abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Kammahetukathā

Kammahetu arahā arahattā parihāyatīti?

Āmantā.

Kammahetu sotāpanno sotāpattiphalā parihāyatīti?

Na hevaṁ vattabbe …pe…

kammahetu arahā arahattā parihāyatīti?

Āmantā.

Kammahetu sakadāgāmī …pe…

anāgāmī anāgāmiphalā parihāyatīti?

Na hevaṁ vattabbe …pe….

Kammahetu sotāpanno sotāpattiphalā na parihāyatīti?

Āmantā.

Kammahetu arahā arahattā na parihāyatīti?

Na hevaṁ vattabbe …pe…

kammahetu sakadāgāmī …pe…

anāgāmī anāgāmiphalā na parihāyatīti?

Āmantā.

Kammahetu arahā arahattā na parihāyatīti?

Na hevaṁ vattabbe …pe….

Kammahetu arahā arahattā parihāyatīti?

Āmantā.

Pāṇātipātakammassa hetūti?

Na hevaṁ vattabbe …pe…

adinnādānakammassa hetu …pe…

kāmesumicchācārakammassa hetu …

musāvādakammassa hetu …

pisuṇavācākammassa hetu …

pharusavācākammassa hetu …

samphappalāpakammassa hetu …

mātughātakammassa hetu …

pitughātakammassa hetu …

arahantaghātakammassa hetu …

ruhiruppādakammassa hetu …pe…

saṅghabhedakammassa hetūti?

Na hevaṁ vattabbe …pe….

Katamassa kammassa hetūti?

Handa hi arahantānaṁ abbhācikkhatīti.

Arahantānaṁ abbhācikkhanakammassa hetu arahā arahattā parihāyatīti?

Āmantā.

Ye keci arahantānaṁ abbhācikkhanti, sabbe te arahattaṁ sacchikarontīti?

Na hevaṁ vattabbe …pe….

Kammahetukathā niṭṭhitā.

Aṭṭhamo vaggo.

Tassuddānaṁ

Cha gatiyo, antarābhavo, pañceva kāmaguṇā kāmadhātu, pañceva āyatanā kāmā, rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, saḷāyataniko attabhāvo rūpadhātuyā, atthi rūpaṁ arūpesu, rūpaṁ kammaṁ, rūpaṁ jīvitaṁ, kammahetukā parihāyatīti.