naccante,

sivi puttāni avhaya.

Tato kaṇhājināyapi,

nisāmehi rathesabha;

Mañjussarāya vagguyā,

assamaṁ upayantiyā.

Samānasukhadukkhamhā,

raṭṭhā pabbājitā ubho;

Api sivi putte passesi,

jāliṁ kaṇhājinaṁ cubho.

Samaṇe brāhmaṇe nūna,

brahmacariyaparāyaṇe;

Ahaṁ loke abhissapiṁ,

sīlavante bahussute;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Ime te jambukā rukkhā,

vedisā sinduvārakā;

Vividhāni rukkhajātāni,

te kumārā na dissare.

Assatthā panasā ceme,

nigrodhā ca kapitthanā;

Vividhāni phalajātāni,

te kumārā na dissare.

Ime tiṭṭhanti ārāmā,

ayaṁ sītūdakā nadī;

Yatthassu pubbe kīḷiṁsu,

te kumārā na dissare.

Vividhāni pupphajātāni,

asmiṁ uparipabbate;

Yānassu pubbe dhāriṁsu,

te kumārā na dissare.

Vividhāni phalajātāni,

asmiṁ uparipabbate;

Yānassu pubbe bhuñjiṁsu,

te kumārā na dissare.

Ime te hatthikā assā,

balībaddā ca te ime;

Yehissu pubbe kīḷiṁsu,

te kumārā na dissare.

Ime sāmā sasolūkā,

bahukā kadalīmigā;

Yehissu pubbe kīḷiṁsu,

te kumārā na dissare.

Ime haṁsā ca koñcā ca,

mayūrā citrapekhuṇā;

Yehissu pubbe kīḷiṁsu,

te kumārā na dissare.

Imā tā vanagumbāyo,

pupphitā sabbakālikā;

Yatthassu pubbe kīḷiṁsu,

te kumārā na dissare.

Imā tā pokkharaṇī rammā,

cakkavākūpakūjitā;

Mandālakehi sañchannā,

padumuppalakehi ca;

Yatthassu pubbe kīḷiṁsu,

te kumārā na dissare.

Na te kaṭṭhāni bhinnāni,

na te udakamāhaṭaṁ;

Aggipi te na hāpito,

kiṁ nu mandova jhāyasi.

Piyo piyena saṅgamma,

samo me byapahaññati;

Tyajja putte na passāmi,

jāliṁ kaṇhājinaṁ cubho.

Na kho no deva passāmi,

yena te nīhatā matā;

Kākolāpi na vassanti,

matā me nūna dārakā.

Na kho no deva passāmi,

yena te nīhatā matā;

Sakuṇāpi na vassanti,

matā me nūna dārakā”.

Sā tattha paridevitvā,

pabbatāni vanāni ca;

Punadevassamaṁ gantvā,

rodi sāmikasantike.

“Na kho no deva passāmi,

yena te nīhatā matā;

Kākolāpi na vassanti,

matā me nūna dārakā.

Na kho no deva passāmi,

yena te nīhatā matā;

Sakuṇāpi na vassanti,

matā me nūna dārakā.

Na kho no deva passāmi,

yena te nīhatā matā;

Vicarantī rukkhamūlesu,

pabbatesu guhāsu ca”.

Iti maddī varārohā,

rājaputtī yasassinī;

Bāhā paggayha kanditvā,

tattheva patitā chamā.

Tamajjhapattaṁ rājaputtiṁ,

udakenābhisiñcatha;

Assatthaṁ naṁ viditvāna,

atha naṁ etadabravi.

“Ādiyeneva te maddi,

dukkhaṁ nakkhātumicchisaṁ;

Daliddo yācako vuḍḍho,

brāhmaṇo gharamāgato.

Tassa dinnā mayā puttā,

maddi mā bhāyi assasa;

Maṁ passa maddi mā putte,

mā bāḷhaṁ paridevasi;

Lacchāma putte jīvantā,

arogā ca bhavāmase.

Putte pasuñca dhaññañca,

yañca aññaṁ ghare dhanaṁ;

Dajjā sappuriso dānaṁ,

disvā yācakamāgataṁ;

Anumodāhi me maddi,

puttake dānamuttamaṁ”.

