abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Rūpaṅkammantikathā

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti, no ca vata re vattabbe—

“kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalan”ti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalanti?

Āmantā.

Yaṁ kiñci kusalena cittena samuṭṭhitaṁ rūpaṁ sabbaṁ taṁ kusalanti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ kusalanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu kusalāti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ abyākatanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu abyākatāti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ kusalanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu anārammaṇā kusalāti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ abyākatanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu anārammaṇā abyākatāti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ phassavippayuttaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ phassavippayuttaṁ kusalanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ phassavippayuttaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu phassavippayuttā kusalāti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ phassavippayuttaṁ abyākatanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu phassavippayuttā abyākatāti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ phassavippayuttaṁ kusalanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ kusalanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu anārammaṇā phassavippayuttā kusalāti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu anārammaṇā phassavippayuttā abyākatāti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi;

no ca vata re vattabbe—

“kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalan”ti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Kusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Kusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ kusalanti?

Āmantā.

Yaṁ kiñci kusalena cittena samuṭṭhitaṁ rūpaṁ sabbaṁ taṁ kusalanti?

Na hevaṁ vattabbe …pe…

yathā kāyakammaṁ tathā vacīkammanti.

Akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi;

no ca vata re vattabbe—

“akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalan”ti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

rāgo …

doso …

moho …

māno …

diṭṭhi …

vicikicchā …

thinaṁ …

uddhaccaṁ …

ahirikaṁ …pe…

anottappaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

rāgo …

doso …

moho …

māno …

diṭṭhi …

vicikicchā …

thinaṁ …

uddhaccaṁ …

ahirikaṁ …pe…

anottappaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ kāyakammaṁ rūpaṁ akusalanti?

Āmantā.

Yaṁ kiñci akusalena cittena samuṭṭhitaṁ rūpaṁ sabbaṁ taṁ akusalanti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi;

no ca vata re vattabbe—

“akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalan”ti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

rāgo …

doso …

moho …

māno …

diṭṭhi …

vicikicchā …

thinaṁ …

uddhaccaṁ …

ahirikaṁ …pe…

anottappaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Akusalena cittena samuṭṭhitā vedanā …pe…

saññā …

cetanā …

rāgo …

doso …

moho …

māno …

diṭṭhi …

vicikicchā …

thinaṁ …

uddhaccaṁ …

ahirikaṁ …pe…

anottappaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalanti?

Āmantā.

Yaṁ kiñci akusalena cittena samuṭṭhitaṁ rūpaṁ sabbaṁ taṁ akusalanti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ akusalanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo akusaloti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ abyākatanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo abyākatoti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ akusalanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …pe…

rasāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo anārammaṇo akusaloti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ abyākatanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo anārammaṇo abyākatoti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ phassavippayuttaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ phassavippayuttaṁ akusalanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ phassavippayuttaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo phassavippayutto akusaloti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ phassavippayuttaṁ abyākatanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo anārammaṇo phassavippayutto abyākatoti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ phassavippayuttaṁ akusalanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ akusalanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo anārammaṇo phassavippayutto akusaloti?

Na hevaṁ vattabbe …pe….

Akusalena cittena samuṭṭhitaṁ rūpāyatanaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

akusalena cittena samuṭṭhitaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo anārammaṇo phassavippayutto abyākatoti?

Āmantā.

Akusalena cittena samuṭṭhitaṁ vacīkammaṁ rūpaṁ anārammaṇaṁ phassavippayuttaṁ abyākatanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“rūpaṁ kusalampi akusalampī”ti?

Āmantā.

Nanu kāyakammaṁ vacīkammaṁ kusalampi akusalampīti?

Āmantā.

Hañci kāyakammaṁ vacīkammaṁ kusalampi akusalampi, tena vata re vattabbe—

“rūpaṁ kusalampi akusalampī”ti.

Rūpaṁ kusalampi akusalampīti?

Āmantā.

Cakkhāyatanaṁ kusalampi akusalampīti?

