abhidhamma » kv » kv10 » Kathāvatthu

Mahāpaṇṇāsaka

Dasamavagga

Samādānahetukathā

Samādānahetukaṁ sīlaṁ vaḍḍhatīti?

Āmantā.

Samādānahetuko phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṁ vaḍḍhati, saddhā vaḍḍhati, vīriyaṁ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti?

Na hevaṁ vattabbe …pe….

Samādānahetukaṁ sīlaṁ vaḍḍhatīti?

Āmantā.

Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṁ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti?

Na hevaṁ vattabbe …pe….

Samādānahetukaṁ sīlaṁ vaḍḍhatīti?

Āmantā.

Sīlaṁ samādiyitvā kāmavitakkaṁ vitakkentassa byāpādavitakkaṁ vitakkentassa vihiṁsāvitakkaṁ vitakkentassa sīlaṁ vaḍḍhatīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe… dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe… dvinnaṁ phassānaṁ …pe… dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantī”ti.

Na vattabbaṁ—

“samādānahetukaṁ sīlaṁ vaḍḍhatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“ārāmaropā vanaropā …pe…

dhammaṭṭhā sīlasampannā te janā saggagāmino”ti.

Attheva suttantoti?

Āmantā.

Tena hi samādānahetukaṁ sīlaṁ vaḍḍhatīti.

Samādānahetukathā niṭṭhitā.