“Anumodāmi te deva,

puttake dānamuttamaṁ;

Datvā cittaṁ pasādehi,

bhiyyo dānaṁ dado bhava.

Yo tvaṁ maccherabhūtesu,

manussesu janādhipa;

Brāhmaṇassa adā dānaṁ,

sivīnaṁ raṭṭhavaḍḍhano”.

Ninnāditā te pathavī,

saddo te tidivaṅgato;

Samantā vijjutā āguṁ,

girīnaṁva patissutā.

Tassa te anumodanti,

ubho nāradapabbatā;

Indo ca brahmā pajāpati,

somo yamo vessavaṇo;

Sabbe devānumodanti,

tāvatiṁsā saindakā.

Iti maddī varārohā,

rājaputtī yasassinī;

Vessantarassa anumodi,

puttake dānamuttamaṁ.

Maddīpabbaṁ nāma.

10. Sakkapabba

Tato ratyā vivasāne,

sūriyassuggamanaṁ pati;

Sakko brāhmaṇavaṇṇena,

pāto tesaṁ adissatha.

“Kacci nu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci uñchena yāpetha,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Kusalañceva no brahme,

atho brahme anāmayaṁ;

Atho uñchena yāpema,

atho mūlaphalā bahū.

Atho ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

hiṁsā mayhaṁ na vijjati.

Satta no māse vasataṁ,

araññe jīvasokinaṁ;

Idaṁ dutiyaṁ passāma,

brāhmaṇaṁ devavaṇṇinaṁ;

Ādāya veḷuvaṁ daṇḍaṁ,

dhārentaṁ ajinakkhipaṁ.

Svāgataṁ te mahābrahme,

atho me adurāgataṁ;

Anto pavisa bhaddante,

pāde pakkhālayassu te.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja brahme varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahābrahme,

sace tvaṁ abhikaṅkhasi.

Atha tvaṁ kena vaṇṇena,

kena vā pana hetunā;

Anuppatto brahāraññaṁ,

taṁ me akkhāhi pucchito”.

“Yathā vārivaho pūro,

sabbakālaṁ na khīyati;

Evaṁ taṁ yācitāgacchiṁ,

bhariyaṁ me dehi yācito”.

“Dadāmi na vikampāmi,

yaṁ maṁ yācasi brāhmaṇa;

Santaṁ nappaṭiguyhāmi,

dāne me ramatī mano”.

Maddiṁ hatthe gahetvāna,

udakassa kamaṇḍaluṁ;

Brāhmaṇassa adā dānaṁ,

sivīnaṁ raṭṭhavaḍḍhano.

Tadāsi yaṁ bhiṁsanakaṁ,

tadāsi lomahaṁsanaṁ;

Maddiṁ paricajantassa,

medanī sampakampatha.

Nevassa maddī bhākuṭi,

na sandhīyati na rodati;

Pekkhatevassa tuṇhī sā,

“eso jānāti yaṁ varaṁ”.

(Jāliṁ kaṇhājinaṁ dhītaṁ,

maddideviṁ patibbataṁ;

Cajamāno ca cintesiṁ,

bodhiyāyeva kāraṇā.

Na me dessā ubho puttā,

maddī devī na dessiyā;

Sabbaññutaṁ piyaṁ mayhaṁ,

tasmā piye adāsahaṁ.)

“Komārī yassāhaṁ bhariyā,

sāmiko mama issaro;

Yassicche tassa maṁ dajjā,

vikkiṇeyya haneyya vā”.

Tesaṁ saṅkappamaññāya,

devindo etadabravi;

“Sabbe jitā te paccūhā,

ye dibbā ye ca mānusā.

Ninnāditā te pathavī,

saddo te tidivaṅgato;

Samantā vijjutā āguṁ,

girīnaṁva patissutā.

Tassa te anumodanti,

ubho nāradapabbatā;

Indo ca brahmā pajāpati,

somo yamo vessavaṇo;

Sabbe devānumodanti,

dukkarañhi karoti so.

Duddadaṁ dadamānānaṁ,

dukkaraṁ kamma kubbataṁ;

Asanto nānukubbanti,

sataṁ dhammo durannayo.

