abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Cittaṭṭhitikathā

Ekaṁ cittaṁ divasaṁ tiṭṭhatīti?

Āmantā.

Upaḍḍhadivaso uppādakkhaṇo, upaḍḍhadivaso vayakkhaṇoti?

Na hevaṁ vattabbe.

Ekaṁ cittaṁ dve divase tiṭṭhatīti?

Āmantā.

Divaso uppādakkhaṇo, divaso vayakkhaṇoti?

Na hevaṁ vattabbe.

Ekaṁ cittaṁ cattāro divase tiṭṭhati …

aṭṭha divase tiṭṭhati …

dasa divase tiṭṭhati …

vīsati divase tiṭṭhati …

māsaṁ tiṭṭhati …

dve māse tiṭṭhati …

cattāro māse tiṭṭhati …

aṭṭha māse tiṭṭhati …

dasa māse tiṭṭhati …

saṁvaccharaṁ tiṭṭhati …

dve vassāni tiṭṭhati …

cattāri vassāni tiṭṭhati …

aṭṭha vassāni tiṭṭhati …

dasa vassāni tiṭṭhati …

vīsati vassāni tiṭṭhati …

tiṁsa vassāni tiṭṭhati …

cattārīsa vassāni tiṭṭhati …

paññāsa vassāni tiṭṭhati …

vassasataṁ tiṭṭhati …

dve vassasatāni tiṭṭhati …

cattāri vassasatāni tiṭṭhati …

pañca vassasatāni tiṭṭhati …

vassasahassaṁ tiṭṭhati …

dve vassasahassāni tiṭṭhati …

cattāri vassasahassāni tiṭṭhati …

aṭṭha vassasahassāni tiṭṭhati …

soḷasa vassasahassāni tiṭṭhati …

kappaṁ tiṭṭhati …

dve kappe tiṭṭhati …

cattāro kappe tiṭṭhati …

aṭṭha kappe tiṭṭhati …

soḷasa kappe tiṭṭhati …

bāttiṁsa kappe tiṭṭhati …

catusaṭṭhi kappe tiṭṭhati …

pañca kappasatāni tiṭṭhati …

kappasahassāni tiṭṭhati …

dve kappasahassāni tiṭṭhati …

cattāri kappasahassāni tiṭṭhati …

aṭṭha kappasahassāni tiṭṭhati …

soḷasa kappasahassāni tiṭṭhati …

vīsati kappasahassāni tiṭṭhati …

cattārīsa kappasahassāni tiṭṭhati …

saṭṭhi kappasahassāni tiṭṭhati …

caturāsīti kappasahassāni tiṭṭhatīti?

Āmantā.

Dvecattārīsa kappasahassāni uppādakkhaṇo, dvecattārīsa kappasahassāni vayakkhaṇoti?

Na hevaṁ vattabbe.

Ekaṁ cittaṁ divasaṁ tiṭṭhatīti?

Āmantā.

Atthaññe dhammā ekāhaṁ bahumpi uppajjitvā nirujjhantīti?

Āmantā.

Te dhammā cittena lahuparivattāti?

Na hevaṁ vattabbe.

Te dhammā cittena lahuparivattāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi evaṁ lahuparivattaṁ yathayidaṁ cittaṁ.

Yāvañcidaṁ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṁ cittan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“te dhammā cittena lahuparivattā”ti.

Te dhammā cittena lahuparivattāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṁ gaṇhati, taṁ muñcitvā aññaṁ gaṇhati, taṁ muñcitvā aññaṁ gaṇhati;

evameva kho, bhikkhave, yamidaṁ vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi taṁ rattiyā ca divasassa ca aññadeva uppajjati aññaṁ nirujjhatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“te dhammā cittena lahuparivattā”ti.

Ekaṁ cittaṁ divasaṁ tiṭṭhatīti?

Āmantā.

Cakkhuviññāṇaṁ divasaṁ tiṭṭhatīti?

Na hevaṁ vattabbe.

Sotaviññāṇaṁ …pe…

ghānaviññāṇaṁ …

jivhāviññāṇaṁ …

kāyaviññāṇaṁ …

akusalaṁ cittaṁ …

rāgasahagataṁ …

dosasahagataṁ …

mohasahagataṁ …

mānasahagataṁ …

diṭṭhisahagataṁ …

vicikicchāsahagataṁ …

thinasahagataṁ …

uddhaccasahagataṁ …

ahirikasahagataṁ …

anottappasahagataṁ cittaṁ divasaṁ tiṭṭhatīti?

Na hevaṁ vattabbe …pe….

Ekaṁ cittaṁ divasaṁ tiṭṭhatīti?

Āmantā.

Yeneva cittena cakkhunā rūpaṁ passati, teneva cittena sotena saddaṁ suṇāti …pe…

ghānena gandhaṁ ghāyati …

jivhāya rasaṁ sāyati …

kāyena phoṭṭhabbaṁ phusati …

manasā dhammaṁ vijānāti …pe…

yeneva cittena manasā dhammaṁ vijānāti, teneva cittena cakkhunā rūpaṁ passati …pe…

sotena saddaṁ suṇāti …

ghānena gandhaṁ ghāyati …

jivhāya rasaṁ sāyati …pe…

kāyena phoṭṭhabbaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Ekaṁ cittaṁ divasaṁ tiṭṭhatīti?

