abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Brahmacariyakathā

Suddhabrahmacariyakathā

Natthi devesu brahmacariyavāsoti?

Āmantā.

Sabbe devā jaḷā elamūgā aviññū hatthasaṁvācikā nappaṭibalā subhāsitadubbhāsitānaṁ atthamaññātuṁ, sabbe devā na buddhe pasannā na dhamme pasannā na saṅghe pasannā, na buddhaṁ bhagavantaṁ payirupāsanti, na buddhaṁ bhagavantaṁ pañhaṁ pucchanti, na buddhena bhagavatā pañhe vissajjite attamanā, sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ, sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṅghabhedakā, sabbe devā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇāvācā pharusāvācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikāti?

Na hevaṁ vattabbe …pe….

Nanu atthi devā ajaḷā anelamūgā viññū na hatthasaṁvācikā paṭibalā subhāsitadubbhāsitānaṁ atthamaññātuṁ, atthi devā buddhe pasannā dhamme pasannā saṅghe pasannā, buddhaṁ bhagavantaṁ payirupāsanti, buddhaṁ bhagavantaṁ pañhaṁ pucchanti, buddhena bhagavatā pañhe vissajjite attamanā honti, atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ, atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṅghabhedakā, atthi devā na pāṇātipātino na adinnādāyino na kāmesumicchācārino na musāvādino na pisuṇāvācā na pharusāvācā na samphappalāpino na abhijjhāluno abyāpannacittā sammādiṭṭhikāti?

Āmantā.

Hañci atthi devā ajaḷā anelamūgā viññū na hatthasaṁvācikā paṭibalā subhāsitadubbhāsitānaṁ atthamaññātuṁ …pe…

atthi devā buddhe pasannā …pe…

sammādiṭṭhikā, no ca vata re vattabbe—

“natthi devesu brahmacariyavāso”ti.

Atthi devesu brahmacariyavāsoti?

Āmantā.

Atthi tattha pabbajjā muṇḍiyaṁ kāsāvadhāraṇā pattadhāraṇā, devesu sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṁ uppajjatīti?

Na hevaṁ vattabbe …pe….

Devesu pabbajjā natthīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti?

Āmantā.

Yo pabbajati tasseva brahmacariyavāso, yo na pabbajati natthi tassa brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu muṇḍiyaṁ natthīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha atthi muṇḍiyaṁ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṁ natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha atthi muṇḍiyaṁ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṁ natthi tattha brahmacariyavāsoti?

Āmantā.

Yo muṇḍo hoti tasseva brahmacariyavāso, yo muṇḍo na hoti natthi tassa brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu kāsāvadhāraṇā natthīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti?

Āmantā.

Yo kāsāvaṁ dhāreti tasseva brahmacariyavāso, yo kāsāvaṁ na dhāreti natthi tassa brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu pattadhāraṇā natthīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti?

Āmantā?

Yo pattaṁ dhāreti tasseva brahmacariyavāso, yo pattaṁ na dhāreti natthi tassa brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu sammāsambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti?

Āmantā.

Lumbiniyā bhagavā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṁ bhagavatā dhammacakkaṁ pavattitaṁ;

tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu paccekasambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti?

Āmantā.

Majjhimesu janapadesu paccekasambuddhā uppajjanti, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Devesu sāvakayugaṁ nuppajjatīti, natthi devesu brahmacariyavāsoti?

Āmantā.

Yattha sāvakayugaṁ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṁ nuppajjati natthi tattha brahmacariyavāsoti?

Na hevaṁ vattabbe …pe…

yattha sāvakayugaṁ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṁ nuppajjati natthi tattha brahmacariyavāsoti?

Āmantā.

Magadhesu sāvakayugaṁ uppannaṁ, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Atthi devesu brahmacariyavāsoti?

Āmantā.

Sabbadevesu atthi brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Atthi manussesu brahmacariyavāsoti?

Āmantā.

Sabbamanussesu atthi brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Atthi devesu brahmacariyavāsoti?

Āmantā.

Asaññasattesu devesu atthi brahmacariyavāsoti?

Na hevaṁ vattabbe …pe….

Atthi manussesu brahmacariyavāsoti?

Āmantā.

Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānanti?

Na hevaṁ vattabbe.

Atthi devesu brahmacariyavāsoti?

Atthi yattha atthi, atthi yattha natthīti.

Asaññasattesu devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso, saññasattesu devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti?

Na hevaṁ vattabbe.

Devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti?

Āmantā.

Kattha atthi, kattha natthīti?

Asaññasattesu devesu natthi brahmacariyavāso, saññasattesu devesu atthi brahmacariyavāsoti.

Asaññasattesu devesu natthi brahmacariyavāsoti?

Āmantā.

Saññasattesu devesu natthi brahmacariyavāsoti?

Na hevaṁ vattabbe.

Saññasattesu devesu atthi brahmacariyavāsoti?

Āmantā.

Asaññasattesu devesu atthi brahmacariyavāsoti?

Na hevaṁ vattabbe.

Atthi manussesu brahmacariyavāsoti?

Atthi yattha atthi, atthi yattha natthīti.

Paccantimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ, majjhimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti?

Na hevaṁ vattabbe.

Manussesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti?

Āmantā.

Kattha atthi, kattha natthīti?

Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ, majjhimesu janapadesu atthi brahmacariyavāsoti.

Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānanti?

