abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Dibbacakkhukathā

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Maṁsacakkhuṁ dibbacakkhuṁ, dibbacakkhuṁ maṁsacakkhunti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Yādisaṁ maṁsacakkhuṁ tādisaṁ dibbacakkhuṁ, yādisaṁ dibbacakkhuṁ tādisaṁ maṁsacakkhunti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Taññeva maṁsacakkhuṁ taṁ dibbacakkhuṁ, taṁ dibbacakkhuṁ taṁ maṁsacakkhunti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Yādiso maṁsacakkhussa visayo ānubhāvo gocaro tādiso dibbassa cakkhussa visayo ānubhāvo gocaroti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Upādinnaṁ hutvā anupādinnaṁ hotīti?

Na hevaṁ vattabbe …pe….

Upādinnaṁ hutvā anupādinnaṁ hotīti?

Āmantā.

Kāmāvacaraṁ hutvā rūpāvacaraṁ hotīti?

Na hevaṁ vattabbe …pe….

Kāmāvacaraṁ hutvā rūpāvacaraṁ hotīti?

Āmantā.

Rūpāvacaraṁ hutvā arūpāvacaraṁ hotīti?

Na hevaṁ vattabbe …pe….

Rūpāvacaraṁ hutvā arūpāvacaraṁ hotīti?

Āmantā.

Pariyāpannaṁ hutvā apariyāpannaṁ hotīti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Dibbacakkhuṁ dhammupatthaddhaṁ maṁsacakkhuṁ hotīti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Dibbacakkhuṁ dhammupatthaddhaṁ paññācakkhuṁ hotīti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Dibbacakkhuṁ dhammupatthaddhaṁ maṁsacakkhuṁ hotīti?

Na hevaṁ vattabbe …pe….

Maṁsacakkhuṁ dhammupatthaddhaṁ dibbacakkhuṁ hotīti?

Āmantā.

Dveva cakkhūnīti?

Na hevaṁ vattabbe …pe…

dveva cakkhūnīti?

Āmantā.

Nanu tīṇi cakkhūni vuttāni bhagavatā—

maṁsacakkhuṁ, dibbacakkhuṁ, paññācakkhunti?

Āmantā.

Hañci tīṇi cakkhūni vuttāni bhagavatā—

maṁsacakkhuṁ, dibbacakkhuṁ, paññācakkhuṁ, no ca vata re vattabbe—

“dveva cakkhūnī”ti.

Dveva cakkhūnīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tīṇimāni, bhikkhave, cakkhūni.

Katamāni tīṇi?

Maṁsacakkhuṁ, dibbacakkhuṁ, paññācakkhunti—

imāni kho, bhikkhave, tīṇi cakkhūnī”ti.

“Maṁsacakkhuṁ dibbacakkhuṁ,

Paññācakkhuṁ anuttaraṁ;

Etāni tīṇi cakkhūni,

Akkhāsi purisuttamo.

Maṁsacakkhussa uppādo,

maggo dibbassa cakkhuno;

Yadā ca ñāṇaṁ udapādi,

paññācakkhuṁ anuttaraṁ;

Tassa cakkhussa paṭilābhā,

sabbadukkhā pamuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“dveva cakkhūnī”ti.

Dibbacakkhukathā niṭṭhitā.