abhidhamma » kv » kv10 » Kathāvatthu

Mahāpaṇṇāsaka

Dasamavagga

Pañcaviññāṇasamaṅgissamaggakathā

Pañcaviññāṇasamaṅgissa atthi maggabhāvanāti?

Āmantā.

Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti?

Āmantā.

Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe—

“pañcaviññāṇasamaṅgissa atthi maggabhāvanā”ti.

Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṁ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṁ acarimaṁ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti?

Āmantā.

Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe—

“pañcaviññāṇasamaṅgissa atthi maggabhāvanā”ti.

Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti?

Āmantā.

Cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti?

Na hevaṁ vattabbe …pe…

cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇan”ti.

Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti?

Āmantā.

Cakkhuviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti?

Āmantā.

Cakkhuviññāṇaṁ phassaṁ ārabbha …

vedanaṁ ārabbha …

saññaṁ ārabbha …

cetanaṁ ārabbha …

cittaṁ ārabbha …

cakkhuṁ ārabbha …pe…

kāyaṁ ārabbha …pe…

saddaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe….

Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṁ phassaṁ ārabbha …

vedanaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṁ phassaṁ ārabbha …

vedanaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“pañcaviññāṇasamaṅgissa atthi maggabhāvanā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī …pe…

sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī”ti.

Attheva suttantoti?

Āmantā.

Tena hi pañcaviññāṇasamaṅgissa atthi maggabhāvanāti.

Pañcaviññāṇasamaṅgissa maggakathā niṭṭhitā.