abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Nirodhakathā

Dve nirodhāti?

Āmantā.

Dve dukkhanirodhāti?

Na hevaṁ vattabbe …pe…

dve dukkhanirodhāti?

Āmantā.

Dve nirodhasaccānīti?

Na hevaṁ vattabbe …pe…

dve nirodhasaccānīti?

Āmantā.

Dve dukkhasaccānīti?

Na hevaṁ vattabbe …pe…

dve nirodhasaccānīti?

Āmantā.

Dve samudayasaccānīti?

Na hevaṁ vattabbe …pe…

dve nirodhasaccānīti?

Āmantā.

Dve maggasaccānīti?

Na hevaṁ vattabbe …pe….

Dve nirodhasaccānīti?

Āmantā.

Dve tāṇāni …pe…

dve leṇāni …

dve saraṇāni …

dve parāyaṇāni …

dve accutāni …

dve amatāni …

dve nibbānānīti?

Na hevaṁ vattabbe …pe….

Dve nibbānānīti?

Āmantā.

Atthi dvinnaṁ nibbānānaṁ uccanīcatā hīnapaṇītatā ukkaṁsāvakaṁso sīmā vā bhedo vā rāji vā antarikā vāti?

Na hevaṁ vattabbe …pe….

Dve nirodhāti?

Āmantā.

Nanu appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhentīti?

Āmantā.

Hañci appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhenti, no ca vata re vattabbe—

“dve nirodhā”ti.

Na vattabbaṁ—

“dve nirodhā”ti?

Āmantā.

Nanu appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggāti?

Āmantā.

Hañci appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, tena vata re vattabbe—

“dve nirodhā”ti.

Dve nirodhāti?

Āmantā.

Paṭisaṅkhāniruddhāpi saṅkhārā ariyamaggaṁ āgamma niruddhāti?

Āmantā.

Appaṭisaṅkhāniruddhā saṅkhārā ariyamaggaṁ āgamma niruddhāti?

Na hevaṁ vattabbe …pe…

Dve nirodhāti?

Āmantā.

Paṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti?

Āmantā.

Appaṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti?

Na hevaṁ vattabbe …pe…

tena hi na vattabbaṁ—

“dve nirodhā”ti.

Nirodhakathā niṭṭhitā.

Dutiyo vaggo.

Tassuddānaṁ

Parūpahāro aññāṇaṁ,

kaṅkhā paravitāraṇā;

Vacībhedo dukkhāhāro,

cittaṭṭhiti ca kukkuḷā;

Anupubbābhisamayo,

vohāro ca nirodhakoti.