abhidhamma » kv » kv12 » Kathāvatthu

Mahāpaṇṇāsaka

Dvādasamavagga

Sattakkhattuparamakathā

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Mātā jīvitā voropitā …

pitā jīvitā voropito …

arahā jīvitā voropito …

duṭṭhena cittena tathāgatassa lohitaṁ uppāditaṁ …

saṅgho bhinnoti?

Na hevaṁ vattabbe …pe….

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Abhabbo antarā dhammaṁ abhisametunti?

Na hevaṁ vattabbe …pe….

Abhabbo antarā dhammaṁ abhisametunti?

Āmantā.

Mātā jīvitā voropitā …

pitā jīvitā voropito …

arahā jīvitā voropito …

duṭṭhena cittena tathāgatassa lohitaṁ uppāditaṁ …

saṅgho bhinnoti?

Na hevaṁ vattabbe …pe….

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Atthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Na hevaṁ vattabbe …pe…

atthi te satipaṭṭhānā …pe…

sammappadhānā …

iddhipādā …

indriyā …

balā …

bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Na hevaṁ vattabbe …pe….

Natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Hañci natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe—

“sattakkhattuparamo puggalo sattakkhattuparamatāniyato”ti.

Natthi te satipaṭṭhānā …pe…

bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Hañci natthi te bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe—

“sattakkhattuparamo puggalo sattakkhattuparamatāniyato”ti.

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Sakadāgāminiyamenāti?

Na hevaṁ vattabbe …pe…

anāgāminiyamenāti?

Na hevaṁ vattabbe …pe…

arahattaniyamenāti?

Na hevaṁ vattabbe …pe….

Katamena niyamenāti?

Sotāpattiniyamenāti.

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti?

Āmantā.

Ye keci sotāpattiniyāmaṁ okkamanti, sabbe te sattakkhattuparamatāniyatāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sattakkhattuparamo puggalo sattakkhattuparamatāniyato”ti?

Āmantā.

Nanu so sattakkhattuparamoti?

Āmantā.

Hañci so sattakkhattuparamo, tena vata re vattabbe—

“sattakkhattuparamo puggalo sattakkhattuparamatāniyato”ti.

Sattakkhattuparamakathā niṭṭhitā.