abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Sammutiñāṇakathā

Na vattabbaṁ—

“sammutiñāṇaṁ saccārammaṇaññeva na aññārammaṇan”ti?

Āmantā.

Nanu pathavīkasiṇaṁ samāpattiṁ samāpannassa atthi ñāṇaṁ, pathavīkasiṇañca sammutisaccamhīti?

Āmantā.

Hañci pathavīkasiṇaṁ samāpattiṁ samāpannassa atthi ñāṇaṁ, pathavīkasiṇañca sammutisaccamhi, tena vata re vattabbe—

“sammutiñāṇaṁ saccārammaṇaññeva na aññārammaṇan”ti.

Na vattabbaṁ—

“sammutiñāṇaṁ saccārammaṇaññeva na aññārammaṇan”ti?

Āmantā …pe…

nanu āpokasiṇaṁ …pe…

tejokasiṇaṁ …pe…

gilānapaccayabhesajjaparikkhāraṁ dadantassa atthi ñāṇaṁ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti?

Āmantā.

Hañci gilānapaccayabhesajjaparikkhāraṁ dadantassa atthi ñāṇaṁ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe—

“sammutiñāṇaṁ saccārammaṇaññeva na aññārammaṇan”ti.

Sammutiñāṇaṁ saccārammaṇaññeva na aññārammaṇanti?

Āmantā.

Tena ñāṇena dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Sammutiñāṇakathā niṭṭhitā.