abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Cetasikakathā

Natthi cetasiko dhammoti?

Āmantā.

Nanu atthi keci dhammā cittena sahagatā sahajātā saṁsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti?

Āmantā.

Hañci atthi keci dhammā cittena sahagatā sahajātā saṁsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe—

“natthi cetasiko dhammo”ti.

Phasso cittena sahajātoti?

Āmantā.

Hañci phasso cittena sahajāto, tena vata re vattabbe—

“phasso cetasiko”ti.

Vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …

paññā …

rāgo …

doso …

moho …pe…

anottappaṁ cittena sahajātanti?

Āmantā.

Hañci anottappaṁ cittena sahajātaṁ, tena vata re vattabbe—

“anottappaṁ cetasikan”ti.

Cittena sahajātāti katvā cetasikāti?

Āmantā.

Phassena sahajātāti katvā phassasikāti?

Āmantā.

Cittena sahajātāti katvā cetasikāti?

Āmantā.

Vedanāya …

saññāya …

cetanāya …

saddhāya …

vīriyena …

satiyā …

samādhinā …

paññāya …

rāgena …

dosena …

mohena …pe…

anottappena sahajātāti katvā anottappāsikāti?

Āmantā.

Natthi cetasiko dhammoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Cittañhidaṁ cetasikā ca dhammā,

Anattato saṁviditassa honti;

Hīnappaṇītaṁ tadubhaye viditvā,

Sammaddaso vedi palokadhamman”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi cetasiko dhammoti.

Natthi cetasiko dhammoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, kevaṭṭa, bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati—

‘evampi te mano, itthampi te mano, itipi te cittan’”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi cetasiko dhammoti.

Cetasikakathā niṭṭhitā.