abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Niyāmakathā

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Niyatassa aniyāmagamanāya atthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Niyatassa aniyāmagamanāya natthi ñāṇanti?

Āmantā.

Aniyatassa niyāmagamanāya natthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Niyatassa niyāmagamanāya atthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Niyatassa niyāmagamanāya natthi ñāṇanti?

Āmantā.

Aniyatassa niyāmagamanāya natthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Aniyatassa aniyāmagamanāya atthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Aniyatassa aniyāmagamanāya natthi ñāṇanti?

Āmantā.

Aniyatassa niyāmagamanāya natthi ñāṇanti?

Na hevaṁ vattabbe …pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Aniyatassa niyāmagamanāya atthi niyāmoti?

Na hevaṁ vattabbe …pe…

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Aniyatassa niyāmagamanāya atthi satipaṭṭhānā …

sammappadhānā …

iddhipādā …

indriyā …

balā …

bojjhaṅgāti?

Na hevaṁ vattabbe …pe….

Aniyatassa niyāmagamanāya natthi niyāmoti?

Āmantā.

Hañci aniyatassa niyāmagamanāya natthi niyāmo, no vata re vattabbe—

“aniyatassa niyāmagamanāya atthi ñāṇan”ti.

Aniyatassa niyāmagamanāya natthi satipaṭṭhānā …pe…

bojjhaṅgāti?

Āmantā.

Hañci aniyatassa niyāmagamanāya natthi bojjhaṅgā, no vata re vattabbe—

“aniyatassa niyāmagamanāya atthi ñāṇan”ti.

Aniyatassa niyāmagamanāya atthi ñāṇanti?

Āmantā.

Gotrabhuno puggalassa sotāpattimagge ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe…

sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe…

arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“aniyatassa niyāmagamanāya atthi ñāṇan”ti?

Āmantā.

Nanu bhagavā jānāti—

“ayaṁ puggalo sammattaniyāmaṁ okkamissati, bhabbo ayaṁ puggalo dhammaṁ abhisametun”ti?

Āmantā.

Hañci bhagavā jānāti—

“ayaṁ puggalo sammattaniyāmaṁ okkamissati, bhabbo ayaṁ puggalo dhammaṁ abhisametuṁ”, tena vata re vattabbe—

“aniyatassa niyāmagamanāya atthi ñāṇan”ti.

Niyāmakathā niṭṭhitā.