Tasmā satañca asataṁ,

nānā hoti ito gati;

Asanto nirayaṁ yanti,

santo saggaparāyaṇā.

Yametaṁ kumāre adā,

bhariyaṁ adā vane vasaṁ;

Brahmayānamanokkamma,

sagge te taṁ vipaccatu”.

“Dadāmi bhoto bhariyaṁ,

maddiṁ sabbaṅgasobhanaṁ;

Tvañceva maddiyā channo,

maddī ca patinā saha.

Yathā payo ca saṅkho ca,

ubho samānavaṇṇino;

Evaṁ tuvañca maddī ca,

samānamanacetasā.

Avaruddhettha araññasmiṁ,

ubho sammatha assame;

Khattiyā gottasampannā,

sujātā mātupettito;

Yathā puññāni kayirātha,

dadantā aparāparaṁ.

Sakkohamasmi devindo,

āgatosmi tavantike;

Varaṁ varassu rājisi,

vare aṭṭha dadāmi te”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Pitā maṁ anumodeyya,

ito pattaṁ sakaṁ gharaṁ;

Āsanena nimanteyya,

paṭhametaṁ varaṁ vare.

Purisassa vadhaṁ na roceyyaṁ,

Api kibbisakārakaṁ;

Vajjhaṁ vadhamhā moceyyaṁ,

Dutiyetaṁ varaṁ vare.

Ye vuḍḍhā ye ca daharā,

ye ca majjhimaporisā;

Mameva upajīveyyuṁ,

tatiyetaṁ varaṁ vare.

Paradāraṁ na gaccheyyaṁ,

sadārapasuto siyaṁ;

Thīnaṁ vasaṁ na gaccheyyaṁ,

catutthetaṁ varaṁ vare.

Putto me sakka jāyetha,

so ca dīghāyuko siyā;

Dhammena jine pathaviṁ,

pañcametaṁ varaṁ vare.

Tato ratyā vivasāne,

sūriyassuggamanaṁ pati;

Dibbā bhakkhā pātubhaveyyuṁ,

chaṭṭhametaṁ varaṁ vare.

Dadato me na khīyetha,

datvā nānutapeyyahaṁ;

Dadaṁ cittaṁ pasādeyyaṁ,

sattametaṁ varaṁ vare.

Ito vimuccamānāhaṁ,

saggagāmī visesagū;

Anivatti tato assaṁ,

aṭṭhametaṁ varaṁ vare”.

Tassa taṁ vacanaṁ sutvā,

devindo etadabravi;

“Aciraṁ vata te tato,

pitā taṁ daṭṭhumessati”.

Idaṁ vatvāna maghavā,

devarājā sujampati;

Vessantare varaṁ datvā,

saggakāyaṁ apakkami.

Sakkapabbaṁ nāma.

11. Mahārājapabba

“Kassetaṁ mukhamābhāti,

hemaṁvuttattamagginā;

Nikkhaṁva jātarūpassa,

ukkāmukhapahaṁsitaṁ.

Ubho sadisapaccaṅgā,

ubho sadisalakkhaṇā;

Jālissa sadiso eko,

ekā kaṇhājinā yathā.

Sīhā bilāva nikkhantā,

ubho sampatirūpakā;

Jātarūpamayāyeva,

ime dissanti dārakā.

Kuto nu bhavaṁ bhāradvāja,

Ime ānesi dārake;

Ajja raṭṭhaṁ anuppatto,

Kuhiṁ gacchasi brāhmaṇa”.

“Mayhaṁ te dārakā deva,

dinnā vittena sañjaya;

Ajja pannarasā ratti,

yato laddhā me dārakā”.

“Kena vā vācapeyyena,

sammāñāyena saddahe;

Ko tetaṁ dānamadadā,

puttake dānamuttamaṁ”.

“Yo yācataṁ patiṭṭhāsi,

bhūtānaṁ dharaṇīriva;

So me vessantaro rājā,

puttedāsi vane vasaṁ.

Yo yācataṁ gatī āsi,

savantīnaṁva sāgaro;

So me vessantaro rājā,

puttedāsi vane vasaṁ”.

“Dukkaṭaṁ vata bho raññā,

saddhena gharamesinā;

Kathaṁ nu puttake dajjā,

araññe avaruddhako.

