abhidhamma » kv » kv10 » Kathāvatthu

Mahāpaṇṇāsaka

Dasamavagga

Aviññattidussilyantikathā

Aviññatti dussilyanti?

Āmantā.

Pāṇātipātoti?

Na hevaṁ vattabbe …pe…

adinnādānanti?

Na hevaṁ vattabbe …pe…

kāmesumicchācāroti?

Na hevaṁ vattabbe …pe…

musāvādoti?

Na hevaṁ vattabbe …pe…

surāmerayamajjapamādaṭṭhānanti?

Na hevaṁ vattabbe …pe….

Pāpakammaṁ samādiyitvā dānaṁ dadantassa puññañca apuññañca ubho vaḍḍhantīti?

Na hevaṁ vattabbe …pe…

puññañca apuññañca ubho vaḍḍhantīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantī”ti …pe….

Na vattabbaṁ—

“aviññatti dussilyan”ti?

Āmantā.

Nanu pāpakammaṁ samādinno āsīti?

Āmantā.

Hañci pāpakammaṁ samādinno āsi, tena vata re vattabbe—

“aviññatti dussilyan”ti.

Aviññatti dussilyantikathā niṭṭhitā.

Dasamo vaggo.

Tassuddānaṁ

Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjanti, maggasamaṅgissa rūpaṁ maggo, pañcaviññāṇasamaṅgissa atthi maggabhāvanā, pañcaviññāṇā kusalāpi akusalāpi, pañcaviññāṇā sābhogā, maggasamaṅgī dvīhi sīlehi samannāgato, sīlaṁ acetasikaṁ, sīlaṁ na cittānuparivatti, samādānahetukaṁ sīlaṁ vaḍḍhatīti, viññattisīlaṁ aviññatti dussilyanti.

Dutiyo paṇṇāsako.

Tassuddānaṁ

Niyāmasaṅgahagatānisaṁsatā ca nirodhoti.