abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Jahatikathā

Nasuttāharaṇakathā

Jahati puthujjano kāmarāgabyāpādanti?

Āmantā.

Accantaṁ jahati, anavasesaṁ jahati, appaṭisandhiyaṁ jahati, samūlaṁ jahati, sataṇhaṁ jahati, sānusayaṁ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṁ paṭivijjhanto jahati, anāgāmiphalaṁ sacchikaronto jahatīti?

Na hevaṁ vattabbe …pe….

Vikkhambheti puthujjano kāmarāgabyāpādanti?

Āmantā.

Accantaṁ vikkhambheti, anavasesaṁ vikkhambheti, appaṭisandhiyaṁ vikkhambheti, samūlaṁ vikkhambheti, sataṇhaṁ vikkhambheti, sānusayaṁ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṁ paṭivijjhanto vikkhambheti, anāgāmiphalaṁ sacchikaronto vikkhambhetīti?

Na hevaṁ vattabbe …pe….

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṁ, so ca accantaṁ jahati, anavasesaṁ jahati …pe…

anāgāmiphalaṁ sacchikaronto jahatīti?

Āmantā.

Jahati puthujjano kāmarāgabyāpādaṁ, so ca accantaṁ jahati, anavasesaṁ jahati …pe…

anāgāmiphalaṁ sacchikaronto jahatīti?

Na hevaṁ vattabbe …pe….

Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṁ, so ca accantaṁ vikkhambheti, anavasesaṁ vikkhambheti …pe…

anāgāmiphalaṁ sacchikaronto vikkhambhetīti?

Āmantā.

Vikkhambheti puthujjano kāmarāgabyāpādaṁ, so ca accantaṁ vikkhambheti, anavasesaṁ vikkhambheti …pe…

anāgāmiphalaṁ sacchikaronto vikkhambhetīti?

Na hevaṁ vattabbe …pe….

Jahati puthujjano kāmarāgabyāpādaṁ, so ca na accantaṁ jahati, na anavasesaṁ jahati …pe…

na anāgāmiphalaṁ sacchikaronto jahatīti?

Āmantā.

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṁ, so ca na accantaṁ jahati …pe…

na anāgāmiphalaṁ sacchikaronto jahatīti?

Na hevaṁ vattabbe …pe….

Vikkhambheti puthujjano kāmarāgabyāpādaṁ, so ca na accantaṁ vikkhambheti, na anavasesaṁ vikkhambheti …pe…

na anāgāmiphalaṁ sacchikaronto vikkhambhetīti?

Āmantā.

Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṁ, so ca na accantaṁ vikkhambheti, na anavasesaṁ vikkhambheti …pe…

na anāgāmiphalaṁ sacchikaronto vikkhambhetīti?

Na hevaṁ vattabbe …pe….

Jahati puthujjano kāmarāgabyāpādanti?

Āmantā.

Katamena maggenāti?

Rūpāvacarena maggenāti.

Rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaṁyojaniyo aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṅkilesiyoti?

Na hevaṁ vattabbe.

Nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saṁyojaniyo …pe… saṅkilesiyoti?

Āmantā.

Hañci rūpāvacaro maggo aniyyāniko na khayagāmī …pe…

saṅkilesiyo, no ca vata re vattabbe—

“jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādan”ti.

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṁ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo …pe…

asaṅkilesiyoti?

Āmantā.

Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṁ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo …pe…

asaṅkilesiyoti?

Na hevaṁ vattabbe …pe….

Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṁ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo …pe…

saṅkilesiyoti?

Āmantā.

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṁ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo …pe…

saṅkilesiyoti?

Na hevaṁ vattabbe …pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?

Āmantā.

Arahatte saṇṭhātīti?

Na hevaṁ vattabbe …pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?

Āmantā.

Apubbaṁ acarimaṁ tayo magge bhāvetīti?

Na hevaṁ vattabbe …pe….

Apubbaṁ acarimaṁ tayo magge bhāvetīti?

Āmantā.

Apubbaṁ acarimaṁ tīṇi sāmaññaphalāni sacchikarotīti?

Na hevaṁ vattabbe …pe….

Apubbaṁ acarimaṁ tīṇi sāmaññaphalāni sacchikarotīti?

Āmantā.

Tiṇṇaṁ phassānaṁ tissannaṁ vedanānaṁ tissannaṁ saññānaṁ tissannaṁ cetanānaṁ tiṇṇaṁ cittānaṁ tissannaṁ saddhānaṁ tiṇṇaṁ vīriyānaṁ tissannaṁ satīnaṁ tiṇṇaṁ samādhīnaṁ tissannaṁ paññānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?

Āmantā.

Sotāpattimaggenāti?

Na hevaṁ vattabbe …pe….

Sakadāgāmimaggenāti?

Na hevaṁ vattabbe.

Katamena maggenāti?

Anāgāmimaggenāti.

Anāgāmimaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatīti?

Na hevaṁ vattabbe …pe….

Suttāharaṇakathā

Anāgāmimaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatīti?

Āmantā.

Nanu tiṇṇaṁ saṁyojanānaṁ pahānā sotāpattiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci tiṇṇaṁ saṁyojanānaṁ pahānā sotāpattiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“anāgāmimaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatī”ti.

Anāgāmimaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatīti?

Na hevaṁ vattabbe …pe….

Anāgāmimaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatīti?

Āmantā.

Nanu kāmarāgabyāpādānaṁ tanubhāvā sakadāgāmiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci kāmarāgabyāpādānaṁ tanubhāvā sakadāgāmiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“anāgāmimaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatī”ti.

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?

Āmantā.

Ye keci dhammaṁ abhisamenti, sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“jahati puthujjano kāmarāgabyāpādan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Ahesuṁ te atītaṁse,

Cha satthāro yasassino;

Nirāmagandhā karuṇedhimuttā,

Kāmasaṁyojanātigā.

Kāmarāgaṁ virājetvā,

brahmalokūpagā ahu;

Ahesuṁ sāvakā tesaṁ,

anekāni satānipi.

Nirāmagandhā karuṇedhimuttā,

Kāmasaṁyojanātigā;

Kāmarāgaṁ virājetvā,

Brahmalokūpagā ahū”ti.

Attheva suttantoti?

Āmantā.

Tena hi jahati puthujjano kāmarāgabyāpādanti.

Jahati puthujjano kāmarāgabyāpādanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so hi nāma, bhikkhave, sunetto satthā evaṁ dīghāyuko samāno evaṁ ciraṭṭhitiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi.

Taṁ kissa hetu?

Catunnaṁ dhammānaṁ ananubodhā appaṭivedhā.

Katamesaṁ catunnaṁ?

Ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā.

Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.

“Sīlaṁ samādhi paññā ca,

vimutti ca anuttarā;

Anubuddhā ime dhammā,

gotamena yasassinā.

Iti buddho abhiññāya,

dhammamakkhāsi bhikkhunaṁ;

Dukkhassantakaro satthā,

cakkhumā parinibbuto”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“jahati puthujjano kāmarāgabyāpādan”ti.

Jahatikathā niṭṭhitā.