Imaṁ bhonto nisāmetha,

yāvantettha samāgatā;

Kathaṁ vessantaro rājā,

puttedāsi vane vasaṁ.

Dāsiṁ dāsaṁ ca so dajjā,

assaṁ cassatarīrathaṁ;

Hatthiñca kuñjaraṁ dajja,

kathaṁ so dajja dārake”.

“Yassa nassa ghare dāso,

asso cassatarīratho;

Hatthī ca kuñjaro nāgo,

kiṁ so dajjā pitāmaha”.

“Dānamassa pasaṁsāma,

na ca nindāma puttakā;

Kathaṁ nu hadayaṁ āsi,

tumhe datvā vanibbake”.

“Dukkhassa hadayaṁ āsi,

atho uṇhampi passasi;

Rohinīheva tambakkhī,

pitā assūni vattayi”.

Yaṁ taṁ kaṇhājināvoca,

“ayaṁ maṁ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti,

ghare jātaṁva dāsiyaṁ.

Na cāyaṁ brāhmaṇo tāta,

dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena,

khādituṁ tāta neti no;

Nīyamāne pisācena,

kiṁ nu tāta udikkhasi”.

“Rājaputtī ca vo mātā,

rājaputto ca vo pitā;

Pubbe me aṅkamāruyha,

kiṁ nu tiṭṭhatha ārakā”.

“Rājaputtī ca no mātā,

rājaputto ca no pitā;

Dāsā mayaṁ brāhmaṇassa,

tasmā tiṭṭhāma ārakā”.

“Mā sammevaṁ avacuttha,

ḍayhate hadayaṁ mama;

Citakāyaṁva me kāyo,

āsane na sukhaṁ labhe.

Mā sammevaṁ avacuttha,

bhiyyo sokaṁ janetha maṁ;

Nikkiṇissāmi dabbena,

na vo dāsā bhavissatha.

Kimagghiyañhi vo tāta,

brāhmaṇassa pitā adā;

Yathābhūtaṁ me akkhātha,

paṭipādentu brāhmaṇaṁ”.

“Sahassagghañhi maṁ tāta,

brāhmaṇassa pitā adā;

Atha kaṇhājinaṁ kaññaṁ,

hatthinā ca satena ca”.

“Uṭṭhehi katte taramāno,

brāhmaṇassa avākara;

Dāsisataṁ dāsasataṁ,

gavaṁ hatthusabhaṁ sataṁ;

Jātarūpasahassañca,

puttānaṁ dehi nikkayaṁ”.

Tato kattā taramāno,

brāhmaṇassa avākari;

Dāsisataṁ dāsasataṁ,

gavaṁ hatthusabhaṁ sataṁ;

Jātarūpasahassañca,

puttānaṁdāsi nikkayaṁ.

Nikkiṇitvā nahāpetvā,

bhojayitvāna dārake;

Samalaṅkaritvā bhaṇḍena,

ucchaṅge upavesayuṁ.

Sīsaṁ nhāte sucivatthe,

sabbābharaṇabhūsite;

Rājā aṅke karitvāna,

ayyako paripucchatha.

Kuṇḍale ghusite māle,

sabbābharaṇabhūsite;

Rājā aṅke karitvāna,

idaṁ vacanamabravi.

“Kacci ubho arogā te,

jāli mātāpitā tava;

Kacci uñchena yāpenti,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Atho ubho arogā me,

deva mātāpitā mama;

Atho uñchena yāpenti,

atho mūlaphalā bahū.

Atho ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

hiṁsā nesaṁ na vijjati.

Khaṇantālukalambāni,

bilāni takkalāni ca;

Kolaṁ bhallātakaṁ bellaṁ,

sā no āhatva posati.

Yañceva sā āharati,

vanamūlaphalahāriyā;

Taṁ no sabbe samāgantvā,

rattiṁ bhuñjāma no divā.

Ammāva no kisā paṇḍu,

āharantī dumapphalaṁ;

Vātātapena sukhumālī,

padumaṁ hatthagatāmiva.

Ammāya patanū kesā,

vicarantyā brahāvane;

Vane vāḷamigākiṇṇe,

khaggadīpinisevite.

