abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Paribhogamayapuññakathā

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṁ vaḍḍhati, saddhā vaḍḍhati, vīriyaṁ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti?

Na hevaṁ vattabbe …pe….

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṁ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti?

Na hevaṁ vattabbe …pe….

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Dāyako dānaṁ datvā na samannāharati, hoti puññanti?

Āmantā.

Anāvaṭṭentassa hoti …

anābhogassa hoti …

asamannāharantassa hoti …

amanasikarontassa hoti …

acetayantassa hoti …

apatthayantassa hoti … appaṇidahantassa hotīti?

Na hevaṁ vattabbe …pe…

nanu āvaṭṭentassa hoti …

ābhogassa hoti …

samannāharantassa hoti …

manasikarontassa hoti …

cetayantassa hoti …

patthayantassa hoti … paṇidahantassa hotīti?

Āmantā.

Hañci āvaṭṭentassa hoti …

ābhogassa hoti …

samannāharantassa hoti …

manasikarontassa hoti …

cetayantassa hoti …

patthayantassa hoti … paṇidahantassa hoti, no ca vata re vattabbe—

“paribhogamayaṁ puññaṁ vaḍḍhatī”ti.

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Dāyako dānaṁ datvā kāmavitakkaṁ vitakketi, byāpādavitakkaṁ vitakketi, vihiṁsāvitakkaṁ vitakketi, hoti puññanti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe…

kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ.

Orimañca, bhikkhave, tīraṁ samuddassa pārimañca tīraṁ—

idaṁ dutiyaṁ suvidūravidūraṁ.

Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti—

idaṁ tatiyaṁ suvidūravidūraṁ.

Satañca, bhikkhave, dhammo asatañca dhammo—

idaṁ catutthaṁ suvidūravidūraṁ.

Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

Nabhañca dūre pathavī ca dūre,

Pāraṁ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti;

Tato have dūrataraṁ vadanti,

Satañca dhammaṁ asatañca dhammaṁ.

Abyāyiko hoti sataṁ samāgamo,

Yāvampi tiṭṭheyya tatheva hoti;

Khippañhi veti asataṁ samāgamo,

Tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantī”ti.

Na vattabbaṁ—

“paribhogamayaṁ puññaṁ vaḍḍhatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Ārāmaropā vanaropā,

ye janā setukārakā;

Papañca udapānañca,

ye dadanti upassayaṁ.

Tesaṁ divā ca ratto ca,

sadā puññaṁ pavaḍḍhati;

Dhammaṭṭhā sīlasampannā,

te janā saggagāmino”ti.

Attheva suttantoti?

Āmantā.

Tena hi paribhogamayaṁ puññaṁ vaḍḍhatīti.

Na vattabbaṁ—

“paribhogamayaṁ puññaṁ vaḍḍhatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.

Katame cattāro?

Yassa, bhikkhave, bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Yassa, bhikkhave, bhikkhu piṇḍapātaṁ paribhuñjamāno …pe…

senāsanaṁ paribhuñjamāno …pe…

gilānapaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattantī”ti.

Attheva suttantoti?

Āmantā.

Tena hi paribhogamayaṁ puññaṁ vaḍḍhatīti.

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Dāyako dānaṁ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññanti?

Āmantā.

Hañci dāyako dānaṁ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṁ;

no ca vata re vattabbe—

“paribhogamayaṁ puññaṁ vaḍḍhatī”ti.

Paribhogamayaṁ puññaṁ vaḍḍhatīti?

Āmantā.

Dāyako dānaṁ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṁ vā vahati, appiyā vā dāyādā haranti, hoti puññanti?

Āmantā.

Hañci dāyako dānaṁ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṁ vā vahati, appiyā vā dāyādā haranti, hoti puññaṁ;

no ca vata re vattabbe—

“paribhogamayaṁ puññaṁ vaḍḍhatī”ti.

Paribhogamayapuññakathā niṭṭhitā.