abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Kāyakammaṁsanidassanantikathā

Kāyakammaṁ sanidassananti?

Āmantā.

Rūpaṁ rūpāyatanaṁ rūpadhātu nīlaṁ pītakaṁ lohitakaṁ odātaṁ cakkhuviññeyyaṁ cakkhusmiṁ paṭihaññati cakkhussa āpāthaṁ āgacchatīti?

Na hevaṁ vattabbe …pe….

Kāyakammaṁ sanidassananti?

Āmantā.

Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti?

Na hevaṁ vattabbe …pe….

Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇan”ti.

Na vattabbaṁ—

“kāyakammaṁ sanidassanan”ti?

Āmantā.

Nanu passati abhikkamantaṁ paṭikkamantaṁ ālokentaṁ vilokentaṁ samiñjentaṁ pasārentanti?

Āmantā.

Hañci passati abhikkamantaṁ paṭikkamantaṁ ālokentaṁ vilokentaṁ samiñjentaṁ pasārentaṁ, tena vata re vattabbe—

“kāyakammaṁ sanidassanan”ti.

Kāyakammaṁ sanidassanantikathā niṭṭhitā.

Chaṭṭho vaggo.

Tassuddānaṁ

Niyamo asaṅkhato, paṭiccasamuppādo asaṅkhato, cattāri saccāni asaṅkhatāni, cattāro āruppā asaṅkhatā, nirodhasamāpatti asaṅkhatā, ākāso asaṅkhato, ākāso sanidassano, cattāro mahābhūtā, pañcindriyāni, tatheva kāyakammanti.