Kesesu jaṭaṁ bandhitvā,

kacche jallamadhārayi;

Cammavāsī chamā seti,

jātavedaṁ namassati.

Puttā piyā manussānaṁ,

lokasmiṁ udapajjisuṁ;

Na hi nūnamhākaṁ ayyassa,

putte sneho ajāyatha”.

“Dukkaṭañca hi no putta,

bhūnahaccaṁ kataṁ mayā;

Yohaṁ sivīnaṁ vacanā,

pabbājesimadūsakaṁ.

Yaṁ me kiñci idha atthi,

dhanaṁ dhaññañca vijjati;

Etu vessantaro rājā,

siviraṭṭhe pasāsatu”.

“Na deva mayhaṁ vacanā,

ehiti sivisuttamo;

Sayameva devo gantvā,

siñca bhogehi atrajaṁ”.

Tato senāpatiṁ rājā,

sañjayo ajjhabhāsatha;

“Hatthī assā rathā pattī,

senā sannāhayantu naṁ;

Negamā ca maṁ anventu,

brāhmaṇā ca purohitā.

Tato saṭṭhisahassāni,

yodhino cārudassanā;

Khippamāyantu sannaddhā,

nānāvaṇṇehilaṅkatā.

Nīlavatthadharā neke,

pītāneke nivāsitā;

Aññe lohitauṇhīsā,

suddhāneke nivāsitā;

Khippamāyantu sannaddhā,

nānāvaṇṇehilaṅkatā.

Himavā yathā gandhadharo,

pabbato gandhamādano;

Nānārukkhehi sañchanno,

mahābhūtagaṇālayo.

Osadhehi ca dibbehi,

disā bhāti pavāti ca;

Khippamāyantu sannaddhā,

disā bhantu pavantu ca.

Tato nāgasahassāni,

yojayantu catuddasa;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Khippamāyantu sannaddhā,

hatthikkhandhehi dassitā.

Tato assasahassāni,

yojayantu catuddasa;

Ājānīyāva jātiyā,

sindhavā sīghavāhanā.

Ārūḷhā gāmaṇīyehi,

illiyācāpadhāribhi;

Khippamāyantu sannaddhā,

assapiṭṭhehilaṅkatā.

Tato rathasahassāni,

yojayantu catuddasa;

Ayosukatanemiyo,

suvaṇṇacitapakkhare.

Āropentu dhaje tattha,

cammāni kavacāni ca;

Vippālentu ca cāpāni,

daḷhadhammā pahārino;

Khippamāyantu sannaddhā,

rathesu rathajīvino.

Lājā olopiyā pupphā,

mālāgandhavilepanā;

Agghiyāni ca tiṭṭhantu,

yena maggena ehiti.

Gāme gāme sataṁ kumbhā,

merayassa surāya ca;

Maggamhi patitiṭṭhantu,

yena maggena ehiti.

Maṁsā pūvā saṅkuliyo,

kummāsā macchasaṁyutā;

Maggamhi patitiṭṭhantu,

yena maggena ehiti.

Sappi telaṁ dadhi khīraṁ,

kaṅgubījā bahū surā;

Maggamhi patitiṭṭhantu,

yena maggena ehiti.

Āḷārikā ca sūdā ca,

naṭanaṭṭakagāyino;

Pāṇissarā kumbhathūṇiyo,

mandakā sokajjhāyikā.

Āhaññantu sabbavīṇā,

bheriyo dindimāni ca;

Kharamukhāni dhamentu,

nadantu ekapokkharā.

Mudiṅgā paṇavā saṅkhā,

godhā parivadentikā;

Dindimāni ca haññantu,

kutumpa dindimāni ca”.

Sā senā mahatī āsi,

uyyuttā sivivāhinī;

Jālinā magganāyena,

vaṅkaṁ pāyāsi pabbataṁ.

Koñcaṁ nadati mātaṅgo,

kuñjaro saṭṭhihāyano;

Kacchāya baddhamānāya,

koñcaṁ nadati vāraṇo.

Ājānīyā hasiyanti,

nemighoso ajāyatha;

Abbhaṁ rajo acchādesi,

uyyuttā sivivāhinī.

Sā senā mahatī āsi,

uyyuttā hārahārinī;

Jālinā magganāyena,

vaṅkaṁ pāyāsi pabbataṁ.

