abhidhamma » kv » kv11 » Kathāvatthu

Anusayapaṇṇāsaka

Ekādasamavagga

Ñāṇakathā

Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṁ—

“ñāṇī”ti?

Āmantā.

Rāge vigate na vattabbaṁ—

“vītarāgo”ti?

Na hevaṁ vattabbe …pe…

aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṁ—

“ñāṇī”ti?

Āmantā.

Dose vigate …

mohe vigate …

kilese vigate na vattabbaṁ—

“nikkileso”ti?

Na hevaṁ vattabbe …pe….

Rāge vigate vattabbaṁ—

“vītarāgo”ti?

Āmantā.

Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṁ—

“ñāṇī”ti?

Na hevaṁ vattabbe …pe…

dose vigate …

mohe vigate …

kilese vigate vattabbaṁ—

“nikkileso”ti?

Āmantā.

Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṁ—

“ñāṇī”ti?

Na hevaṁ vattabbe …pe….

Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṁ—

“ñāṇī”ti?

Āmantā.

Atītena ñāṇena ñāṇī niruddhena vigatena paṭipassaddhena ñāṇena ñāṇīti?

Na hevaṁ vattabbe …pe….

Ñāṇakathā niṭṭhitā.