abhidhamma » kv » kv6 » Kathāvatthu

Niyāmapaṇṇāsaka

Chaṭṭhavagga

Paṭiccasamuppādakathā

Paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Nibbānaṁ tāṇaṁ leṇaṁ saraṇaṁ parāyanaṁ accutaṁ amatanti?

Na hevaṁ vattabbe …pe…

paṭiccasamuppādo asaṅkhato, nibbānaṁ asaṅkhatanti?

Āmantā.

Dve asaṅkhatānīti?

Na hevaṁ vattabbe …pe…

dve asaṅkhatānīti?

Āmantā.

Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti?

Na hevaṁ vattabbe …pe…

dve nibbānānīti?

Āmantā.

Atthi dvinnaṁ nibbānānaṁ uccanīcatā hīnapaṇītatā ukkaṁsāvakaṁso sīmā vā bhedo vā rāji vā antarikā vāti?

Na hevaṁ vattabbe …pe….

Paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Avijjā asaṅkhatāti?

Na hevaṁ vattabbe …pe…

avijjā saṅkhatāti?

Āmantā.

Paṭiccasamuppādo saṅkhatoti?

Na hevaṁ vattabbe …pe…

paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Avijjāpaccayā saṅkhārā asaṅkhatāti?

Na hevaṁ vattabbe …pe…

avijjāpaccayā saṅkhārā saṅkhatāti?

Āmantā.

Paṭiccasamuppādo saṅkhatoti?

Na hevaṁ vattabbe …pe…

paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Saṅkhārapaccayā viññāṇaṁ asaṅkhatanti?

Na hevaṁ vattabbe …pe…

saṅkhārapaccayā viññāṇaṁ saṅkhatanti?

Āmantā.

Paṭiccasamuppādo saṅkhatoti?

Na hevaṁ vattabbe …pe…

paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Viññāṇapaccayā nāmarūpaṁ asaṅkhatanti?

Na hevaṁ vattabbe …pe…

viññāṇapaccayā nāmarūpaṁ saṅkhatanti?

Āmantā.

Paṭiccasamuppādo saṅkhatoti?

Na hevaṁ vattabbe …pe…

paṭiccasamuppādo asaṅkhatoti?

Āmantā.

Jātipaccayā jarāmaraṇaṁ asaṅkhatanti?

Na hevaṁ vattabbe …pe…

jātipaccayā jarāmaraṇaṁ saṅkhatanti?

Āmantā.

Paṭiccasamuppādo saṅkhatoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“paṭiccasamuppādo asaṅkhato”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jātipaccayā, bhikkhave, jarāmaraṇaṁ.

Uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā.

Taṁ tathāgato abhisambujjhati abhisameti.

Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttāniṁ karoti.

‘Passathā’ti cāha—

jātipaccayā, bhikkhave, jarāmaraṇaṁ.

Bhavapaccayā, bhikkhave, jāti …pe…

avijjāpaccayā, bhikkhave, saṅkhārā.

Uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu …pe…

‘passathā’ti cāha—

avijjāpaccayā, bhikkhave, saṅkhārā.

Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā—

ayaṁ vuccati, bhikkhave, paṭiccasamuppādo”ti.

Attheva suttantoti?

Āmantā.

Tena hi paṭiccasamuppādo asaṅkhatoti.

“Avijjāpaccayā saṅkhārā”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṁ asaṅkhatanti?

Āmantā.

Dve asaṅkhatānīti?

Na hevaṁ vattabbe …pe…

dve asaṅkhatānīti?

Āmantā.

Dve tāṇāni …pe…

antarikā vāti?

Na hevaṁ vattabbe …pe….

“Avijjāpaccayā saṅkhārā”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, “saṅkhārapaccayā viññāṇan”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṁ asaṅkhatanti?

Āmantā.

Tīṇi asaṅkhatānīti?

Na hevaṁ vattabbe …pe….

Tīṇi asaṅkhatānīti?

Āmantā.

Tīṇi tāṇāni …pe…

antarikā vāti?

Na hevaṁ vattabbe …pe….

“Avijjāpaccayā saṅkhārā”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, “saṅkhārapaccayā viññāṇan”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā …pe…

“jātipaccayā jarāmaraṇan”ti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṁ asaṅkhatanti?

Āmantā.

Dvādasa asaṅkhatānīti?

Na hevaṁ vattabbe …pe…

dvādasa asaṅkhatānīti?

Āmantā.

Dvādasa tāṇāni dvādasa leṇāni …pe…

antarikā vāti?

Na hevaṁ vattabbe …pe….

Paṭiccasamuppādakathā niṭṭhitā.