Te pāviṁsu brahāraññaṁ,

bahusākhaṁ mahodakaṁ;

Puppharukkhehi sañchannaṁ,

phalarukkhehi cūbhayaṁ.

Tattha bindussarā vaggū,

nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti,

utusampupphite dume.

Te gantvā dīghamaddhānaṁ,

ahorattānamaccaye;

Padesaṁ taṁ upāgacchuṁ,

yattha vessantaro ahu.

Mahārājapabbaṁ nāma.

12. Chakhattiyakamma

Tesaṁ sutvāna nigghosaṁ,

bhīto vessantaro ahu;

Pabbataṁ abhiruhitvā,

bhīto senaṁ udikkhati.

“Iṅgha maddi nisāmehi,

nigghoso yādiso vane;

Ājānīyā hasiyanti,

dhajaggāni ca dissare.

Ime nūna araññasmiṁ,

migasaṅghāni luddakā;

Vāgurāhi parikkhippa,

sobbhaṁ pātetvā tāvade;

Vikkosamānā tibbāhi,

hanti nesaṁ varaṁ varaṁ.

Yathā mayaṁ adūsakā,

araññe avaruddhakā;

Amittahatthattaṁ gatā,

passa dubbalaghātakaṁ”.

“Amittā nappasāheyyuṁ,

aggīva udakaṇṇave;

Tadeva tvaṁ vicintehi,

api sotthi ito siyā”.

Tato vessantaro rājā,

orohitvāna pabbatā;

Nisīdi paṇṇasālāyaṁ,

daḷhaṁ katvāna mānasaṁ.

Nivattayitvāna rathaṁ,

vuṭṭhapetvāna seniyo;

Ekaṁ araññe viharantaṁ,

pitā puttaṁ upāgami.

Hatthikkhandhato oruyha,

ekaṁso pañjalīkato;

Parikiṇṇo amaccehi,

puttaṁ siñcitumāgami.

Tatthaddasa kumāraṁ so,

rammarūpaṁ samāhitaṁ;

Nisinnaṁ paṇṇasālāyaṁ,

jhāyantaṁ akutobhayaṁ.

Tañca disvāna āyantaṁ,

pitaraṁ puttagiddhinaṁ;

Vessantaro ca maddī ca,

paccuggantvā avandisuṁ.

Maddī ca sirasā pāde,

sasurassābhivādayi;

“Maddī ahañhi te deva,

pāde vandāmi te suṇhā”;

Te su tattha palisajja,

pāṇinā parimajjatha.

“Kacci vo kusalaṁ putta,

kacci putta anāmayaṁ;

Kacci uñchena yāpetha,

kacci mūlaphalā bahū.

Kacci ḍaṁsā makasā ca,

appameva sarīsapā;

Vane vāḷamigākiṇṇe,

kacci hiṁsā na vijjati”.

“Atthi no jīvikā deva,

sā ca yādisakīdisā;

Kasirā jīvikā homa,

uñchācariyāya jīvitaṁ.

Aniddhinaṁ mahārāja,

dametassaṁva sārathi;

Tyamhā aniddhikā dantā,

asamiddhi dameti no.

Api no kisāni maṁsāni,

pitu mātu adassanā;

Avaruddhānaṁ mahārāja,

araññe jīvasokinaṁ.

Yepi te siviseṭṭhassa,

dāyādāpattamānasā;

Jālī kaṇhājinā cubho,

brāhmaṇassa vasānugā;

Accāyikassa luddassa,

yo ne gāvova sumbhati.

Te rājaputtiyā putte,

yadi jānātha saṁsatha;

Pariyāpuṇātha no khippaṁ,

sappadaṭṭhaṁva māṇavaṁ”.

“Ubho kumārā nikkītā,

jālī kaṇhājinā cubho;

Brāhmaṇassa dhanaṁ datvā,

putta mā bhāyi assasa”.

“Kacci nu tāta kusalaṁ,

kacci tāta anāmayaṁ;

Kacci nu tāta me mātu,

cakkhu na parihāyati”.

“Kusalañceva me putta,

atho putta anāmayaṁ;

Atho ca putta te mātu,

cakkhu na parihāyati”.

