abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Yathākammūpagatañāṇakathā

Yathākammūpagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Na hevaṁ vattabbe …pe….

Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Yathākammūpagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

“Ime vata bhonto sattā”ti ca manasi karoti, “kāyaduccaritena samannāgatā”ti ca manasi karoti, “vacīduccaritena samannāgatā”ti ca manasi karoti, “manoduccaritena samannāgatā”ti ca manasi karoti, “ariyānaṁ upavādakā”ti ca manasi karoti, “micchādiṭṭhikā”ti ca manasi karoti, “micchādiṭṭhikammasamādānā”ti ca manasi karoti, “te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā”ti ca manasi karoti, “ime vā pana bhonto sattā”ti ca manasi karoti, “kāyasucaritena samannāgatā”ti ca manasi karoti, “vacīsucaritena samannāgatā”ti ca manasi karoti, “manosucaritena samannāgatā”ti ca manasi karoti, “ariyānaṁ anupavādakā”ti ca manasi karoti, “sammādiṭṭhikā”ti ca manasi karoti, “sammādiṭṭhikammasamādānā”ti ca manasi karoti, “te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti ca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Na hevaṁ vattabbe …pe….

“Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti ca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Yathākammūpagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Atthi koci adibbacakkhuko dibbacakkhuṁ appaṭiladdho anadhigato asacchikato yathākammūpagataṁ jānātīti?

Āmantā.

Hañci atthi koci adibbacakkhuko dibbacakkhuṁ appaṭiladdho anadhigato asacchikato yathākammūpagataṁ jānāti, no ca vata re vattabbe—

“yathākammūpagataṁ ñāṇaṁ dibbacakkhun”ti.

Yathākammūpagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammūpagataṁ ñāṇaṁ jānātīti?

Āmantā.

Hañci āyasmā sāriputto yathākammūpagataṁ ñāṇaṁ jānāti, no ca vata re vattabbe—

“yathākammūpagataṁ ñāṇaṁ dibbacakkhun”ti.

Yathākammūpagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammūpagataṁ ñāṇaṁ jānātīti?

Āmantā.

Atthāyasmato sāriputtassa dibbacakkhunti?

Na hevaṁ vattabbe …pe….

Atthāyasmato sāriputtassa dibbacakkhunti?

Āmantā.

Nanu āyasmā sāriputto etadavoca—

“Neva pubbenivāsāya,

napi dibbassa cakkhuno;

Cetopariyāya iddhiyā,

sotadhātuvisuddhiyā;

Cutiyā upapattiyā,

paṇidhi me na vijjatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“yathākammūpagataṁ ñāṇaṁ dibbacakkhun”ti.

Yathākammūpagatañāṇakathā niṭṭhitā.