abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Sammukhībhūtakathā

Sammukhībhūto saṁyojanaṁ jahatīti?

Āmantā.

Ratto rāgaṁ jahati, duṭṭho dosaṁ jahati, mūḷho mohaṁ jahati, kiliṭṭho kilese jahatīti?

Na hevaṁ vattabbe …pe…

rāgena rāgaṁ jahati, dosena dosaṁ jahati, mohena mohaṁ jahati, kilesehi kilese jahatīti?

Na hevaṁ vattabbe …pe…

Rāgo cittasampayutto, maggo cittasampayuttoti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

rāgo akusalo, maggo kusaloti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā …pe…

sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā …pe…

sammukhībhāvaṁ āgacchantī”ti.

Sammukhībhūto saṁyojanaṁ jahatīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so evaṁ samāhite citte …pe…

āsavānaṁ khayañāṇāya cittaṁ abhininnāmetī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“sammukhībhūto saṁyojanaṁ jahatī”ti.

Na vattabbaṁ—

“sammukhībhūto saṁyojanaṁ jahatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati …pe…

avijjāsavāpi cittaṁ vimuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi sammukhībhūto saṁyojanaṁ jahatīti.

Sammukhībhūtakathā niṭṭhitā.