abhidhamma » kv » kv11 » Kathāvatthu

Mahāpaṇṇāsaka

Ekādasamavagga

Idaṁdukkhantikathā

“Idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Ayaṁ dukkhasamudayo”ti vācaṁ bhāsato “ayaṁ dukkhasamudayo”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

“idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Ayaṁ dukkhanirodho”ti vācaṁ bhāsato “ayaṁ dukkhanirodho”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

“idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Ayaṁ maggo”ti vācaṁ bhāsato “ayaṁ maggo”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Ayaṁ samudayo”ti vācaṁ bhāsato na ca “ayaṁ samudayo”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

“ayaṁ nirodho”ti …

“ayaṁ maggo”ti vācaṁ bhāsato na ca “ayaṁ maggo”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Rūpaṁ aniccan”ti vācaṁ bhāsato “rūpaṁ aniccan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

“idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

Vedanā …

saññā …

saṅkhārā …

“viññāṇaṁ aniccan”ti vācaṁ bhāsato “viññāṇaṁ aniccan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Rūpaṁ anattā”ti vācaṁ bhāsato “rūpaṁ anattā”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

“idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

Vedanā …

saññā …

saṅkhārā …

“viññāṇaṁ anattā”ti vācaṁ bhāsato “viññāṇaṁ anattā”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Rūpaṁ aniccan”ti vācaṁ bhāsato na ca “rūpaṁ aniccan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

vedanā …

saññā …

saṅkhārā …

“viññāṇaṁ aniccan”ti vācaṁ bhāsato na ca “viññāṇaṁ aniccan”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Rūpaṁ anattā”ti vācaṁ bhāsato na ca “rūpaṁ anattā”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe…

vedanā …

saññā …

saṅkhārā …

“viññāṇaṁ anattā”ti vācaṁ bhāsato na ca “viññāṇaṁ anattā”ti ñāṇaṁ pavattatīti?

Āmantā.

“Idaṁ dukkhan”ti vācaṁ bhāsato na ca “dukkhan”ti ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

“Idaṁ dukkhan”ti vācaṁ bhāsato “idaṁ dukkhan”ti ñāṇaṁ pavattatīti?

Āmantā.

“I”ti ca “dan”ti ca “du”ti ca “khan”ti ca ñāṇaṁ pavattatīti?

Na hevaṁ vattabbe …pe….

Idaṁ dukkhantikathā niṭṭhitā.