“Kacci arogaṁ yoggaṁ te,

kacci vahati vāhanaṁ;

Kacci phīto janapado,

kacci vuṭṭhi na chijjati”.

“Atho arogaṁ yoggaṁ me,

atho vahati vāhanaṁ;

Atho phīto janapado,

atho vuṭṭhi na chijjati”.

Iccevaṁ mantayantānaṁ,

mātā nesaṁ adissatha;

Rājaputtī giridvāre,

pattikā anupāhanā.

Tañca disvāna āyantiṁ,

mātaraṁ puttagiddhiniṁ;

Vessantaro ca maddī ca,

paccuggantvā avandisuṁ.

Maddī ca sirasā pāde,

sassuyā abhivādayi;

“Maddī ahañhi te ayye,

pāde vandāmi te suṇhā”.

Maddiñca puttakā disvā,

dūrato sotthimāgatā;

Kandantā mabhidhāviṁsu,

vacchabālāva mātaraṁ.

Maddī ca puttake disvā,

dūrato sotthimāgate;

Vāruṇīva pavedhentī,

thanadhārābhisiñcatha.

Samāgatānaṁ ñātīnaṁ,

mahāghoso ajāyatha;

Pabbatā samanādiṁsu,

mahī pakampitā ahu.

Vuṭṭhidhāraṁ pavattento,

devo pāvassi tāvade;

Atha vessantaro rājā,

ñātīhi samagacchatha.

Nattāro suṇisā putto,

rājā devī ca ekato;

Yadā samāgatā āsuṁ,

tadāsi lomahaṁsanaṁ.

Pañjalikā tassa yācanti,

rodantā bherave vane;

Vessantarañca maddiñca,

sabbe raṭṭhā samāgatā;

Tvaṁ nosi issaro rājā,

rajjaṁ kāretha no ubho.

Chakhattiyakammaṁ nāma.

“Dhammena rajjaṁ kārentaṁ,

raṭṭhā pabbājayittha maṁ;

Tvañca jānapadā ceva,

negamā ca samāgatā”.

“Dukkaṭañca hi no putta,

bhūnahaccaṁ kataṁ mayā;

Yohaṁ sivīnaṁ vacanā,

pabbājesimadūsakaṁ.

Yena kenaci vaṇṇena,

pitu dukkhaṁ udabbahe;

Mātu bhaginiyā cāpi,

api pāṇehi attano”.

Tato vessantaro rājā,

rajojallaṁ pavāhayi;

Rajojallaṁ pavāhetvā,

saṅkhavaṇṇaṁ adhārayi.

Sīsaṁ nhāto sucivattho,

sabbābharaṇabhūsito;

Paccayaṁ nāgamāruyha,

khaggaṁ bandhi parantapaṁ.

Tato saṭṭhisahassāni,

yodhino cārudassanā;

Sahajātā pakiriṁsu,

nandayantā rathesabhaṁ.

Tato maddimpi nhāpesuṁ,

sivikaññā samāgatā;

“Vessantaro taṁ pāletu,

jālī kaṇhājinā cubho;

Athopi taṁ mahārājā,

sañjayo abhirakkhatu”.

Idañca paccayaṁ laddhā,

pubbe saṅklesamattano;

Ānandiyaṁ ācariṁsu,

ramaṇīye giribbaje.

Idañca paccayaṁ laddhā,

pubbe saṅklesamattano;

Ānandi vittā sumanā,

putte saṅgamma lakkhaṇā.

Idañca paccayaṁ laddhā,

pubbe saṅklesamattano;

Ānandi vittā patītā,

saha puttehi lakkhaṇā.

“Ekabhattā pure āsiṁ,

niccaṁ thaṇḍilasāyinī;

Iti metaṁ vataṁ āsi,

tumhaṁ kāmā hi puttakā.

Taṁ me vataṁ samiddhajja,

tumhe saṅgamma puttakā;

Mātujampi taṁ pāletu,

pitujampi ca puttaka;

Athopi taṁ mahārājā,

sañjayo abhirakkhatu.

Yaṁ kiñcitthi kataṁ puññaṁ,

mayhañceva pitucca te;

Sabbena tena kusalena,

ajaro amaro bhava”.

