abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Upekkhāsamannāgatakathā

Arahā chahi upekkhāhi samannāgatoti?

Āmantā.

Arahā chahi phassehi, chahi vedanāhi, chahi saññāhi …pe… chahi paññāhi samannāgatoti?

Na hevaṁ vattabbe …pe….

Arahā chahi upekkhāhi samannāgatoti?

Āmantā.

Arahā cakkhunā rūpaṁ passanto sotena saddaṁ suṇāti, ghānena gandhaṁ ghāyati, jivhāya rasaṁ sāyati, kāyena phoṭṭhabbaṁ phusati, manasā dhammaṁ vijānāti …pe…

manasā dhammaṁ vijānanto cakkhunā rūpaṁ passati, sotena saddaṁ suṇāti, ghānena gandhaṁ ghāyati, jivhāya rasaṁ sāyati, kāyena phoṭṭhabbaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Arahā chahi upekkhāhi samannāgatoti?

Āmantā.

Satataṁ samitaṁ abbokiṇṇaṁ chahi upekkhāhi samannāgato samohito, cha upekkhāyo paccupaṭṭhitāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“arahā chahi upekkhāhi samannāgato”ti?

Āmantā.

Nanu arahā chaḷaṅgupekkhoti?

Āmantā.

Hañci arahā chaḷaṅgupekkho, tena vata re vattabbe—

“arahā chahi upekkhāhi samannāgato”ti …pe….

Upekkhāsamannāgatakathā niṭṭhitā.