abhidhamma » kv » kv14 » Kathāvatthu

Anusayapaṇṇāsaka

Cuddasamavagga

Kusalākusalapaṭisandahanakathā

Akusalamūlaṁ paṭisandahati kusalamūlanti?

Āmantā.

Yā akusalassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalamūlaṁ paṭisandahati kusalamūlaṁ, na vattabbaṁ—

“yā akusalassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Kusalaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu kusalaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci kusalaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“akusalamūlaṁ paṭisandahati kusalamūlan”ti.

Akusalamūlaṁ paṭisandahati kusalamūlanti?

Āmantā.

Akusalamūlaṁ ayoniso manasikaroto uppajjatīti?

Āmantā.

Kusalaṁ ayoniso manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu kusalaṁ yoniso manasikaroto uppajjatīti?

Āmantā.

Hañci kusalaṁ yoniso manasikaroto uppajjati, no ca vata re vattabbe—

“akusalamūlaṁ paṭisandahati kusalamūlan”ti.

Akusalamūlaṁ paṭisandahati kusalamūlanti?

Āmantā.

Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṁsāsaññāya anantarā avihiṁsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati, vihiṁsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti?

Na hevaṁ vattabbe …pe….

Kusalamūlaṁ paṭisandahati akusalamūlanti?

Āmantā.

Yā kusalassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Kusalamūlaṁ paṭisandahati akusalamūlaṁ, na vattabbaṁ—

“yā kusalassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Akusalaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu akusalaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci akusalaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“kusalamūlaṁ paṭisandahati akusalamūlan”ti.

Kusalamūlaṁ paṭisandahati akusalamūlanti?

Āmantā.

Kusalaṁ yoniso manasikaroto uppajjatīti?

Āmantā.

Akusalaṁ yoniso manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu akusalaṁ ayoniso manasikaroto uppajjatīti?

Āmantā.

Hañci akusalaṁ ayoniso manasikaroto uppajjati, no ca vata re vattabbe—

“kusalamūlaṁ paṭisandahati akusalamūlan”ti.

Kusalamūlaṁ paṭisandahati akusalamūlanti?

Āmantā.

Nekkhammasaññāya anantarā kāmasaññā uppajjati, abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṁsāsaññāya anantarā vihiṁsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṁsā uppajjati, muditāya anantarā arati uppajjati, upekkhāya anantarā paṭighaṁ uppajjatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“akusalamūlaṁ paṭisandahati kusalamūlaṁ, kusalamūlaṁ paṭisandahati akusalamūlan”ti?

Āmantā.

Nanu yasmiññeva vatthusmiṁ rajjati tasmiññeva vatthusmiṁ virajjati, yasmiññeva vatthusmiṁ virajjati tasmiññeva vatthusmiṁ rajjatīti?

Āmantā.

Hañci yasmiññeva vatthusmiṁ rajjati tasmiññeva vatthusmiṁ virajjati, yasmiññeva vatthusmiṁ virajjati tasmiññeva vatthusmiṁ rajjati, tena vata re vattabbe—

“akusalamūlaṁ paṭisandahati kusalamūlaṁ, kusalamūlaṁ paṭisandahati akusalamūlan”ti.

Kusalākusalapaṭisandahanakathā niṭṭhitā.