abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Ekaccaṁatthītikathā

Atītādiekaccakathā

Atītaṁ atthīti?

Ekaccaṁ atthi, ekaccaṁ natthīti.

Ekaccaṁ niruddhaṁ, ekaccaṁ na niruddhaṁ;

ekaccaṁ vigataṁ, ekaccaṁ avigataṁ;

ekaccaṁ atthaṅgataṁ, ekaccaṁ na atthaṅgataṁ;

ekaccaṁ abbhatthaṅgataṁ, ekaccaṁ na abbhatthaṅgatanti?

Na hevaṁ vattabbe …pe….

Atītaṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Atītā avipakkavipākā dhammā ekacce atthi, ekacce natthīti?

Na hevaṁ vattabbe …pe…

atītaṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Atītā vipakkavipākā dhammā ekacce atthi, ekacce natthīti?

Na hevaṁ vattabbe …pe…

atītaṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Atītā avipākā dhammā ekacce atthi ekacce natthīti?

Na hevaṁ vattabbe …pe….

Atītaṁ ekaccaṁ atthi ekaccaṁ natthīti?

Āmantā.

Kiṁ atthi kiṁ natthīti?

Atītā avipakkavipākā dhammā—

te atthi;

atītā vipakkavipākā dhammā—

te natthīti.

Atītā avipakkavipākā dhammā—

te atthīti?

Āmantā.

Atītā vipakkavipākā dhammā—

te atthīti?

Na hevaṁ vattabbe …pe…

atītā avipakkavipākā dhammā—

te atthīti?

Āmantā.

Atītā avipākā dhammā—

te atthīti?

Na hevaṁ vattabbe …pe….

Atītā vipakkavipākā dhammā—

te natthīti?

Āmantā.

Atītā avipakkavipākā dhammā—

te natthīti?

Na hevaṁ vattabbe …pe….

Atītā avipākā dhammā—

te natthīti?

Āmantā.

Atītā avipakkavipākā dhammā—

te natthīti?

Na hevaṁ vattabbe …pe….

Atītā avipakkavipākā dhammā—

te atthīti?

Āmantā.

Nanu atītā avipakkavipākā dhammā niruddhāti?

Āmantā.

Hañci atītā avipakkavipākā dhammā niruddhā, no ca vata re vattabbe—

“atītā avipakkavipākā dhammā—

te atthī”ti.

Atītā avipakkavipākā dhammā niruddhā—

te atthīti?

Āmantā.

Atītā vipakkavipākā dhammā niruddhā—

te atthīti?

Na hevaṁ vattabbe …pe…

atītā avipakkavipākā dhammā niruddhā—

te atthīti?

Āmantā.

Atītā avipākā dhammā niruddhā—

te atthīti?

Na hevaṁ vattabbe …pe….

Atītā vipakkavipākā dhammā niruddhā—

te natthīti?

Āmantā.

Atītā avipakkavipākā dhammā niruddhā—

te natthīti?

Na hevaṁ vattabbe …pe….

Atītā avipākā dhammā niruddhā—

te natthīti?

Āmantā.

Atītā avipakkavipākā dhammā niruddhā—

te natthīti?

Na hevaṁ vattabbe …pe….

Atītā avipakkavipākā dhammā niruddhā—

te atthīti?

Āmantā.

Atītā vipakkavipākā dhammā niruddhā—

te natthīti?

Āmantā.

Atītā ekadesaṁ vipakkavipākā dhammā ekadesaṁ avipakkavipākā dhammā niruddhā—

te ekacce atthi ekacce natthīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“atītā avipakkavipākā dhammā—

te atthī”ti?

Āmantā.

Nanu atītā avipakkavipākā dhammā vipaccissantīti?

Āmantā.

Hañci atītā avipakkavipākā dhammā vipaccissanti, tena vata re vattabbe—

“atītā avipakkavipākā dhammā—

te atthī”ti.

Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti?

Āmantā.

Vipaccissantīti katvā paccuppannāti?

Na hevaṁ vattabbe …pe…

vipaccissantīti katvā paccuppannāti?

Āmantā.

Paccuppannā dhammā nirujjhissantīti katvā te natthīti?

Na hevaṁ vattabbe …pe….

Anāgatādiekaccakathā

Anāgataṁ atthīti?

Ekaccaṁ atthi, ekaccaṁ natthīti.

Ekaccaṁ jātaṁ, ekaccaṁ ajātaṁ;

ekaccaṁ sañjātaṁ, ekaccaṁ asañjātaṁ;

ekaccaṁ nibbattaṁ, ekaccaṁ anibbattaṁ;

ekaccaṁ pātubhūtaṁ, ekaccaṁ apātubhūtanti?

Na hevaṁ vattabbe …pe….

Anāgataṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Anāgatā uppādino dhammā ekacce atthi, ekacce natthīti?

Na hevaṁ vattabbe …pe…

anāgataṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Anāgatā anuppādino dhammā ekacce atthi, ekacce natthīti?

Na hevaṁ vattabbe …pe….

Anāgataṁ ekaccaṁ atthi, ekaccaṁ natthīti?

Āmantā.

Kiṁ atthi, kiṁ natthīti?

Anāgatā uppādino dhammā—

te atthi;

anāgatā anuppādino dhammā—

te natthīti.

Anāgatā uppādino dhammā—

te atthīti?

Āmantā.

Anāgatā anuppādino dhammā—

te atthīti?

Na hevaṁ vattabbe …pe…

anāgatā anuppādino dhammā—

te natthīti?

Āmantā.

Anāgatā uppādino dhammā—

te natthīti?

Na hevaṁ vattabbe …pe….

Anāgatā uppādino dhammā—

te atthīti?

Āmantā.

Nanu anāgatā uppādino dhammā ajātāti?

Āmantā.

Hañci anāgatā uppādino dhammā ajātā, no ca vata re vattabbe—

“anāgatā uppādino dhammā—

te atthī”ti.

Anāgatā uppādino dhammā ajātā—

te atthīti?

Āmantā.

Anāgatā anuppādino dhammā ajātā—

te atthīti?

Na hevaṁ vattabbe …pe…

anāgatā anuppādino dhammā ajātā—

te natthīti?

Āmantā.

Anāgatā uppādino dhammā ajātā—

te natthīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anāgatā uppādino dhammā—

te atthī”ti?

Āmantā.

Nanu anāgatā uppādino dhammā uppajjissantīti?

Āmantā.

Hañci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbe—

“anāgatā uppādino dhammā—

te atthī”ti.

Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti?

Āmantā.

Uppajjissantīti katvā paccuppannāti?

Na hevaṁ vattabbe …pe…

uppajjissantīti katvā paccuppannāti?

Āmantā.

Paccuppannā dhammā nirujjhissantīti katvā te natthīti?

Na hevaṁ vattabbe …pe….

Ekaccaṁ atthītikathā niṭṭhitā.