abhidhamma » kv » kv7 » Kathāvatthu

Niyāmapaṇṇāsaka

Sattamavagga

Saṅgahitakathā

Natthi keci dhammā kehici dhammehi saṅgahitāti?

Āmantā.

Nanu atthi keci dhammā kehici dhammehi gaṇanaṁ gacchanti uddesaṁ gacchanti pariyāpannāti?

Āmantā.

Hañci atthi keci dhammā kehici dhammehi gaṇanaṁ gacchanti uddesaṁ gacchanti pariyāpannā, no ca vata re vattabbe—

“natthi keci dhammā kehici dhammehi saṅgahitā”ti.

Cakkhāyatanaṁ katamakkhandhagaṇanaṁ gacchatīti?

Rūpakkhandhagaṇanaṁ gacchatīti.

Hañci cakkhāyatanaṁ rūpakkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“cakkhāyatanaṁ rūpakkhandhena saṅgahitan”ti.

Sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ …pe…

kāyāyatanaṁ katamakkhandhagaṇanaṁ gacchatīti?

Rūpakkhandhagaṇanaṁ gacchatīti.

Hañci kāyāyatanaṁ rūpakkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“kāyāyatanaṁ rūpakkhandhena saṅgahitan”ti.

Rūpāyatanaṁ …pe…

saddāyatanaṁ …pe…

gandhāyatanaṁ …pe…

rasāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ katamakkhandhagaṇanaṁ gacchatīti?

Rūpakkhandhagaṇanaṁ gacchatīti.

Hañci phoṭṭhabbāyatanaṁ rūpakkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“phoṭṭhabbāyatanaṁ rūpakkhandhena saṅgahitan”ti.

Sukhā vedanā katamakkhandhagaṇanaṁ gacchatīti?

Vedanākkhandhagaṇanaṁ gacchatīti.

Hañci sukhā vedanā vedanākkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“sukhā vedanā vedanākkhandhena saṅgahitā”ti.

Dukkhā vedanā …pe… adukkhamasukhā vedanā katamakkhandhagaṇanaṁ gacchatīti?

Vedanākkhandhagaṇanaṁ gacchatīti.

Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“adukkhamasukhā vedanā vedanākkhandhena saṅgahitā”ti.

Cakkhusamphassajā saññā katamakkhandhagaṇanaṁ gacchatīti?

Saññākkhandhagaṇanaṁ gacchatīti.

Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“cakkhusamphassajā saññā saññākkhandhena saṅgahitā”ti.

Sotasamphassajā saññā …pe…

manosamphassajā saññā katamakkhandhagaṇanaṁ gacchatīti?

Saññākkhandhagaṇanaṁ gacchatīti.

Hañci manosamphassajā saññā saññākkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“manosamphassajā saññā saññākkhandhena saṅgahitā”ti.

Cakkhusamphassajā cetanā …pe…

manosamphassajā cetanā katamakkhandhagaṇanaṁ gacchatīti?

Saṅkhārakkhandhagaṇanaṁ gacchatīti.

Hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“manosamphassajā cetanā saṅkhārakkhandhena saṅgahitā”ti.

Cakkhuviññāṇaṁ …pe…

manoviññāṇaṁ katamakkhandhagaṇanaṁ gacchatīti?

Viññāṇakkhandhagaṇanaṁ gacchatīti.

Hañci manoviññāṇaṁ viññāṇakkhandhagaṇanaṁ gacchati, tena vata re vattabbe—

“manoviññāṇaṁ viññāṇakkhandhena saṅgahitan”ti.

Yathā dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito;

evameva te dhammā tehi dhammehi saṅgahitāti?

Hañci dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito, tena vata re vattabbe—

“atthi keci dhammā kehici dhammehi saṅgahitā”ti.

Saṅgahitakathā niṭṭhitā.