abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Anupubbābhisamayakathā

Anupubbābhisamayoti?

Āmantā.

Anupubbena sotāpattimaggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anupubbena sotāpattimaggaṁ bhāvetīti?

Āmantā.

Anupubbena sotāpattiphalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Anupubbābhisamayoti?

Āmantā.

Anupubbena sakadāgāmimaggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anupubbena sakadāgāmimaggaṁ bhāvetīti?

Āmantā.

Anupubbena sakadāgāmiphalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Anupubbābhisamayoti?

Āmantā.

Anupubbena anāgāmimaggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anupubbena anāgāmimaggaṁ bhāvetīti?

Āmantā.

Anupubbena anāgāmiphalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Anupubbābhisamayoti?

Āmantā.

Anupubbena arahattamaggaṁ bhāvetīti?

Na hevaṁ vattabbe.

Anupubbena arahattamaggaṁ bhāvetīti?

Āmantā.

Anupubbena arahattaphalaṁ sacchikarotīti?

Na hevaṁ vattabbe.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṁ jahatīti?

Sakkāyadiṭṭhiṁ, vicikicchaṁ, sīlabbataparāmāsaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ sotāpanno, catubhāgaṁ na sotāpanno, catubhāgaṁ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato catubhāgaṁ na ariyakantehi sīlehi samannāgatoti?

Na hevaṁ vattabbe.

Samudayadassanena …pe…

nirodhadassanena …pe…

maggadassanena kiṁ jahatīti?

Sakkāyadiṭṭhiṁ, vicikicchaṁ, sīlabbataparāmāsaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ sotāpanno, catubhāgaṁ na sotāpanno, catubhāgaṁ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato, catubhāgaṁ na ariyakantehi sīlehi samannāgatoti?

Na hevaṁ vattabbe …pe….

Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṁ jahatīti?

Oḷārikaṁ kāmarāgaṁ, oḷārikaṁ byāpādaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ sakadāgāmī, catubhāgaṁ na sakadāgāmī, catubhāgaṁ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe…

samudayadassanena …pe…

nirodhadassanena …pe…

maggadassanena kiṁ jahatīti?

Oḷārikaṁ kāmarāgaṁ, oḷārikaṁ byāpādaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ sakadāgāmī, catubhāgaṁ na sakadāgāmī, catubhāgaṁ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe….

Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṁ jahatīti?

Aṇusahagataṁ kāmarāgaṁ, aṇusahagataṁ byāpādaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ anāgāmī, catubhāgaṁ na anāgāmī, catubhāgaṁ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ antarāparinibbāyī …pe… upahaccaparinibbāyī … asaṅkhāraparinibbāyī … sasaṅkhāraparinibbāyī … uddhaṁsoto akaniṭṭhagāmī, catubhāgaṁ na uddhaṁsoto na akaniṭṭhagāmīti?

Na hevaṁ vattabbe …pe….

Samudayadassanena …pe…

nirodhadassanena …pe…

maggadassanena kiṁ jahatīti?

Aṇusahagataṁ kāmarāgaṁ, aṇusahagataṁ byāpādaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ anāgāmī, catubhāgaṁ na anāgāmī, catubhāgaṁ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ antarāparinibbāyī …pe… upahaccaparinibbāyī … asaṅkhāraparinibbāyī … sasaṅkhāraparinibbāyī … uddhaṁsoto akaniṭṭhagāmī, catubhāgaṁ na uddhaṁsoto akaniṭṭhagāmīti?

Na hevaṁ vattabbe …pe….

Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṁ jahatīti?

Rūparāgaṁ, arūparāgaṁ, mānaṁ, uddhaccaṁ, avijjaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ arahā, catubhāgaṁ na arahā, catubhāgaṁ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ vītarāgo …pe… vītadoso … vītamoho …pe… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṁ tassa pariññātaṁ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvetabbaṁ bhāvitaṁ …pe… sacchikātabbaṁ sacchikataṁ, catubhāgaṁ sacchikātabbaṁ na sacchikatanti?

Na hevaṁ vattabbe …pe….

Samudayadassanena … nirodhadassanena … maggadassanena kiṁ jahatīti?

Rūparāgaṁ, arūparāgaṁ, mānaṁ, uddhaccaṁ, avijjaṁ, tadekaṭṭhe ca kilese catubhāgaṁ jahatīti.

Catubhāgaṁ arahā, catubhāgaṁ na arahā, catubhāgaṁ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṁ na kāyena phusitvā viharati, catubhāgaṁ vītarāgo …pe… vītadoso … vītamoho … katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṁ tassa pariññātaṁ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvitabbaṁ bhāvitaṁ …pe… sacchikātabbaṁ sacchikataṁ, catubhāgaṁ sacchikātabbaṁ na sacchikatanti?

