abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Kāmakathā

Pañcevāyatanā kāmāti?

Āmantā.

Nanu atthi tappaṭisaṁyutto chandoti?

Āmantā.

Hañci atthi tappaṭisaṁyutto chando, no ca vata re vattabbe—

“pañcevāyatanā kāmā”ti.

Nanu atthi tappaṭisaṁyutto rāgo tappaṭisaṁyutto chando tappaṭisaṁyutto chandarāgo tappaṭisaṁyutto saṅkappo tappaṭisaṁyutto rāgo tappaṭisaṁyutto saṅkapparāgo tappaṭisaṁyuttā pīti tappaṭisaṁyuttaṁ somanassaṁ tappaṭisaṁyuttaṁ pītisomanassanti?

Āmantā.

Hañci atthi tappaṭisaṁyuttaṁ pītisomanassaṁ, no ca vata re vattabbe—

“pañcevāyatanā kāmā”ti.

Na vattabbaṁ—

“pañcevāyatanā kāmā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Cakkhuviññeyyā rūpā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā”ti.

Attheva suttantoti?

Āmantā.

Tena hi pañcevāyatanā kāmāti.

Pañcevāyatanā kāmāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Cakkhuviññeyyā rūpā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā.

Api ca, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccan”ti—

“Saṅkapparāgo purisassa kāmo,

Na te kāmā yāni citrāni loke;

Saṅkapparāgo purisassa kāmo,

Tiṭṭhanti citrāni tatheva loke;

Athettha dhīrā vinayanti chandan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“pañcevāyatanā kāmā”ti.

Kāmakathā niṭṭhitā.