abhidhamma » kv » kv12 » Kathāvatthu

Mahāpaṇṇāsaka

Dvādasamavagga

Sattamabhavikakathā

Na vattabbaṁ—

“sattamabhavikassa puggalassa pahīnā duggatī”ti?

Āmantā.

Sattamabhaviko puggalo nirayaṁ upapajjeyya, tiracchānayoniṁ upapajjeyya, pettivisayaṁ upapajjeyyāti?

Na hevaṁ vattabbe.

Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.

Sattamabhavikakathā niṭṭhitā.

Bārasamo vaggo.

Tassuddānaṁ

Saṁvaro kammaṁ tatheva asaṁvaro, sabbakammaṁ savipākaṁ, saddo vipāko, saḷāyatanaṁ vipāko, sattakkhattuparamo puggalo sattakkhattuparamatāniyato, kolaṅkolapuggalo kolaṅkolatāniyato, ekabījī puggalo ekabījitāniyato, diṭṭhisampanno puggalo sañcicca pāṇaṁ jīvitā voropeyya, diṭṭhisampannassa puggalassa pahīnā duggati, tatheva sattamabhavikassāti.