abhidhamma » kv » kv11 » Kathāvatthu

Mahāpaṇṇāsaka

Ekādasamavagga

Samādhikathā

Cittasantati samādhīti?

Āmantā.

Atītā cittasantati samādhīti?

Na hevaṁ vattabbe …pe…

cittasantati samādhīti?

Āmantā.

Anāgatā cittasantati samādhīti?

Na hevaṁ vattabbe …pe…

cittasantati samādhīti?

Āmantā.

Nanu atītaṁ niruddhaṁ anāgataṁ ajātanti?

Āmantā.

Hañci atītaṁ niruddhaṁ anāgataṁ ajātaṁ, no ca vata re vattabbe—

“cittasantati samādhī”ti.

Ekacittakkhaṇiko samādhīti?

Āmantā.

Cakkhuviññāṇasamaṅgī samāpannoti?

Na hevaṁ vattabbe …pe…

sotaviññāṇasamaṅgī …pe…

ghānaviññāṇasamaṅgī …

jivhāviññāṇasamaṅgī …

kāyaviññāṇasamaṅgī …pe…

akusalacittasamaṅgī …pe…

rāgasahagatacittasamaṅgī …pe…

dosasahagatacittasamaṅgī …pe…

mohasahagatacittasamaṅgī …pe…

anottappasahagatacittasamaṅgī samāpannoti?

Na hevaṁ vattabbe …pe….

Cittasantati samādhīti?

Āmantā.

Akusalacittasantati samādhīti?

Na hevaṁ vattabbe …pe…

rāgasahagatā …pe…

dosasahagatā …pe…

mohasahagatā …pe…

anottappasahagatā cittasantati samādhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“cittasantati samādhī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“ahaṁ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṁ, satta rattindivāni ekantasukhaṁ paṭisaṁvedī viharitun”ti.

Attheva suttantoti?

Āmantā.

Tena hi cittasantati samādhīti.

Samādhikathā niṭṭhitā.