abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Ākāsosanidassanotikathā

Ākāso sanidassanoti?

Āmantā.

Rūpaṁ rūpāyatanaṁ rūpadhātu nīlaṁ pītakaṁ lohitakaṁ odātaṁ cakkhuviññeyyaṁ cakkhusmiṁ paṭihaññati cakkhussa āpāthaṁ āgacchatīti?

Na hevaṁ vattabbe …pe….

Ākāso sanidassanoti?

Āmantā.

Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti?

Na hevaṁ vattabbe …pe….

Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇan”ti.

Na vattabbaṁ—

“ākāso sanidassano”ti?

Āmantā.

Nanu passati dvinnaṁ rukkhānaṁ antaraṁ, dvinnaṁ thambhānaṁ antaraṁ, tāḷacchiddaṁ vātapānacchiddanti?

Āmantā.

Hañci passati dvinnaṁ rukkhānaṁ antaraṁ, dvinnaṁ thambhānaṁ antaraṁ, tāḷacchiddaṁ vātapānacchiddaṁ, tena vata re vattabbe—

“ākāso sanidassano”ti.

Ākāso sanidassanotikathā niṭṭhitā.