abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Vipākovipākadhammadhammotikathā

Vipāko vipākadhammadhammoti?

Āmantā.

Tassa vipāko vipākadhammadhammoti?

Na hevaṁ vattabbe …pe…

tassa vipāko vipākadhammadhammoti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭupacchedo natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Vipāko vipākadhammadhammoti?

Āmantā.

Vipākoti vā vipākadhammadhammoti vā vipākadhammadhammoti vā vipākoti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Vipāko vipākadhammadhammoti?

Āmantā.

Vipāko ca vipākadhammadhammo ca vipākadhammadhammo ca vipāko ca sahagatā sahajātā saṁsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti?

Na hevaṁ vattabbe …pe….

Vipāko vipākadhammadhammoti?

Āmantā.

Taññeva akusalaṁ so akusalassa vipāko, taññeva kusalaṁ so kusalassa vipākoti?

Na hevaṁ vattabbe …pe….

Vipāko vipākadhammadhammoti?

Āmantā.

Yeneva cittena pāṇaṁ hanati teneva cittena niraye paccati, yeneva cittena dānaṁ deti teneva cittena sagge modatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“vipāko vipākadhammadhammo”ti?

Āmantā.

Nanu vipākā cattāro khandhā arūpino aññamaññapaccayāti?

Āmantā.

Hañci vipākā cattāro khandhā arūpino aññamaññapaccayā, tena vata re vattabbe—

“vipāko vipākadhammadhammo”ti.

Vipāko vipākadhammadhammotikathā niṭṭhitā.

Sattamo vaggo.

Tassuddānaṁ

Saṅgaho, sampayutto, cetasiko dhammo, cetasikaṁ dānaṁ, paribhogamayaṁ puññaṁ vaḍḍhati, ito dinnena tattha yāpenti, pathavī kammavipāko, jarāmaraṇaṁ vipāko, natthi ariyadhammavipāko, vipāko vipākadhammadhammoti.