abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Nirodhasamāpattikathā

Nirodhasamāpatti asaṅkhatāti?

Āmantā.

Nibbānaṁ tāṇaṁ leṇaṁ saraṇaṁ parāyanaṁ accutaṁ amatanti?

Na hevaṁ vattabbe …pe…

nirodhasamāpatti asaṅkhatā, nibbānaṁ asaṅkhatanti?

Āmantā.

Dve asaṅkhatānīti?

Na hevaṁ vattabbe …pe…

dve asaṅkhatānīti?

Āmantā.

Dve tāṇāni …pe…

antarikā vāti?

Na hevaṁ vattabbe …pe….

Nirodhasamāpatti asaṅkhatāti?

Āmantā.

Atthi keci nirodhaṁ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti?

Āmantā.

Atthi keci asaṅkhataṁ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti?

Na hevaṁ vattabbe …pe….

Nirodhā vodānaṁ vuṭṭhānaṁ paññāyatīti?

Āmantā.

Asaṅkhatā vodānaṁ vuṭṭhānaṁ paññāyatīti?

Na hevaṁ vattabbe …pe…

nirodhaṁ samāpajjantassa paṭhamaṁ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti?

Āmantā.

Asaṅkhataṁ samāpajjantassa paṭhamaṁ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti?

Na hevaṁ vattabbe …pe…

nirodhā vuṭṭhahantassa paṭhamaṁ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti?

Āmantā.

Asaṅkhatā vuṭṭhahantassa paṭhamaṁ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti?

Na hevaṁ vattabbe …pe….

Nirodhā vuṭṭhitaṁ tayo phassā phusanti—

suññato phasso, animitto phasso, appaṇihito phassoti?

Āmantā.

Asaṅkhatā vuṭṭhitaṁ tayo phassā phusanti—

suññato phasso, animitto phasso, appaṇihito phassoti?

Na hevaṁ vattabbe …pe….

Nirodhā vuṭṭhitassa vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāranti?

Āmantā.

Asaṅkhatā vuṭṭhitassa vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāranti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“nirodhasamāpatti asaṅkhatā”ti?

Āmantā.

Saṅkhatāti?

Na hevaṁ vattabbe …pe…

tena hi nirodhasamāpatti asaṅkhatāti.

Nirodhasamāpattikathā niṭṭhitā.