Na hevaṁ vattabbe …pe…

rūpaṁ kusalampi akusalampīti?

Āmantā.

Sotāyatanaṁ …pe…

ghānāyatanaṁ …

jivhāyatanaṁ …

kāyāyatanaṁ …

rūpāyatanaṁ …

saddāyatanaṁ …

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

pathavīdhātu …

āpodhātu …

tejodhātu …pe…

vāyodhātu asuci assu lohitaṁ sedo kusalopi akusalopīti?

Na hevaṁ vattabbe …pe….

Kāyo rūpaṁ, kāyakammaṁ rūpanti?

Āmantā.

Mano rūpaṁ, manokammaṁ rūpanti?

Na hevaṁ vattabbe …pe…

mano arūpaṁ, manokammaṁ arūpanti?

Āmantā.

Kāyo arūpaṁ, kāyakammaṁ arūpanti?

Na hevaṁ vattabbe …pe….

Kāyo rūpanti, kāyakammaṁ rūpanti?

Āmantā.

Cakkhāyatanaṁ rūpanti, cakkhuviññāṇaṁ rūpanti?

Na hevaṁ vattabbe …pe…

kāyo rūpanti, kāyakammaṁ rūpanti?

Āmantā.

Sotāyatanaṁ rūpanti, sotaviññāṇaṁ rūpanti?

Na hevaṁ vattabbe …pe…

kāyo rūpanti, kāyakammaṁ rūpanti?

Āmantā.

Ghānāyatanaṁ rūpanti, ghānaviññāṇaṁ rūpanti?

Na hevaṁ vattabbe …pe…

kāyo rūpanti, kāyakammaṁ rūpanti?

Āmantā.

Jivhāyatanaṁ rūpanti, jivhāviññāṇaṁ rūpanti?

Na hevaṁ vattabbe …pe…

kāyo rūpanti, kāyakammaṁ rūpanti?

Āmantā.

Kāyāyatanaṁ rūpanti, kāyaviññāṇaṁ rūpanti?

Na hevaṁ vattabbe …pe….

Rūpaṁ kammanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cetanāhaṁ, bhikkhave, kammaṁ vadāmi;

cetayitvā kammaṁ karoti kāyena vācāya manasā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“rūpaṁ kamman”ti.

Rūpaṁ kammanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“kāye vā, ānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ;

vācāya vā, ānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ;

mane vā, ānanda, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“rūpaṁ kamman”ti.

Rūpaṁ kammanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tividhā, bhikkhave, kāyasañcetanā akusalaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākaṁ;

catubbidhā, bhikkhave, vacīsañcetanā akusalaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākaṁ;

tividhā, bhikkhave, manosañcetanā akusalaṁ manokammaṁ dukkhudrayaṁ dukkhavipākaṁ;

tividhā, bhikkhave, kāyasañcetanā kusalaṁ kāyakammaṁ sukhudrayaṁ sukhavipākaṁ;

catubbidhā, bhikkhave, vacīsañcetanā kusalaṁ vacīkammaṁ sukhudrayaṁ sukhavipākaṁ;

tividhā, bhikkhave, manosañcetanā kusalaṁ manokammaṁ sukhudrayaṁ sukhavipākan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“rūpaṁ kamman”ti.

Rūpaṁ kammanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sacāyaṁ, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa evaṁ puṭṭho evaṁ byākareyya—

‘sañcetaniyaṁ, āvuso pāṭaliputta, kammaṁ katvā kāyena vācāya manasā sukhavedaniyaṁ sukhaṁ so vedayati;

sañcetaniyaṁ, āvuso pāṭaliputta, kammaṁ katvā kāyena vācāya manasā dukkhavedaniyaṁ dukkhaṁ so vedayati;

sañcetaniyaṁ, āvuso pāṭaliputta, kammaṁ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṁ adukkhamasukhaṁ so vedayatī’ti, evaṁ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“rūpaṁ kamman”ti.

Rūpaṁ kammantikathā niṭṭhitā.