abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Nivutakathā

Nivuto nīvaraṇaṁ jahatīti?

Āmantā.

Ratto rāgaṁ jahati, duṭṭho dosaṁ jahati, mūḷho mohaṁ jahati, kiliṭṭho kilese jahatīti?

Na hevaṁ vattabbe …pe…

rāgena rāgaṁ jahati, dosena dosaṁ jahati, mohena mohaṁ jahati, kilesehi kilese jahatīti?

Na hevaṁ vattabbe …pe….

Rāgo cittasampayutto, maggo cittasampayuttoti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

rāgo akusalo, maggo kusaloti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā …pe…

sammukhībhāvaṁ āgacchantī”ti.

Nivuto nīvaraṇaṁ jahatīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmetī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“nivuto nīvaraṇaṁ jahatī”ti …pe….

Na vattabbaṁ—

“nivuto nīvaraṇaṁ jahatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati …pe…

avijjāsavāpi cittaṁ vimuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi nivuto nīvaraṇaṁ jahatīti.

Nivutakathā niṭṭhitā.