abhidhamma » kv » kv12 » Kathāvatthu

Mahāpaṇṇāsaka

Dvādasamavagga

Jīvitāvoropanakathā

Diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyāti?

Āmantā.

Diṭṭhisampanno puggalo sañcicca mātaraṁ jīvitā voropeyya …pe…

pitaraṁ jīvitā voropeyya …pe…

arahantaṁ jīvitā voropeyya …pe…

duṭṭhena cittena tathāgatassa lohitaṁ uppādeyya …pe…

saṅghaṁ bhindeyyāti?

Na hevaṁ vattabbe …pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyāti?

Āmantā.

Diṭṭhisampanno puggalo satthari agāravoti?

Na hevaṁ vattabbe …pe…

dhamme …pe…

saṅghe …pe…

sikkhāya agāravoti?

Na hevaṁ vattabbe …pe….

Nanu diṭṭhisampanno puggalo satthari sagāravoti?

Āmantā.

Hañci diṭṭhisampanno puggalo satthari sagāravo, no ca vata re vattabbe—

“diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyā”ti.

Nanu diṭṭhisampanno puggalo dhamme …pe…

saṅghe …pe…

sikkhāya sagāravoti?

Āmantā.

Hañci diṭṭhisampanno puggalo sikkhāya sagāravo, no ca vata re vattabbe—

“diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyā”ti.

Diṭṭhisampanno puggalo satthari agāravoti?

Āmantā.

Diṭṭhisampanno puggalo buddhathūpe ohadeyya omutteyya niṭṭhubheyya buddhathūpe apabyāmato kareyyāti?

Na hevaṁ vattabbe …pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati;

evameva kho, bhikkhave, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamantī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyyā”ti.

Jīvitā voropanakathā niṭṭhitā.