abhidhamma » kv » kv9 » Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Atītānāgatārammaṇakathā

Atītārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Nanu atītārammaṇanti?

Āmantā.

Hañci atītārammaṇaṁ, no ca vata re vattabbe—

“atītārammaṇaṁ cittaṁ anārammaṇan”ti.

Atītārammaṇaṁ cittaṁ anārammaṇanti micchā.

Hañci vā pana anārammaṇaṁ, no ca vata re vattabbe—

“atītārammaṇan”ti.

Anārammaṇaṁ atītārammaṇanti micchā.

Atītārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Nanu atītaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci atītaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“atītārammaṇaṁ cittaṁ anārammaṇan”ti.

Anāgatārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Nanu anāgatārammaṇanti?

Āmantā.

Hañci anāgatārammaṇaṁ, no ca vata re vattabbe—

“anāgatārammaṇaṁ cittaṁ anārammaṇan”ti.

Anāgatārammaṇaṁ cittaṁ anārammaṇanti micchā.

Hañci vā pana anārammaṇaṁ, no ca vata re vattabbe—

“anāgatārammaṇan”ti.

Anārammaṇaṁ anāgatārammaṇanti micchā.

Anāgatārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Nanu anāgataṁ ārabbha atthi āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anāgataṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“anāgatārammaṇaṁ cittaṁ anārammaṇan”ti.

Paccuppannaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, paccuppannārammaṇaṁ cittaṁ sārammaṇanti?

Āmantā.

Atītaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, atītārammaṇaṁ cittaṁ sārammaṇanti?

Na hevaṁ vattabbe …pe…

paccuppannaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, paccuppannārammaṇaṁ cittaṁ sārammaṇanti?

Āmantā.

Anāgataṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, anāgatārammaṇaṁ cittaṁ sārammaṇanti?

Na hevaṁ vattabbe …pe….

Atītaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, atītārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Paccuppannaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, paccuppannārammaṇaṁ cittaṁ anārammaṇanti?

Na hevaṁ vattabbe …pe….

Anāgataṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, anāgatārammaṇaṁ cittaṁ anārammaṇanti?

Āmantā.

Paccuppannaṁ ārabbha atthi āvaṭṭanā …pe… paṇidhi, paccuppannārammaṇaṁ cittaṁ anārammaṇanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“atītānāgatārammaṇaṁ cittaṁ anārammaṇan”ti?

Āmantā.

Nanu atītānāgataṁ natthīti?

Āmantā.

Hañci atītānāgataṁ natthi, tena vata re vattabbe—

“atītānāgatārammaṇaṁ cittaṁ anārammaṇan”ti …pe….

Atītānāgatārammaṇakathā niṭṭhitā.