abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Vohārakathā

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Lokuttare sote paṭihaññati no lokiye, lokuttarena viññāṇena paṭivijānanti no lokiyena, sāvakā paṭivijānanti no puthujjanāti?

Na hevaṁ vattabbe …pe….

Nanu buddhassa bhagavato vohāro lokiye sote paṭihaññatīti?

Āmantā.

Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññati, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Nanu buddhassa bhagavato vohāraṁ lokiyena viññāṇena paṭivijānantīti?

Āmantā.

Hañci buddhassa bhagavato vohāraṁ lokiyena viññāṇena paṭivijānanti, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Nanu buddhassa bhagavato vohāraṁ puthujjanā paṭivijānantīti?

Āmantā.

Hañci buddhassa bhagavato vohāraṁ puthujjanā paṭivijānanti, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ, sakadāgāmimaggo sakadāgāmiphalaṁ, anāgāmimaggo anāgāmiphalaṁ, arahattamaggo arahattaphalaṁ, satipaṭṭhānaṁ sammappadhānaṁ iddhipādo indriyaṁ balaṁ bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāraṁ suṇantīti?

Āmantā.

Lokuttaro dhammo sotaviññeyyo, sotasmiṁ paṭihaññati, sotassa āpāthaṁ āgacchatīti?

Na hevaṁ vattabbe …pe….

Nanu lokuttaro dhammo na sotaviññeyyo, na sotasmiṁ paṭihaññati, na sotassa āpāthaṁ āgacchatīti?

Āmantā.

Hañci lokuttaro dhammo na sotaviññeyyo, na sotasmiṁ paṭihaññati, na sotassa āpāthaṁ āgacchati, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre rajjeyyunti?

Āmantā.

Lokuttaro dhammo rāgaṭṭhāniyo rajanīyo kamanīyo madanīyo bandhanīyo mucchanīyoti?

Na hevaṁ vattabbe …pe….

Nanu lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyoti?

Āmantā.

Hañci lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyo, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre dusseyyunti?

Āmantā.

Lokuttaro dhammo dosaṭṭhāniyo kopaṭṭhāniyo paṭighaṭṭhāniyoti?

Na hevaṁ vattabbe …pe….

Nanu lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyoti?

Āmantā.

Hañci lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyo, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre muyheyyunti?

Āmantā.

Lokuttaro dhammo mohaṭṭhāniyo aññāṇakaraṇo acakkhukaraṇo paññānirodhiko vighātapakkhiko anibbānasaṁvattanikoti?

Na hevaṁ vattabbe …pe….

Nanu lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṁvattanikoti?

Āmantā.

Hañci lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko, no ca vata re vattabbe—

“buddhassa bhagavato vohāro lokuttaro”ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Ye keci buddhassa bhagavato vohāraṁ suṇanti, sabbe te maggaṁ bhāventīti?

Na hevaṁ vattabbe …pe….

Ye keci buddhassa bhagavato vohāraṁ suṇanti, sabbe te maggaṁ bhāventīti?

Āmantā.

Bālaputhujjanā buddhassa bhagavato vohāraṁ suṇanti, bālaputhujjanā maggaṁ bhāventīti?

Na hevaṁ vattabbe …pe…

mātughātako maggaṁ bhāveti …pe…

pitughātako …

arahantaghātako …

ruhiruppādako …

saṅghabhedako buddhassa bhagavato vohāraṁ suṇāti, saṅghabhedako maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Labbhā sovaṇṇamayāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti?

Āmantā.

Evamevaṁ bhagavā lokuttarena vohārena lokiyampi lokuttarampi dhammaṁ voharatīti.

Labbhā elaṇḍiyāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti?

Āmantā.

Evamevaṁ bhagavā lokiyena vohārena lokiyampi lokuttarampi dhammaṁ voharatīti.

Buddhassa bhagavato vohāro lokiyaṁ voharantassa lokiyo hoti, lokuttaraṁ voharantassa lokuttaro hotīti?

Āmantā.

Lokiyaṁ voharantassa lokiye sote paṭihaññati, lokuttaraṁ voharantassa lokuttare sote paṭihaññati;

lokiyaṁ voharantassa lokiyena viññāṇena paṭivijānanti, lokuttaraṁ voharantassa lokuttarena viññāṇena paṭivijānanti;

lokiyaṁ voharantassa puthujjanā paṭivijānanti, lokuttaraṁ voharantassa sāvakā paṭivijānantīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“buddhassa bhagavato vohāro lokiyaṁ voharantassa lokiyo hoti, lokuttaraṁ voharantassa lokuttaro hotī”ti?

Āmantā.

Nanu bhagavā lokiyampi lokuttarampi dhammaṁ voharatīti?

Āmantā.

Hañci bhagavā lokiyampi lokuttarampi dhammaṁ voharati, tena vata re vattabbe—

“buddhassa bhagavato vohāro lokiyaṁ voharantassa lokiyo hoti, lokuttaraṁ voharantassa lokuttaro hotī”ti.

Buddhassa bhagavato vohāro lokiyaṁ voharantassa lokiyo hoti, lokuttaraṁ voharantassa lokuttaro hotīti?

Āmantā.

Maggaṁ voharantassa maggo hoti, amaggaṁ voharantassa amaggo hoti, phalaṁ voharantassa phalaṁ hoti, aphalaṁ voharantassa aphalaṁ hoti, nibbānaṁ voharantassa nibbānaṁ hoti, anibbānaṁ voharantassa anibbānaṁ hoti, saṅkhataṁ voharantassa saṅkhataṁ hoti, asaṅkhataṁ voharantassa asaṅkhataṁ hoti, rūpaṁ voharantassa rūpaṁ hoti, arūpaṁ voharantassa arūpaṁ hoti, vedanaṁ voharantassa vedanā hoti, avedanaṁ voharantassa avedanā hoti, saññaṁ voharantassa saññā hoti, asaññaṁ voharantassa asaññā hoti, saṅkhāre voharantassa saṅkhārā honti, asaṅkhāre voharantassa asaṅkhārā honti, viññāṇaṁ voharantassa viññāṇaṁ hoti, aviññāṇaṁ voharantassa aviññāṇaṁ hotīti?

Na hevaṁ vattabbe …pe….

Vohārakathā niṭṭhitā.