abhidhamma » kv » kv9 » Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Atītānāgatasamannāgatakathā

Atītena samannāgatoti?

Āmantā.

Nanu atītaṁ niruddhaṁ vigataṁ vipariṇataṁ atthaṅgataṁ abbhatthaṅgatanti?

Āmantā.

Hañci atītaṁ niruddhaṁ vigataṁ vipariṇataṁ atthaṅgataṁ abbhatthaṅgataṁ, no ca vata re vattabbe—

“atītena samannāgato”ti.

Anāgatena samannāgatoti?

Āmantā.

Nanu anāgataṁ ajātaṁ abhūtaṁ asañjātaṁ anibbattaṁ anabhinibbattaṁ apātubhūtanti?

Āmantā.

Hañci anāgataṁ ajātaṁ abhūtaṁ asañjātaṁ anibbattaṁ anabhinibbattaṁ apātubhūtaṁ, no ca vata re vattabbe—

“anāgatena samannāgato”ti.

Atītena rūpakkhandhena samannāgato, anāgatena rūpakkhandhena samannāgato, paccuppannena rūpakkhandhena samannāgatoti?

Āmantā.

Tīhi rūpakkhandhehi samannāgatoti?

Na hevaṁ vattabbe …pe…

atītehi pañcahi khandhehi samannāgato, anāgatehi pañcahi khandhehi samannāgato, paccuppannehi pañcahi khandhehi samannāgatoti?

Āmantā.

Pannarasahi khandhehi samannāgatoti?

Na hevaṁ vattabbe …pe….

Atītena cakkhāyatanena samannāgato, anāgatena cakkhāyatanena samannāgato, paccuppannena cakkhāyatanena samannāgatoti?

Āmantā.

Tīhi cakkhāyatanehi samannāgatoti?

Na hevaṁ vattabbe …pe…

atītehi dvādasahi āyatanehi samannāgato, anāgatehi dvādasahi āyatanehi samannāgato, paccuppannehi dvādasahi āyatanehi samannāgatoti?

Āmantā.

Chattiṁsāyatanehi samannāgatoti?

Na hevaṁ vattabbe …pe…

Atītāya cakkhudhātuyā samannāgato, anāgatāya cakkhudhātuyā samannāgato, paccuppannāya cakkhudhātuyā samannāgatoti?

Āmantā.

Tīhi cakkhudhātūhi samannāgatoti?

Na hevaṁ vattabbe …pe…

atītāhi aṭṭhārasahi dhātūhi samannāgato, anāgatāhi aṭṭhārasahi dhātūhi samannāgato, paccuppannāhi aṭṭhārasahi dhātūhi samannāgatoti?

Āmantā.

Catupaññāsadhātūhi samannāgatoti?

Na hevaṁ vattabbe …pe….

Atītena cakkhundriyena samannāgato, anāgatena cakkhundriyena samannāgato, paccuppannena cakkhundriyena samannāgatoti?

Āmantā.

Tīhi cakkhundriyehi samannāgatoti?

Na hevaṁ vattabbe …pe…

atītehi bāvīsatindriyehi samannāgato, anāgatehi bāvīsatindriyehi samannāgato, paccuppannehi bāvīsatindriyehi samannāgatoti?

Āmantā.

Chasaṭṭhindriyehi samannāgatoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“atītānāgatehi samannāgato”ti?

Āmantā.

Nanu atthi aṭṭhavimokkhajhāyī catunnaṁ jhānānaṁ nikāmalābhī navannaṁ anupubbavihārasamāpattīnaṁ lābhīti?

Āmantā.

Hañci atthi aṭṭhavimokkhajhāyī catunnaṁ jhānānaṁ nikāmalābhī navannaṁ anupubbavihārasamāpattīnaṁ lābhī, tena vata re vattabbe—

“atītānāgatehi samannāgato”ti.

Atītānāgatapaccuppannakathā niṭṭhitā.

Navamo vaggo.

Tassuddānaṁ

Ānisaṁsadassāvissa saṁyojanānaṁ pahānaṁ, amatārammaṇaṁ saṁyojanaṁ, rūpaṁ sārammaṇaṁ, anusayā anārammaṇā, evamevaṁ ñāṇaṁ, atītānāgatārammaṇaṁ cittaṁ, sabbaṁ cittaṁ vitakkānupatitaṁ, sabbaso vitakkayato vicārayato vitakkavipphāro saddo, na yathācittassa vācā, tatheva kāyakammaṁ atītānāgatehi samannāgatoti.