abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Rūpadhātuyāāyatanakathā

Atthi saḷāyataniko attabhāvo rūpadhātuyāti?

Āmantā.

Atthi tattha ghānāyatananti?

Āmantā.

Atthi tattha gandhāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha jivhāyatananti?

Āmantā.

Atthi tattha rasāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha kāyāyatananti?

Āmantā.

Atthi tattha phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Natthi tattha gandhāyatananti?

Āmantā.

Natthi tattha ghānāyatananti?

Na hevaṁ vattabbe …pe…

natthi tattha rasāyatananti?

Āmantā.

Natthi tattha jivhāyatananti?

Na hevaṁ vattabbe …pe…

natthi tattha phoṭṭhabbāyatananti?

Āmantā.

Natthi tattha kāyāyatananti?

Na hevaṁ vattabbe …pe….

Atthi tattha cakkhāyatanaṁ, atthi rūpāyatananti?

Āmantā.

Atthi tattha ghānāyatanaṁ, atthi gandhāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha cakkhāyatanaṁ, atthi rūpāyatananti?

Āmantā.

Atthi tattha jivhāyatanaṁ, atthi rasāyatanaṁ …pe…

atthi tattha kāyāyatanaṁ, atthi phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha sotāyatanaṁ, atthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ, atthi dhammāyatananti?

Āmantā.

Atthi tattha ghānāyatanaṁ, atthi gandhāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha manāyatanaṁ, atthi dhammāyatananti?

Āmantā.

Atthi tattha jivhāyatanaṁ, atthi rasāyatananti …pe…

atthi tattha kāyāyatanaṁ, atthi phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Atthi tattha ghānāyatanaṁ, natthi gandhāyatananti?

Āmantā.

Atthi tattha cakkhāyatanaṁ, natthi rūpāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha ghānāyatanaṁ, natthi gandhāyatananti?

Āmantā.

Atthi tattha sotāyatanaṁ, natthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ, natthi dhammāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha jivhāyatanaṁ, natthi rasāyatanaṁ …pe…

atthi tattha kāyāyatanaṁ, natthi phoṭṭhabbāyatananti?

Āmantā.

Atthi tattha cakkhāyatanaṁ, natthi rūpāyatananti?

Na hevaṁ vattabbe …pe…

atthi tattha kāyāyatanaṁ, natthi phoṭṭhabbāyatananti?

Āmantā.

Atthi tattha sotāyatanaṁ, natthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ, natthi dhammāyatananti?

Na hevaṁ vattabbe …pe….

Atthi tattha cakkhāyatanaṁ atthi rūpāyatanaṁ, tena cakkhunā taṁ rūpaṁ passatīti?

Āmantā.

Atthi tattha ghānāyatanaṁ atthi gandhāyatanaṁ, tena ghānena taṁ gandhaṁ ghāyatīti?

Na hevaṁ vattabbe …pe…

atthi tattha cakkhāyatanaṁ atthi rūpāyatanaṁ, tena cakkhunā taṁ rūpaṁ passatīti?

Āmantā.

Atthi tattha jivhāyatanaṁ atthi rasāyatanaṁ, tāya jivhāya taṁ rasaṁ sāyati …pe…

atthi tattha kāyāyatanaṁ atthi phoṭṭhabbāyatanaṁ, tena kāyena taṁ phoṭṭhabbaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Atthi tattha sotāyatanaṁ atthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ atthi dhammāyatanaṁ, tena manena taṁ dhammaṁ vijānātīti?

Āmantā.

Atthi tattha ghānāyatanaṁ atthi gandhāyatanaṁ, tena ghānena taṁ gandhaṁ ghāyatīti?

Na hevaṁ vattabbe …pe…

atthi tattha manāyatanaṁ atthi dhammāyatanaṁ, tena manena taṁ dhammaṁ vijānātīti?

Āmantā.

Atthi tattha jivhāyatanaṁ atthi rasāyatanaṁ …pe…

atthi tattha kāyāyatanaṁ atthi phoṭṭhabbāyatanaṁ, tena kāyena taṁ phoṭṭhabbaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Atthi tattha ghānāyatanaṁ atthi gandhāyatanaṁ, na ca tena ghānena taṁ gandhaṁ ghāyatīti?

Āmantā.

Atthi tattha cakkhāyatanaṁ atthi rūpāyatanaṁ, na ca tena cakkhunā taṁ rūpaṁ passatīti?

Na hevaṁ vattabbe …pe…

atthi tattha ghānāyatanaṁ atthi gandhāyatanaṁ, na ca tena ghānena taṁ gandhaṁ ghāyatīti?

Āmantā.

Atthi tattha sotāyatanaṁ atthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ atthi dhammāyatanaṁ, na ca tena manena taṁ dhammaṁ vijānātīti?

Na hevaṁ vattabbe …pe….

Atthi tattha jivhāyatanaṁ atthi rasāyatanaṁ …pe…

atthi tattha kāyāyatanaṁ atthi phoṭṭhabbāyatanaṁ, na ca tena kāyena taṁ phoṭṭhabbaṁ phusatīti?

Āmantā.

Atthi tattha sotāyatanaṁ atthi saddāyatanaṁ …pe…

atthi tattha manāyatanaṁ atthi dhammāyatanaṁ, na ca tena manena taṁ dhammaṁ vijānātīti?

Na hevaṁ vattabbe …pe…

Atthi tattha ghānāyatanaṁ atthi gandhāyatanaṁ, tena ghānena taṁ gandhaṁ ghāyatīti?

Āmantā.

Atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandhoti?

Na hevaṁ vattabbe …pe….

Atthi tattha jivhāyatanaṁ atthi rasāyatanaṁ, tāya jivhāya taṁ rasaṁ sāyatīti?

Āmantā.

Atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇiyaṁ khāriyaṁ lambilaṁ kasāvo sādu asādūti?

Na hevaṁ vattabbe …pe….

Atthi tattha kāyāyatanaṁ atthi phoṭṭhabbāyatanaṁ, tena kāyena taṁ phoṭṭhabbaṁ phusatīti?

Āmantā.

Atthi tattha kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“saḷāyataniko attabhāvo rūpadhātuyā”ti?

Āmantā.

Nanu atthi tattha ghānanimittaṁ jivhānimittaṁ kāyanimittanti?

Āmantā.

Hañci atthi tattha ghānanimittaṁ jivhānimittaṁ kāyanimittaṁ, tena vata re vattabbe—

“saḷāyataniko attabhāvo rūpadhātuyā”ti.

Rūpadhātuyā āyatanakathā niṭṭhitā.