abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Paravitāraṇakathā

Atthi arahato paravitāraṇāti?

Āmantā.

Arahā paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti?

Na hevaṁ vattabbe …pe….

Nanu arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti?

Āmantā.

Hañci arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajāno, no ca vata re vattabbe—

“atthi arahato paravitāraṇā”ti.

Atthi puthujjanassa paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti?

Āmantā.

Atthi arahato paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti?

Na hevaṁ vattabbe …pe….

Atthi arahato paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti?

Āmantā.

Atthi puthujjanassa paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti?

Na hevaṁ vattabbe …pe….

Atthi arahato paravitāraṇāti?

Āmantā.

Atthi arahato satthari paravitāraṇā, dhamme paravitāraṇā, saṅghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇā, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Āmantā.

Hañci natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā, no ca vata re vattabbe—

“atthi arahato paravitāraṇā”ti.

Atthi puthujjanassa paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Āmantā.

Atthi arahato paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Atthi arahato paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Āmantā.

Atthi puthujjanassa paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammoti?

Āmantā.

Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, no ca vata re vattabbe—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

nanu arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikatanti?

Āmantā.

Hañci arahā vītarāgo vītadoso vītamoho sacchikātabbaṁ sacchikataṁ, no ca vata re vattabbe—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Sadhammakusalassa arahato atthi paravitāraṇā, paradhammakusalassa arahato natthi paravitāraṇāti.

Sadhammakusalassa arahato atthi paravitāraṇāti?

Āmantā.

Paradhammakusalassa arahato atthi paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato natthi paravitāraṇāti?

Āmantā.

Sadhammakusalassa arahato natthi paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti?

Āmantā.

Paradhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti?

Na hevaṁ vattabbe.

Sadhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa paravitāraṇāti?

Āmantā.

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti?

Āmantā.

Sadhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti?

Na hevaṁ vattabbe.

Paradhammakusalassa arahato doso pahīno, moho pahīno …pe…

anottappaṁ pahīnaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa paravitāraṇāti?

Āmantā.

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa paravitāraṇāti?

Na hevaṁ vattabbe …pe….

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti, ‘iti rūpaṁ’ …pe…

‘iti viññāṇassa atthaṅgamo’ti—

evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti, ‘idaṁ dukkhan’ti—

bhikkhave, jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhasamudayo’ti …pe…

‘ayaṁ dukkhanirodho’ti …pe…

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṁ khayo hoti.

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya;

sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sahāvassa dassanasampadāya …pe…

chaccābhiṭhānāni abhabba kātun”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yasmiṁ, bhikkhave, samaye ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi—

‘yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman’ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Atthi arahato paravitāraṇāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Nāhaṁ sahissāmi pamocanāya,

Kathaṅkathiṁ dhotaka kañci loke;

Dhammañca seṭṭhaṁ abhijānamāno,

Evaṁ tuvaṁ oghamimaṁ taresī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato paravitāraṇā”ti.

Na vattabbaṁ—

“atthi arahato paravitāraṇā”ti?

Āmantā.

Nanu arahato itthipurisānaṁ nāmagottaṁ pare vitāreyyuṁ, maggāmaggaṁ pare vitāreyyuṁ, tiṇakaṭṭhavanappatīnaṁ nāmaṁ pare vitāreyyunti?

Āmantā.

Hañci arahato itthipurisānaṁ nāmagottaṁ pare vitāreyyuṁ, maggāmaggaṁ pare vitāreyyuṁ, tiṇakaṭṭhavanappatīnaṁ nāmaṁ pare vitāreyyuṁ, tena vata re vattabbe—

“atthi arahato paravitāraṇā”ti.

Arahato itthipurisānaṁ nāmagottaṁ pare vitāreyyuṁ, maggāmaggaṁ pare vitāreyyuṁ, tiṇakaṭṭhavanappatīnaṁ nāmaṁ pare vitāreyyunti, atthi arahato paravitāraṇāti?

Āmantā.

Arahato sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā pare vitāreyyunti?

Na hevaṁ vattabbe …pe….

Paravitāraṇakathā niṭṭhitā.