abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Anāsavakathā

Arahato sabbe dhammā anāsavāti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ, sakadāgāmimaggo sakadāgāmiphalaṁ, anāgāmimaggo anāgāmiphalaṁ, arahattamaggo arahattaphalaṁ, satipaṭṭhānaṁ sammappadhānaṁ iddhipādo indriyaṁ balaṁ bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Arahato sabbe dhammā anāsavāti?

Āmantā.

Arahato cakkhuṁ anāsavanti?

Na hevaṁ vattabbe …pe….

Arahato cakkhuṁ anāsavanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ …pe… bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Arahato sotaṁ …pe…

arahato ghānaṁ …

arahato jivhā …

arahato kāyo anāsavoti?

Na hevaṁ vattabbe …pe…

arahato kāyo anāsavoti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ …pe… bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Arahato kāyo anāsavoti?

Āmantā.

Arahato kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti?

Āmantā.

Anāsavo dhammo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti?

Na hevaṁ vattabbe …pe….

Arahato kāye visaṁ kameyya, satthaṁ kameyya, aggi kameyyāti?

Āmantā.

Anāsave dhamme visaṁ kameyya, satthaṁ kameyya, aggi kameyyāti?

Na hevaṁ vattabbe …pe….

Labbhā arahato kāyo addubandhanena bandhituṁ, rajjubandhanena bandhituṁ, saṅkhalikabandhanena bandhituṁ, gāmabandhanena bandhituṁ, nigamabandhanena bandhituṁ, nagarabandhanena bandhituṁ, janapadabandhanena bandhituṁ, kaṇṭhapañcamehi bandhanehi bandhitunti?

Āmantā.

Labbhā anāsavo dhammo addubandhanena bandhituṁ, rajjubandhanena bandhituṁ, saṅkhalikabandhanena bandhituṁ, gāmanigamanagarajanapadabandhanena bandhituṁ, kaṇṭhapañcamehi bandhanehi bandhitunti?

Na hevaṁ vattabbe …pe….

Yadi arahā puthujjanassa cīvaraṁ deti, anāsavaṁ hutvā sāsavaṁ hotīti?

Na hevaṁ vattabbe …pe…

anāsavaṁ hutvā sāsavaṁ hotīti?

Āmantā.

Taññeva anāsavaṁ taṁ sāsavanti?

Na hevaṁ vattabbe …pe…

taññeva anāsavaṁ taṁ sāsavanti?

Āmantā.

Maggo anāsavo hutvā sāsavo hotīti?

Na hevaṁ vattabbe …pe…

phalaṁ …

satipaṭṭhānaṁ …

sammappadhānaṁ …

iddhipādo …

indriyaṁ …

balaṁ …

bojjhaṅgo anāsavo hutvā sāsavo hotīti?

Na hevaṁ vattabbe …pe….

Yadi arahā puthujjanassa piṇḍapātaṁ deti, senāsanaṁ deti, gilānapaccayabhesajjaparikkhāraṁ deti, anāsavo hutvā sāsavo hotīti?

Na hevaṁ vattabbe …pe…

anāsavo hutvā sāsavo hotīti?

Āmantā.

Taññeva anāsavaṁ taṁ sāsavanti?

Na hevaṁ vattabbe …pe…

taññeva anāsavaṁ taṁ sāsavanti?

Āmantā.

Maggo anāsavo hutvā sāsavo hotīti?

Na hevaṁ vattabbe …pe…

phalaṁ …

satipaṭṭhānaṁ …

sammappadhānaṁ …

iddhipādo …

indriyaṁ …

balaṁ …

bojjhaṅgo anāsavo hutvā sāsavo hotīti?

Na hevaṁ vattabbe …pe….

Yadi puthujjano arahato cīvaraṁ deti, sāsavaṁ hutvā anāsavaṁ hotīti?

Na hevaṁ vattabbe …pe…

sāsavaṁ hutvā anāsavaṁ hotīti?

Āmantā.

Taññeva sāsavaṁ taṁ anāsavanti?

Na hevaṁ vattabbe …pe…

taññeva sāsavaṁ taṁ anāsavanti?

Āmantā.

Rāgo sāsavo hutvā anāsavo hotīti?

Na hevaṁ vattabbe …pe…

doso …pe…

moho …pe…

anottappaṁ sāsavaṁ hutvā anāsavaṁ hotīti?

Na hevaṁ vattabbe …pe…

Yadi puthujjano arahato piṇḍapātaṁ deti, senāsanaṁ deti, gilānapaccayabhesajjaparikkhāraṁ deti, sāsavo hutvā anāsavo hotīti?

Na hevaṁ vattabbe …pe…

sāsavo hutvā anāsavo hotīti?

Āmantā.

Taññeva sāsavaṁ taṁ anāsavanti?

Na hevaṁ vattabbe …pe…

taññeva sāsavaṁ taṁ anāsavanti?

Āmantā.

Rāgo sāsavo hutvā anāsavo hotīti?

Na hevaṁ vattabbe …pe…

doso …pe…

moho …pe…

anottappaṁ sāsavaṁ hutvā anāsavaṁ hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“arahato sabbe dhammā anāsavā”ti?

Āmantā.

Nanu arahā anāsavoti?

Āmantā.

Hañci arahā anāsavo, tena vata re vattabbe—

“arahato sabbe dhammā anāsavā”ti.

Anāsavakathā niṭṭhitā.