abhidhamma » kv » kv12 » Kathāvatthu

Mahāpaṇṇāsaka

Dvādasamavagga

Kammakathā

Sabbaṁ kammaṁ savipākanti?

Āmantā.

Sabbā cetanā savipākāti?

Na hevaṁ vattabbe …pe…

sabbā cetanā savipākāti?

Āmantā.

Vipākābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe…

sabbā cetanā savipākāti?

Āmantā.

Kiriyābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe….

Sabbā cetanā savipākāti?

Āmantā.

Kāmāvacarā vipākābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe…

sabbā cetanā savipākāti?

Āmantā.

Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe….

Sabbā cetanā savipākāti?

Āmantā.

Kāmāvacarā kiriyābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe…

sabbā cetanā savipākāti?

Āmantā.

Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti?

Na hevaṁ vattabbe …pe….

Vipākābyākatā cetanā avipākāti?

Āmantā.

Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe—

“sabbā cetanā savipākā”ti.

Kiriyābyākatā cetanā avipākāti?

Āmantā.

Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe—

“sabbā cetanā savipākā”ti.

Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti?

Āmantā.

Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe—

“sabbā cetanā savipākā”ti.

Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti?

Āmantā.

Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe—

“sabbā cetanā savipākā”ti.

Na vattabbaṁ—

“sabbaṁ kammaṁ savipākan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁviditvā byantibhāvaṁ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye”ti.

Attheva suttantoti?

Āmantā.

Tena hi sabbaṁ kammaṁ savipākanti.

Kammakathā niṭṭhitā.