abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Asekhañāṇakathā

Sekhassa asekhaṁ ñāṇaṁ atthīti?

Āmantā.

Sekho asekhaṁ dhammaṁ jānāti passati, diṭṭhaṁ viditaṁ sacchikataṁ upasampajja viharati, kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe…

nanu sekho asekhaṁ dhammaṁ na jānāti na passati, adiṭṭhaṁ aviditaṁ asacchikataṁ na upasampajja viharati, na kāyena phusitvā viharatīti?

Āmantā.

Hañci sekho asekhaṁ dhammaṁ na jānāti na passati, adiṭṭhaṁ aviditaṁ asacchikataṁ na upasampajja viharati, na kāyena phusitvā viharati, no ca vata re vattabbe—

“sekhassa asekhaṁ ñāṇaṁ atthī”ti.

Asekhassa asekhaṁ ñāṇaṁ atthi, asekho asekhaṁ dhammaṁ jānāti passati, diṭṭhaṁ viditaṁ sacchikataṁ upasampajja viharati, kāyena phusitvā viharatīti?

Āmantā.

Sekhassa asekhaṁ ñāṇaṁ atthi, sekho asekhaṁ dhammaṁ jānāti passati, diṭṭhaṁ viditaṁ sacchikataṁ upasampajja viharati, kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe….

Sekhassa asekhaṁ ñāṇaṁ atthi, sekho asekhaṁ dhammaṁ na jānāti na passati, adiṭṭhaṁ aviditaṁ asacchikataṁ na upasampajja viharati, na kāyena phusitvā viharatīti?

Āmantā.

Asekhassa asekhaṁ ñāṇaṁ atthi, asekho asekhaṁ dhammaṁ na jānāti na passati, adiṭṭhaṁ aviditaṁ asacchikataṁ na upasampajja viharati, na kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe….

Sekhassa asekhaṁ ñāṇaṁ atthīti?

Āmantā.

Gotrabhuno puggalassa sotāpattimagge ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe…

sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe…

sakadāgāmiphala … anāgāmiphala … arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sekhassa asekhaṁ ñāṇaṁ atthī”ti?

Āmantā.

Nanu āyasmā ānando sekho—“bhagavā uḷāro”ti jānāti, “sāriputto thero, mahāmoggallāno thero uḷāro”ti jānātīti?

Āmantā.

Hañci āyasmā ānando sekho—“bhagavā uḷāro”ti jānāti, “sāriputto thero, mahāmoggallāno thero uḷāro”ti jānāti, tena vata re vattabbe—

“sekhassa asekhaṁ ñāṇaṁ atthī”ti.

Asekhañāṇakathā niṭṭhitā.