Kappāsikañca koseyyaṁ,

khomakoṭumbarāni ca;

Sassu suṇhāya pāhesi,

yehi maddī asobhatha.

Tato hemañca kāyūraṁ,

gīveyyaṁ ratanāmayaṁ;

Sassu suṇhāya pāhesi,

yehi maddī asobhatha.

Tato hemañca kāyūraṁ,

aṅgadaṁ maṇimekhalaṁ;

Sassu suṇhāya pāhesi,

yehi maddī asobhatha.

Uṇṇataṁ mukhaphullañca,

nānāratte ca māṇike;

Sassu suṇhāya pāhesi,

yehi maddī asobhatha.

Uggatthanaṁ giṅgamakaṁ,

mekhalaṁ pāṭipādakaṁ;

Sassu suṇhāya pāhesi,

yehi maddī asobhatha.

Suttañca suttavajjañca,

upanijjhāya seyyasi;

Asobhatha rājaputtī,

devakaññāva nandane.

Sīsaṁ nhātā sucivatthā,

sabbālaṅkārabhūsitā;

Asobhatha rājaputtī,

tāvatiṁseva accharā.

Kadalīva vātacchupitā,

jātā cittalatāvane;

Dantāvaraṇasampannā,

rājaputtī asobhatha.

Sakuṇī mānusinīva,

jātā cittapattā patī;

Nigrodhapakkabimboṭṭhī,

rājaputtī asobhatha.

Tassā ca nāgamānesuṁ,

nātibaddhaṁva kuñjaraṁ;

Sattikkhamaṁ sarakkhamaṁ,

īsādantaṁ urūḷhavaṁ.

Sā maddī nāgamāruhi,

nātivaddhaṁva kuñjaraṁ;

Sattikkhamaṁ sarakkhamaṁ,

īsādantaṁ urūḷhavaṁ.

Sabbamhi taṁaraññamhi,

yāvantettha migā ahuṁ;

Vessantarassa tejena,

naññamaññaṁ viheṭhayuṁ.

Sabbamhi taṁaraññamhi,

yāvantettha dijā ahuṁ;

Vessantarassa tejena,

naññamaññaṁ viheṭhayuṁ.

Sabbamhi taṁaraññamhi,

yāvantettha migā ahuṁ;

Ekajjhaṁ sannipātiṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Sabbamhi taṁaraññamhi,

yāvantettha dijā ahuṁ;

Ekajjhaṁ sannipātiṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Sabbamhi taṁaraññamhi,

yāvantettha migā ahuṁ;

Nāssu mañjū nikūjiṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Sabbamhi taṁaraññamhi,

yāvantettha dijā ahuṁ;

Nāssu mañjū nikūjiṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Paṭiyatto rājamaggo,

vicitto pupphasanthato;

Vasi vessantaro yattha,

yāvatāva jetuttarā.

Tato saṭṭhisahassāni,

yodhino cārudassanā;

Samantā parikiriṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Samantā parikiriṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Samantā parikiriṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Samāgatā jānapadā,

negamā ca samāgatā;

Samantā parikiriṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Karoṭiyā cammadharā,

illīhatthā suvammino;

Purato paṭipajjiṁsu,

vessantare payātamhi;

Sivīnaṁ raṭṭhavaḍḍhane.

Te pāvisuṁ puraṁ rammaṁ,

mahāpākāratoraṇaṁ;

Upetaṁ annapānehi,

naccagītehi cūbhayaṁ.

Vittā jānapadā āsuṁ,

negamā ca samāgatā;

Anuppatte kumāramhi,

sivīnaṁ raṭṭhavaḍḍhane.

Celukkhepo avattittha,

āgate dhanadāyake;

Nandiṁ pavesi nagare,

bandhanā mokkho aghosatha.

Jātarūpamayaṁ vassaṁ,

devo pāvassi tāvade;

Vessantare paviṭṭhamhi,

sivīnaṁ raṭṭhavaḍḍhane.

Tato vessantaro rājā,

Dānaṁ datvāna khattiyo;

Kāyassa bhedā sappañño,

Saggaṁ so upapajjathāti.

Vessantarajātakaṁ dasamaṁ.

Mahānipātaṁ niṭṭhitaṁ.

Jātakapāḷi niṭṭhitā.