abhidhamma » kv » kv11 » Kathāvatthu

Anusayapaṇṇāsaka

Ekādasamavagga

Tissopianusayakathā

Anusayā abyākatāti?

Āmantā.

Vipākābyākatā kiriyābyākatā rūpaṁ nibbānaṁ cakkhāyatanaṁ …pe… phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo abyākatoti?

Āmantā.

Kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇaṁ akusalanti?

Āmantā.

Kāmarāgānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Paṭighānusayo abyākatoti?

Āmantā.

Paṭighaṁ paṭighapariyuṭṭhānaṁ paṭighasaṁyojanaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

paṭighaṁ paṭighapariyuṭṭhānaṁ paṭighasaṁyojanaṁ akusalanti?

Āmantā.

Paṭighānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Mānānusayo abyākatoti?

Āmantā.

Māno mānapariyuṭṭhānaṁ mānasaṁyojanaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

māno mānapariyuṭṭhānaṁ mānasaṁyojanaṁ akusalanti?

Āmantā.

Mānānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Diṭṭhānusayo abyākatoti?

Āmantā.

Diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṁ diṭṭhisaṁyojanaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṁ diṭṭhisaṁyojanaṁ akusalanti?

Āmantā.

Diṭṭhānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Vicikicchānusayo abyākatoti?

Āmantā.

Vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇaṁ akusalanti?

Āmantā.

Vicikicchānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Bhavarāgānusayo abyākatoti?

Āmantā.

Bhavarāgo bhavarāgapariyuṭṭhānaṁ bhavarāgasaṁyojanaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

bhavarāgo bhavarāgapariyuṭṭhānaṁ bhavarāgasaṁyojanaṁ akusalanti?

Āmantā.

Bhavarāgānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Avijjānusayo abyākatoti?

Āmantā.

Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇaṁ abyākatanti?

Na hevaṁ vattabbe …pe…

avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇaṁ akusalanti?

Āmantā.

Avijjānusayo akusaloti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anusayā abyākatā”ti?

Āmantā.

Puthujjano kusalābyākate citte vattamāne “sānusayo”ti vattabboti?

Āmantā.

Kusalākusalā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe…

tena hi anusayā abyākatāti.

Puthujjano kusalābyākate citte vattamāne “sarāgo”ti vattabboti?

Āmantā.

Kusalākusalā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe…

tena hi rāgo abyākatoti.

Anusayā ahetukāti?

Āmantā.

Rūpaṁ nibbānaṁ cakkhāyatanaṁ …pe… phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo ahetukoti?

Āmantā.

Kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmacchandanīvaraṇaṁ ahetukanti?

Na hevaṁ vattabbe …pe…

kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇaṁ sahetukanti?

Āmantā.

Kāmarāgānusayo sahetukoti?

Na hevaṁ vattabbe …pe…

paṭighānusayo …pe…

mānānusayo …

diṭṭhānusayo …

vicikicchānusayo …

bhavarāgānusayo …

avijjānusayo ahetukoti?

Āmantā.

Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇaṁ ahetukanti?

Na hevaṁ vattabbe …pe…

avijjā avijjogho …pe…

avijjānīvaraṇaṁ sahetukanti?

Āmantā.

Avijjānusayo sahetukoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anusayā ahetukā”ti?

Āmantā.

Puthujjano kusalābyākate citte vattamāne “sānusayo”ti vattabboti?

Āmantā.

Anusayā tena hetunā sahetukāti?

Na hevaṁ vattabbe …pe…

tena hi anusayā ahetukāti.

Puthujjano kusalābyākate citte vattamāne “sarāgo”ti vattabboti?

Āmantā.

Rāgo tena hetunā sahetukoti?

Na hevaṁ vattabbe …pe…

tena hi rāgo ahetukoti.

Anusayā cittavippayuttāti?

Āmantā.

Rūpaṁ nibbānaṁ cakkhāyatanaṁ …pe… phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo cittavippayuttoti?

Āmantā.

Kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇaṁ cittavippayuttanti?

Na hevaṁ vattabbe …pe…

kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇaṁ cittasampayuttanti?

Āmantā.

Kāmarāgānusayo cittasampayuttoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo cittavippayuttoti?

Āmantā.

Katamakkhandhapariyāpannoti?

Saṅkhārakkhandhapariyāpannoti.

Saṅkhārakkhandho cittavippayuttoti?

Na hevaṁ vattabbe.

Saṅkhārakkhandho cittavippayuttoti?

Āmantā.

Vedanākkhandho saññākkhandho cittavippayuttoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti?

Āmantā.

Kāmarāgo saṅkhārakkhandhapariyāpanno cittavippayuttoti?

Na hevaṁ vattabbe …pe…

kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti?

Āmantā.

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti?

Āmantā.

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Na hevaṁ vattabbe …pe….

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Āmantā.

Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Na hevaṁ vattabbe …pe….

Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo cittavippayuttoti?

Āmantā.

Avijjā avijjogho avijjāyogo avijjānīvaraṇaṁ cittavippayuttanti?

Na hevaṁ vattabbe …pe…

avijjā avijjogho avijjāyogo avijjānīvaraṇaṁ cittasampayuttanti?

Āmantā.

Avijjānusayo cittasampayuttoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo cittavippayuttoti?

Āmantā.

Katamakkhandhapariyāpannoti?

Saṅkhārakkhandhapariyāpannoti.

Saṅkhārakkhandho cittavippayuttoti?

Na hevaṁ vattabbe.

Saṅkhārakkhandho cittavippayuttoti?

Āmantā.

Vedanākkhandho saññākkhandho cittavippayuttoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti?

Āmantā.

Avijjā saṅkhārakkhandhapariyāpannā cittavippayuttāti?

Na hevaṁ vattabbe …pe…

avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti?

Āmantā.

Avijjānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, avijjāsaṅkhārakkhandhapariyāpannā cittasampayuttāti?

Āmantā.

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Na hevaṁ vattabbe.

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Āmantā.

Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“anusayā cittavippayuttā”ti?

Āmantā.

Puthujjano kusalābyākate citte vattamāne “sānusayo”ti vattabboti?

Āmantā.

Anusayā tena cittena sampayuttāti?

Na hevaṁ vattabbe.

Tena hi anusayā cittavippayuttāti.

Puthujjano kusalābyākate citte vattamāne “sarāgo”ti vattabboti?

Āmantā.

Rāgo tena cittena sampayuttoti?

Na hevaṁ vattabbe.

Tena hi rāgo cittavippayuttoti.

Tissopi anusayakathā niṭṭhitā.