Na hevaṁ vattabbe …pe….

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṁ dakkhanto paṭipannakoti vattabboti?

Āmantā.

Dukkhe diṭṭhe phale ṭhitoti vattabboti?

Na hevaṁ vattabbe.

Samudayaṁ dakkhanto …pe…

nirodhaṁ dakkhanto paṭipannakoti vattabboti?

Āmantā.

Nirodhe diṭṭhe phale ṭhitoti vattabboti?

Na hevaṁ vattabbe.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṁ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti?

Āmantā.

Dukkhaṁ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe phale ṭhitoti vattabboti?

Na hevaṁ vattabbe …pe…

maggaṁ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti?

Āmantā.

Samudayaṁ dakkhanto …pe…

nirodhaṁ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe phale ṭhitoti vattabboti?

Na hevaṁ vattabbe …pe….

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṁ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Āmantā.

Maggaṁ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Na hevaṁ vattabbe …pe…

samudayaṁ dakkhanto …

nirodhaṁ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Āmantā.

Maggaṁ dakkhanto “paṭipannako”ti vattabbo, magge diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Na hevaṁ vattabbe …pe….

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṁ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Āmantā.

Niratthiyaṁ dukkhadassananti?

Na hevaṁ vattabbe …pe…

samudayaṁ dakkhanto …pe…

nirodhaṁ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṁ—

“phale ṭhitoti vattabbo”ti?

Āmantā.

Niratthiyaṁ nirodhadassananti?

Na hevaṁ vattabbe …pe….

Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti?

Āmantā.

Dukkhasaccaṁ cattāri saccānīti?

Na hevaṁ vattabbe …pe….

Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti?

Āmantā.

Rūpakkhandho pañcakkhandhāti?

Na hevaṁ vattabbe …pe….

Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti?

Āmantā.

Cakkhāyatanaṁ dvādasāyatanānīti?

Na hevaṁ vattabbe …pe….

Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti?

Āmantā.

Cakkhudhātu aṭṭhārasa dhātuyoti?

Na hevaṁ vattabbe …pe….

Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti?

Āmantā.

Cakkhundriyaṁ bāvīsatindriyānīti?

Na hevaṁ vattabbe …pe….

Catūhi ñāṇehi sotāpattiphalaṁ sacchikarotīti?

Āmantā.

Cattāri sotāpattiphalānīti?

Na hevaṁ vattabbe …pe…

aṭṭhahi ñāṇehi sotāpattiphalaṁ sacchikarotīti?

Āmantā.

Aṭṭha sotāpattiphalānīti?

Na hevaṁ vattabbe …pe…

dvādasahi ñāṇehi sotāpattiphalaṁ sacchikarotīti?

Āmantā.

Dvādasa sotāpattiphalānīti?

Na hevaṁ vattabbe …pe…

catucattārīsāya ñāṇehi sotāpattiphalaṁ sacchikarotīti?

Āmantā.

Catucattārīsaṁ sotāpattiphalānīti?

Na hevaṁ vattabbe …pe…

sattasattatiyā ñāṇehi sotāpattiphalaṁ sacchikarotīti?

Āmantā.

Sattasattati sotāpattiphalānīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anupubbābhisamayo”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;

evameva kho, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho”ti.

Attheva suttantoti?

Āmantā.

Tena hi anupubbābhisamayoti.

Na vattabbaṁ—

“anupubbābhisamayo”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Anupubbena medhāvī,

thokaṁ thokaṁ khaṇe khaṇe;

Kammāro rajatasseva,

niddhame malamattano”ti.

Attheva suttantoti?

Āmantā.

Tena hi anupubbābhisamayoti.

Anupubbābhisamayoti?

Āmantā.

Nanvāyasmā gavampati thero bhikkhū etadavoca—

“sammukhā metaṁ, āvuso, bhagavato sutaṁ sammukhā paṭiggahitaṁ—

‘yo, bhikkhave, dukkhaṁ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passati;

yo dukkhasamudayaṁ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passati;

yo dukkhanirodhaṁ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṁ paṭipadampi passati;

yo dukkhanirodhagāminiṁ paṭipadaṁ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“anupubbābhisamayo”ti.

Anupubbābhisamayoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṁ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātun”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“anupubbābhisamayo”ti.

Anupubbābhisamayoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yasmiṁ, bhikkhave, samaye ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi—

‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“anupubbābhisamayo”ti.

Anupubbābhisamayakathā niṭṭhitā.