Āmantā.

Yeneva cittena abhikkamati, teneva cittena paṭikkamati;

yeneva cittena paṭikkamati, teneva cittena abhikkamati;

yeneva cittena āloketi, teneva cittena viloketi;

yeneva cittena viloketi, teneva cittena āloketi;

yeneva cittena samiñjeti, teneva cittena pasāreti;

yeneva cittena pasāreti, teneva cittena samiñjetīti?

Na hevaṁ vattabbe …pe….

Ākāsānañcāyatanūpagānaṁ devānaṁ ekaṁ cittaṁ yāvatāyukaṁ tiṭṭhatīti?

Āmantā.

Manussānaṁ ekaṁ cittaṁ yāvatāyukaṁ tiṭṭhatīti?

Na hevaṁ vattabbe.

Ākāsānañcāyatanūpagānaṁ devānaṁ ekaṁ cittaṁ yāvatāyukaṁ tiṭṭhatīti?

Āmantā.

Cātumahārājikānaṁ devānaṁ …pe…

tāvatiṁsānaṁ devānaṁ …

yāmānaṁ devānaṁ …

tusitānaṁ devānaṁ …

nimmānaratīnaṁ devānaṁ …

paranimmitavasavattīnaṁ devānaṁ …

brahmapārisajjānaṁ devānaṁ …

brahmapurohitānaṁ devānaṁ …

mahābrahmānaṁ devānaṁ …

parittābhānaṁ devānaṁ …

appamāṇābhānaṁ devānaṁ …

ābhassarānaṁ devānaṁ …

parittasubhānaṁ devānaṁ …

appamāṇasubhānaṁ devānaṁ …

subhakiṇhānaṁ devānaṁ …

vehapphalānaṁ devānaṁ …

avihānaṁ devānaṁ …

atappānaṁ devānaṁ …

sudassānaṁ devānaṁ …

sudassīnaṁ devānaṁ …

akaniṭṭhānaṁ devānaṁ ekaṁ cittaṁ yāvatāyukaṁ tiṭṭhatīti?

Na hevaṁ vattabbe.

Ākāsānañcāyatanūpagānaṁ devānaṁ vīsati kappasahassāni āyuppamāṇaṁ, ākāsānañcāyatanūpagānaṁ devānaṁ ekaṁ cittaṁ vīsati kappasahassāni tiṭṭhatīti?

Āmantā.

Manussānaṁ vassasataṁ āyuppamāṇaṁ, manussānaṁ ekaṁ cittaṁ vassasataṁ tiṭṭhatīti?

Na hevaṁ vattabbe.

Ākāsānañcāyatanūpagānaṁ devānaṁ vīsati kappasahassāni āyuppamāṇaṁ, ākāsānañcāyatanūpagānaṁ devānaṁ ekaṁ cittaṁ vīsati kappasahassāni tiṭṭhatīti?

Āmantā.

Cātumahārājikānaṁ devānaṁ pañca vassasatāni āyuppamāṇaṁ, cātumahārājikānaṁ devānaṁ ekaṁ cittaṁ pañca vassasatāni tiṭṭhati …

vassasahassaṁ tiṭṭhati …

dve vassasahassāni tiṭṭhati …

cattāri vassasahassāni tiṭṭhati …

aṭṭha vassasahassāni tiṭṭhati …

soḷasa vassasahassāni tiṭṭhati …

kappassa tatiyabhāgaṁ tiṭṭhati …

upaḍḍhakappaṁ tiṭṭhati …

ekaṁ kappaṁ tiṭṭhati …

dve kappe tiṭṭhati …

cattāro kappe tiṭṭhati …

aṭṭha kappe tiṭṭhati …

soḷasa kappe tiṭṭhati …

bāttiṁsa kappe tiṭṭhati …

catusaṭṭhi kappe tiṭṭhati …

pañca kappasatāni tiṭṭhati …

kappasahassaṁ tiṭṭhati …

dve kappasahassāni tiṭṭhati …

cattāri kappasahassāni tiṭṭhati …

aṭṭha kappasahassāni tiṭṭhati …

akaniṭṭhānaṁ devānaṁ soḷasa kappasahassāni āyuppamāṇaṁ, akaniṭṭhānaṁ devānaṁ ekaṁ cittaṁ soḷasa kappasahassāni tiṭṭhatīti?

Na hevaṁ vattabbe.

Ākāsānañcāyatanūpagānaṁ devānaṁ cittaṁ muhuttaṁ muhuttaṁ uppajjati muhuttaṁ muhuttaṁ nirujjhatīti?

Āmantā.

Ākāsānañcāyatanūpagā devā muhuttaṁ muhuttaṁ cavanti muhuttaṁ muhuttaṁ uppajjantīti?

Na hevaṁ vattabbe.

Ākāsānañcāyatanūpagānaṁ devānaṁ ekaṁ cittaṁ yāvatāyukaṁ tiṭṭhatīti?

Āmantā.

Ākāsānañcāyatanūpagā devā yeneva cittena uppajjanti, teneva cittena cavantīti?

Na hevaṁ vattabbe …pe….

Cittaṭṭhitikathā niṭṭhitā.