abhidhamma » kv » kv9 » Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Amatārammaṇakathā

Amatārammaṇaṁ saṁyojananti?

Āmantā.

Amataṁ saṁyojaniyaṁ ganthaniyaṁ oghaniyaṁ yoganiyaṁ nīvaraṇiyaṁ parāmaṭṭhaṁ upādāniyaṁ saṅkilesiyanti?

Na hevaṁ vattabbe …pe…

nanu amataṁ asaṁyojaniyaṁ aganthaniyaṁ …pe… asaṅkilesiyanti?

Āmantā.

Hañci amataṁ asaṁyojaniyaṁ …pe… asaṅkilesiyaṁ, no ca vata re vattabbe—

“amatārammaṇaṁ saṁyojanan”ti.

Amataṁ ārabbha rāgo uppajjatīti?

Āmantā.

Amataṁ rāgaṭṭhāniyaṁ rajaniyaṁ kamaniyaṁ madaniyaṁ bandhaniyaṁ mucchaniyanti?

Na hevaṁ vattabbe …pe…

nanu amataṁ na rāgaṭṭhāniyaṁ na rajaniyaṁ na kamaniyaṁ na madaniyaṁ na bandhaniyaṁ na mucchaniyanti?

Āmantā.

Hañci amataṁ na rāgaṭṭhāniyaṁ na rajaniyaṁ na kamaniyaṁ na madaniyaṁ na bandhaniyaṁ na mucchaniyaṁ, no ca vata re vattabbe—

“amataṁ ārabbha rāgo uppajjatī”ti.

Amataṁ ārabbha doso uppajjatīti?

Āmantā.

Amataṁ dosaṭṭhāniyaṁ kopaṭṭhāniyaṁ paṭighaṭṭhāniyanti?

Na hevaṁ vattabbe …pe…

nanu amataṁ na dosaṭṭhāniyaṁ na kopaṭṭhāniyaṁ na paṭighaṭṭhāniyanti?

Āmantā.

Hañci amataṁ na dosaṭṭhāniyaṁ na kopaṭṭhāniyaṁ na paṭighaṭṭhāniyaṁ, no ca vata re vattabbe—

“amataṁ ārabbha doso uppajjatī”ti.

Amataṁ ārabbha moho uppajjatīti?

Āmantā.

Amataṁ mohaṭṭhāniyaṁ aññāṇakaraṇaṁ acakkhukaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattaniyanti?

Na hevaṁ vattabbe …pe…

nanu amataṁ na mohaṭṭhāniyaṁ na aññāṇakaraṇaṁ na acakkhukaraṇaṁ paññābuddhiyaṁ avighātapakkhiyaṁ nibbānasaṁvattaniyanti?

Āmantā.

Hañci amataṁ na mohaṭṭhāniyaṁ na aññāṇakaraṇaṁ …pe…

nibbānasaṁvattaniyaṁ, no ca vata re vattabbe—

“amataṁ ārabbha moho uppajjatī”ti.

Rūpaṁ ārabbha saṁyojanā uppajjanti, rūpaṁ saṁyojaniyaṁ ganthaniyaṁ …pe… saṅkilesiyanti?

Āmantā.

Amataṁ ārabbha saṁyojanā uppajjanti, amataṁ saṁyojaniyaṁ …pe… saṅkilesiyanti?

Na hevaṁ vattabbe …pe….

Rūpaṁ ārabbha rāgo uppajjati, rūpaṁ rāgaṭṭhāniyaṁ rajaniyaṁ kamaniyaṁ madaniyaṁ bandhaniyaṁ mucchaniyanti?

Āmantā.

Amataṁ ārabbha rāgo uppajjati, amataṁ rāgaṭṭhāniyaṁ …pe… mucchaniyanti?

Na hevaṁ vattabbe …pe….

Rūpaṁ ārabbha doso uppajjati, rūpaṁ dosaṭṭhāniyaṁ kopaṭṭhāniyaṁ paṭighaṭṭhāniyanti?

Āmantā.

Amataṁ ārabbha doso uppajjati, amataṁ dosaṭṭhāniyaṁ kopaṭṭhāniyaṁ paṭighaṭṭhāniyanti?

Na hevaṁ vattabbe …pe….

Rūpaṁ ārabbha moho uppajjati, rūpaṁ mohaṭṭhāniyaṁ aññāṇakaraṇaṁ …pe… anibbānasaṁvattaniyanti?

Āmantā.

Amataṁ ārabbha moho uppajjati, amataṁ mohaṭṭhāniyaṁ aññāṇakaraṇaṁ …pe… anibbānasaṁvattaniyanti?

Na hevaṁ vattabbe …pe….

Amataṁ ārabbha saṁyojanā uppajjanti, amataṁ asaṁyojaniyaṁ aganthaniyaṁ anoghaniyaṁ ayoganiyaṁ anīvaraṇiyaṁ aparāmaṭṭhaṁ anupādāniyaṁ asaṅkilesiyanti?

Āmantā.

Rūpaṁ ārabbha saṁyojanā uppajjanti, rūpaṁ asaṁyojaniyaṁ aganthaniyaṁ …pe… asaṅkilesiyanti?

Na hevaṁ vattabbe …pe….

Amataṁ ārabbha rāgo uppajjati, amataṁ na rāgaṭṭhāniyaṁ na rajaniyaṁ na kamaniyaṁ na madaniyaṁ na bandhaniyaṁ na mucchaniyanti?

Āmantā.

Rūpaṁ ārabbha rāgo uppajjati, rūpaṁ na rāgaṭṭhāniyaṁ …pe…

na mucchaniyanti?

Na hevaṁ vattabbe …pe….

Amataṁ ārabbha doso uppajjati, amataṁ na dosaṭṭhāniyaṁ na kopaṭṭhāniyaṁ na paṭighaṭṭhāniyanti?

Āmantā.

Rūpaṁ ārabbha doso uppajjati, rūpaṁ na dosaṭṭhāniyaṁ na kopaṭṭhāniyaṁ na paṭighaṭṭhāniyanti?

Na hevaṁ vattabbe …pe….

Amataṁ ārabbha moho uppajjati, amataṁ na mohaṭṭhāniyaṁ na aññāṇakaraṇaṁ …pe… nibbānasaṁvattaniyanti?

Āmantā.

Rūpaṁ ārabbha moho uppajjati, rūpaṁ na mohaṭṭhāniyaṁ na aññāṇakaraṇaṁ …pe… nibbānasaṁvattaniyanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“amatārammaṇaṁ saṁyojanan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“nibbānaṁ nibbānato sañjānāti, nibbānaṁ nibbānato sañjānitvā nibbānaṁ maññati, nibbānasmiṁ maññati, nibbānato maññati, nibbānaṁ meti maññati, nibbānaṁ abhinandatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi amatārammaṇaṁ saṁyojananti.

Amatārammaṇakathā niṭṭhitā.