Āmantā.

Majjhimesu janapadesu natthi brahmacariyavāsoti?

Na hevaṁ vattabbe.

Majjhimesu janapadesu atthi brahmacariyavāsoti?

Āmantā.

Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānanti?

Na hevaṁ vattabbe.

Atthi devesu brahmacariyavāsoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhigaṇhanti deve ca tāvatiṁse.

Katamehi tīhi?

Sūrā, satimanto, idha brahmacariyavāso”ti.

Attheva suttantoti?

Āmantā.

Tena hi natthi devesu brahmacariyavāsoti.

Sāvatthiyaṁ vuttaṁ bhagavatā—

“idha brahmacariyavāso”ti?

Āmantā.

Sāvatthiyaṁyeva brahmacariyavāso, natthi aññatra brahmacariyavāsoti?

Na hevaṁ vattabbe.

Anāgāmissa puggalassa pañcorambhāgiyāni saṁyojanāni pahīnāni, pañcuddhambhāgiyāni saṁyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṁ phaluppattīti?

Tattheva.

Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṁyojanāni pahīnāni, pañcuddhambhāgiyāni saṁyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṁ phaluppatti;

no ca vata re vattabbe—

“natthi devesu brahmacariyavāso”ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṁyojanāni pahīnāni, pañcuddhambhāgiyāni saṁyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṁ bhāroharaṇaṁ, kuhiṁ dukkhapariññātaṁ, kuhiṁ kilesappahānaṁ, kuhiṁ nirodhasacchikiriyā, kuhiṁ akuppapaṭivedhoti?

Tattheva.

Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṁyojanāni pahīnāni, pañcuddhambhāgiyāni saṁyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṁ akuppapaṭivedho;

no ca vata re vattabbe—

“natthi devesu brahmacariyavāso”ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṁyojanāni pahīnāni, pañcuddhambhāgiyāni saṁyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṁ phaluppatti, tahiṁ bhāroharaṇaṁ, tahiṁ dukkhapariññātaṁ, tahiṁ kilesappahānaṁ, tahiṁ nirodhasacchikiriyā, tahiṁ akuppapaṭivedho;

kenaṭṭhena vadesi—

“natthi devesu brahmacariyavāso”ti?

Handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṁ sacchikarotīti.

Saṁsandanabrahmacariyakathā

Anāgāmī puggalo idha bhāvitena maggena tattha phalaṁ sacchikarotīti?

Āmantā.

Sotāpanno puggalo tattha bhāvitena maggena idha phalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo idha bhāvitena maggena tattha phalaṁ sacchikarotīti?

Āmantā.

Sakadāgāmī puggalo idha parinibbāyipuggalo tattha bhāvitena maggena idha phalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Sotāpanno puggalo idha bhāvitena maggena idha phalaṁ sacchikarotīti?

Āmantā.

Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Sakadāgāmī puggalo idha parinibbāyipuggalo idha bhāvitena maggena idha phalaṁ sacchikarotīti?

Āmantā.

Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṁ sacchikarotīti?

Na hevaṁ vattabbe …pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti?

Āmantā.

Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti?

Na hevaṁ vattabbe …pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti?

Āmantā.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa …pe…

arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti?

Na hevaṁ vattabbe …pe….

Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṁ acarimaṁ maggo ca bhāvīyati, kilesā ca pahīyantīti?

Āmantā.

Idha vihāya niṭṭhassa puggalassa apubbaṁ acarimaṁ maggo ca bhāvīyati, kilesā ca pahīyantīti?

Na hevaṁ vattabbe.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa …pe…

arahattasacchikiriyāya paṭipannassa puggalassa apubbaṁ acarimaṁ maggo ca bhāvīyati, kilesā ca pahīyantīti?

Āmantā.

Idha vihāya niṭṭhassa puggalassa apubbaṁ acarimaṁ maggo ca bhāvīyati, kilesā ca pahīyantīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha upapajjatīti?

Āmantā.

Arahā upapajjatīti?

Na hevaṁ vattabbe.

Arahā upapajjatīti?

Āmantā.

Atthi arahato punabbhavoti?

Na hevaṁ vattabbe.

Atthi arahato punabbhavoti?

Āmantā.

Arahā bhavena bhavaṁ gacchati, gatiyā gatiṁ gacchati, saṁsārena saṁsāraṁ gacchati, upapattiyā upapattiṁ gacchatīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjatīti?

Āmantā.

Bhāroharaṇāya puna maggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjatīti?

Āmantā.

Akuppapaṭivedhāya puna maggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjati, na ca bhāroharaṇāya puna maggaṁ bhāvetīti?

Āmantā.

Anohaṭabhāro ca tattha parinibbāyatīti?

Na hevaṁ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjati, na ca akuppapaṭivedhāya puna maggaṁ bhāvetīti?

Āmantā.

Appaṭividdhākuppo ca tattha parinibbāyatīti?

Na hevaṁ vattabbe.

Yathā migo sallena viddho dūrampi gantvā kālaṁ karoti, evamevaṁ anāgāmī puggalo idha bhāvitena maggena tattha phalaṁ sacchikarotīti.

Yathā migo sallena viddho dūrampi gantvā sasallova kālaṁ karoti, evamevaṁ anāgāmī puggalo idha bhāvitena maggena tattha sasallova parinibbāyatīti?

Na hevaṁ vattabbe …pe….

Brahmacariyakathā niṭṭhitā.