abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Dānakathā

Cetasiko dhammo dānanti?

Āmantā.

Labbhā cetasiko dhammo paresaṁ dātunti?

Na hevaṁ vattabbe …pe…

labbhā cetasiko dhammo paresaṁ dātunti?

Āmantā.

Labbhā phasso paresaṁ dātunti?

Na hevaṁ vattabbe …pe…

labbhā vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …

paññā paresaṁ dātunti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“cetasiko dhammo dānan”ti?

Āmantā.

Dānaṁ aniṭṭhaphalaṁ akantaphalaṁ amanuññaphalaṁ secanakaphalaṁ dukkhudrayaṁ dukkhavipākanti?

Na hevaṁ vattabbe …pe…

nanu dānaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Āmantā.

Hañci dānaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākaṁ, tena vata re vattabbe—

“cetasiko dhammo dānan”ti.

Dānaṁ iṭṭhaphalaṁ vuttaṁ bhagavatā, cīvaraṁ dānanti?

Āmantā.

Cīvaraṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Na hevaṁ vattabbe …pe…

dānaṁ iṭṭhaphalaṁ vuttaṁ bhagavatā, piṇḍapāto senāsanaṁ gilānapaccayabhesajjaparikkhāro dānanti?

Āmantā.

Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“cetasiko dhammo dānan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Saddhā hiriyaṁ kusalañca dānaṁ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṁ diviyaṁ vadanti,

Etena hi gacchati devalokan”ti.

Attheva suttantoti?

Āmantā.

Tena hi cetasiko dhammo dānanti.

Na vattabbaṁ—

“cetasiko dhammo dānan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

Katamāni pañca?

Idha, bhikkhave, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti.

Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṁ sattānaṁ abhayaṁ deti averaṁ deti abyābajjhaṁ deti.

Aparimāṇānaṁ sattānaṁ abhayaṁ datvā averaṁ datvā abyābajjhaṁ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti.

Idaṁ, bhikkhave, paṭhamaṁ dānaṁ mahādānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Puna caparaṁ, bhikkhave, ariyasāvako adinnādānaṁ pahāya …pe…

kāmesumicchācāraṁ pahāya …pe…

musāvādaṁ pahāya …pe…

surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṁ sattānaṁ abhayaṁ deti averaṁ deti abyābajjhaṁ deti.

Aparimāṇānaṁ sattānaṁ abhayaṁ datvā averaṁ datvā abyābajjhaṁ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti.

Idaṁ, bhikkhave, pañcamaṁ dānaṁ mahādānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī”ti.

Attheva suttantoti?

Āmantā.

Tena hi cetasiko dhammo dānanti.

Na vattabbaṁ—

“deyyadhammo dānan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idhekacco annaṁ deti, pānaṁ deti, vatthaṁ deti, yānaṁ deti, mālaṁ deti, gandhaṁ deti, vilepanaṁ deti, seyyaṁ deti, āvasathaṁ deti, padīpeyyaṁ detī”ti.

Attheva suttantoti?

Āmantā.

Tena hi deyyadhammo dānanti.

Deyyadhammo dānanti?

Āmantā.

Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaṁ vattabbe …pe…

dānaṁ iṭṭhaphalaṁ vuttaṁ bhagavatā, cīvaraṁ dānanti?

Āmantā.

Cīvaraṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Na hevaṁ vattabbe …pe…

dānaṁ iṭṭhaphalaṁ vuttaṁ bhagavatā, piṇḍapāto dānaṁ …

senāsanaṁ dānaṁ …

gilānapaccayabhesajjaparikkhāro dānanti?

Āmantā.

Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaṁ vattabbe …pe…

tena hi na vattabbaṁ—

“deyyadhammo dānan”ti.

Dānakathā niṭṭhitā.