abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Phalañāṇakathā

Sāvakassa phale ñāṇaṁ atthīti?

Āmantā.

Sāvako phalassa kataṁ paññāpetīti?

Na hevaṁ vattabbe …pe….

Sāvakassa phale ñāṇaṁ atthīti?

Āmantā.

Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti?

Na hevaṁ vattabbe …pe….

Sāvakassa phale ñāṇaṁ atthīti?

Āmantā.

Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti?

Na hevaṁ vattabbe …pe….

Sāvakassa phale ñāṇaṁ atthīti?

Āmantā.

Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti?

Na hevaṁ vattabbe …pe….

Sāvakassa phale ñāṇaṁ atthīti?

Āmantā.

Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sāvakassa phale ñāṇaṁ atthī”ti?

Āmantā.

Sāvako aññāṇīti?

Na hevaṁ vattabbe …pe…

tena hi sāvakassa phale ñāṇaṁ atthīti …pe….

Phalañāṇakathā niṭṭhitā.

Pañcamo vaggo.

Tassuddānaṁ

Vimuttiñāṇaṁ vimuttaṁ, sekhassa asekhaṁ ñāṇaṁ, viparīte ñāṇaṁ, aniyatassa niyāmagamanāya atthi ñāṇaṁ, sabbaṁ ñāṇaṁ paṭisambhidāti, sammutiñāṇaṁ, cetopariyāye ñāṇaṁ, anāgate ñāṇaṁ, paṭuppanne ñāṇaṁ, sāvakassa phale ñāṇanti.

Mahāpaṇṇāsako.

Tassāpi uddānaṁ

Sattupaladdhiṁ, upaharato, balaṁ, gihi’ssa arahā ca, vimuttipañcamanti.