abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Anāgatañāṇakathā

Anāgate ñāṇaṁ atthīti?

Āmantā.

Anāgataṁ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti, ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti?

Na hevaṁ vattabbe …pe….

Anāgate ñāṇaṁ atthīti?

Āmantā.

Anāgataṁ hetupaccayataṁ jānāti, ārammaṇapaccayataṁ jānāti, adhipatipaccayataṁ jānāti, anantarapaccayataṁ jānāti, samanantarapaccayataṁ jānātīti?

Na hevaṁ vattabbe …pe….

Anāgate ñāṇaṁ atthīti?

Āmantā.

Gotrabhuno puggalassa sotāpattimagge ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe….

Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe….

Sakadāgāmi …pe…

anāgāmi …pe…

arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṁ atthīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anāgate ñāṇaṁ atthī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti—

aggito vā udakato vā mithubhedā vā”ti.

Attheva suttantoti?

Āmantā.

Tena hi anāgate ñāṇaṁ atthīti.

Anāgatañāṇakathā niṭṭhitā.